Conjugation tables of ?nikrand

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnikrandāmi nikrandāvaḥ nikrandāmaḥ
Secondnikrandasi nikrandathaḥ nikrandatha
Thirdnikrandati nikrandataḥ nikrandanti


MiddleSingularDualPlural
Firstnikrande nikrandāvahe nikrandāmahe
Secondnikrandase nikrandethe nikrandadhve
Thirdnikrandate nikrandete nikrandante


PassiveSingularDualPlural
Firstnikrandye nikrandyāvahe nikrandyāmahe
Secondnikrandyase nikrandyethe nikrandyadhve
Thirdnikrandyate nikrandyete nikrandyante


Imperfect

ActiveSingularDualPlural
Firstanikrandam anikrandāva anikrandāma
Secondanikrandaḥ anikrandatam anikrandata
Thirdanikrandat anikrandatām anikrandan


MiddleSingularDualPlural
Firstanikrande anikrandāvahi anikrandāmahi
Secondanikrandathāḥ anikrandethām anikrandadhvam
Thirdanikrandata anikrandetām anikrandanta


PassiveSingularDualPlural
Firstanikrandye anikrandyāvahi anikrandyāmahi
Secondanikrandyathāḥ anikrandyethām anikrandyadhvam
Thirdanikrandyata anikrandyetām anikrandyanta


Optative

ActiveSingularDualPlural
Firstnikrandeyam nikrandeva nikrandema
Secondnikrandeḥ nikrandetam nikrandeta
Thirdnikrandet nikrandetām nikrandeyuḥ


MiddleSingularDualPlural
Firstnikrandeya nikrandevahi nikrandemahi
Secondnikrandethāḥ nikrandeyāthām nikrandedhvam
Thirdnikrandeta nikrandeyātām nikranderan


PassiveSingularDualPlural
Firstnikrandyeya nikrandyevahi nikrandyemahi
Secondnikrandyethāḥ nikrandyeyāthām nikrandyedhvam
Thirdnikrandyeta nikrandyeyātām nikrandyeran


Imperative

ActiveSingularDualPlural
Firstnikrandāni nikrandāva nikrandāma
Secondnikranda nikrandatam nikrandata
Thirdnikrandatu nikrandatām nikrandantu


MiddleSingularDualPlural
Firstnikrandai nikrandāvahai nikrandāmahai
Secondnikrandasva nikrandethām nikrandadhvam
Thirdnikrandatām nikrandetām nikrandantām


PassiveSingularDualPlural
Firstnikrandyai nikrandyāvahai nikrandyāmahai
Secondnikrandyasva nikrandyethām nikrandyadhvam
Thirdnikrandyatām nikrandyetām nikrandyantām


Future

ActiveSingularDualPlural
Firstnikrandiṣyāmi nikrandiṣyāvaḥ nikrandiṣyāmaḥ
Secondnikrandiṣyasi nikrandiṣyathaḥ nikrandiṣyatha
Thirdnikrandiṣyati nikrandiṣyataḥ nikrandiṣyanti


MiddleSingularDualPlural
Firstnikrandiṣye nikrandiṣyāvahe nikrandiṣyāmahe
Secondnikrandiṣyase nikrandiṣyethe nikrandiṣyadhve
Thirdnikrandiṣyate nikrandiṣyete nikrandiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnikranditāsmi nikranditāsvaḥ nikranditāsmaḥ
Secondnikranditāsi nikranditāsthaḥ nikranditāstha
Thirdnikranditā nikranditārau nikranditāraḥ


Perfect

ActiveSingularDualPlural
Firstninikranda ninikrandiva ninikrandima
Secondninikranditha ninikrandathuḥ ninikranda
Thirdninikranda ninikrandatuḥ ninikranduḥ


MiddleSingularDualPlural
Firstninikrande ninikrandivahe ninikrandimahe
Secondninikrandiṣe ninikrandāthe ninikrandidhve
Thirdninikrande ninikrandāte ninikrandire


Benedictive

ActiveSingularDualPlural
Firstnikrandyāsam nikrandyāsva nikrandyāsma
Secondnikrandyāḥ nikrandyāstam nikrandyāsta
Thirdnikrandyāt nikrandyāstām nikrandyāsuḥ

Participles

Past Passive Participle
nikrandita m. n. nikranditā f.

Past Active Participle
nikranditavat m. n. nikranditavatī f.

Present Active Participle
nikrandat m. n. nikrandantī f.

Present Middle Participle
nikrandamāna m. n. nikrandamānā f.

Present Passive Participle
nikrandyamāna m. n. nikrandyamānā f.

Future Active Participle
nikrandiṣyat m. n. nikrandiṣyantī f.

Future Middle Participle
nikrandiṣyamāṇa m. n. nikrandiṣyamāṇā f.

Future Passive Participle
nikranditavya m. n. nikranditavyā f.

Future Passive Participle
nikrandya m. n. nikrandyā f.

Future Passive Participle
nikrandanīya m. n. nikrandanīyā f.

Perfect Active Participle
ninikrandvas m. n. ninikranduṣī f.

Perfect Middle Participle
ninikrandāna m. n. ninikrandānā f.

Indeclinable forms

Infinitive
nikranditum

Absolutive
nikranditvā

Absolutive
-nikrandya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria