Conjugation tables of pṛc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpiparcmi pipṛcvaḥ pipṛcmaḥ
Secondpiparkṣi pipṛkthaḥ pipṛktha
Thirdpiparkti pipṛktaḥ pipṛcati


MiddleSingularDualPlural
Firstpipṛce pipṛcvahe pipṛcmahe
Secondpipṛkṣe pipṛcāthe pipṛgdhve
Thirdpipṛkte pipṛcāte pipṛcate


PassiveSingularDualPlural
Firstpṛcye pṛcyāvahe pṛcyāmahe
Secondpṛcyase pṛcyethe pṛcyadhve
Thirdpṛcyate pṛcyete pṛcyante


Imperfect

ActiveSingularDualPlural
Firstapiparcam apipṛcva apipṛcma
Secondapipark apipṛktam apipṛkta
Thirdapipark apipṛktām apiparcuḥ


MiddleSingularDualPlural
Firstapipṛci apipṛcvahi apipṛcmahi
Secondapipṛkthāḥ apipṛcāthām apipṛgdhvam
Thirdapipṛkta apipṛcātām apipṛcata


PassiveSingularDualPlural
Firstapṛcye apṛcyāvahi apṛcyāmahi
Secondapṛcyathāḥ apṛcyethām apṛcyadhvam
Thirdapṛcyata apṛcyetām apṛcyanta


Optative

ActiveSingularDualPlural
Firstpipṛcyām pipṛcyāva pipṛcyāma
Secondpipṛcyāḥ pipṛcyātam pipṛcyāta
Thirdpipṛcyāt pipṛcyātām pipṛcyuḥ


MiddleSingularDualPlural
Firstpipṛcīya pipṛcīvahi pipṛcīmahi
Secondpipṛcīthāḥ pipṛcīyāthām pipṛcīdhvam
Thirdpipṛcīta pipṛcīyātām pipṛcīran


PassiveSingularDualPlural
Firstpṛcyeya pṛcyevahi pṛcyemahi
Secondpṛcyethāḥ pṛcyeyāthām pṛcyedhvam
Thirdpṛcyeta pṛcyeyātām pṛcyeran


Imperative

ActiveSingularDualPlural
Firstpiparcāni piparcāva piparcāma
Secondpipṛgdhi pipṛktam pipṛkta
Thirdpiparktu pipṛktām pipṛcatu


MiddleSingularDualPlural
Firstpiparcai piparcāvahai piparcāmahai
Secondpipṛkṣva pipṛcāthām pipṛgdhvam
Thirdpipṛktām pipṛcātām pipṛcatām


PassiveSingularDualPlural
Firstpṛcyai pṛcyāvahai pṛcyāmahai
Secondpṛcyasva pṛcyethām pṛcyadhvam
Thirdpṛcyatām pṛcyetām pṛcyantām


Future

ActiveSingularDualPlural
Firstparciṣyāmi parciṣyāvaḥ parciṣyāmaḥ
Secondparciṣyasi parciṣyathaḥ parciṣyatha
Thirdparciṣyati parciṣyataḥ parciṣyanti


MiddleSingularDualPlural
Firstparciṣye parciṣyāvahe parciṣyāmahe
Secondparciṣyase parciṣyethe parciṣyadhve
Thirdparciṣyate parciṣyete parciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparcitāsmi parcitāsvaḥ parcitāsmaḥ
Secondparcitāsi parcitāsthaḥ parcitāstha
Thirdparcitā parcitārau parcitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaparca papṛciva papṛcima
Secondpaparcitha papṛcathuḥ papṛca
Thirdpaparca papṛcatuḥ papṛcuḥ


MiddleSingularDualPlural
Firstpapṛce papṛcivahe papṛcimahe
Secondpapṛciṣe papṛcāthe papṛcidhve
Thirdpapṛce papṛcāte papṛcire


Aorist

ActiveSingularDualPlural
Firstaparciṣam aparciṣva aparciṣma
Secondaparcīḥ aparciṣṭam aparciṣṭa
Thirdaparcīt aparciṣṭām aparciṣuḥ


MiddleSingularDualPlural
Firstaparciṣi aparciṣvahi aparciṣmahi
Secondaparciṣṭhāḥ aparciṣāthām aparcidhvam
Thirdaparciṣṭa aparciṣātām aparciṣata


Injunctive

ActiveSingularDualPlural
Firstparciṣam parciṣva parciṣma
Secondparcīḥ parciṣṭam parciṣṭa
Thirdparcīt parciṣṭām parciṣuḥ


MiddleSingularDualPlural
Firstparciṣi parciṣvahi parciṣmahi
Secondparciṣṭhāḥ parciṣāthām parcidhvam
Thirdparciṣṭa parciṣātām parciṣata


Benedictive

ActiveSingularDualPlural
Firstpṛcyāsam pṛcyāsva pṛcyāsma
Secondpṛcyāḥ pṛcyāstam pṛcyāsta
Thirdpṛcyāt pṛcyāstām pṛcyāsuḥ

Participles

Past Passive Participle
pṛkta m. n. pṛktā f.

Past Active Participle
pṛktavat m. n. pṛktavatī f.

Present Active Participle
pipṛcat m. n. pipṛcatī f.

Present Middle Participle
pipṛcāna m. n. pipṛcānā f.

Present Passive Participle
pṛcyamāna m. n. pṛcyamānā f.

Future Active Participle
parciṣyat m. n. parciṣyantī f.

Future Middle Participle
parciṣyamāṇa m. n. parciṣyamāṇā f.

Future Passive Participle
parcitavya m. n. parcitavyā f.

Future Passive Participle
pṛcya m. n. pṛcyā f.

Future Passive Participle
parcanīya m. n. parcanīyā f.

Perfect Active Participle
papṛcvas m. n. papṛcuṣī f.

Perfect Middle Participle
papṛcāna m. n. papṛcānā f.

Indeclinable forms

Infinitive
parcitum

Absolutive
pṛktvā

Absolutive
-pṛcya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria