Conjugation tables of ?niṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstneṣāmi neṣāvaḥ neṣāmaḥ
Secondneṣasi neṣathaḥ neṣatha
Thirdneṣati neṣataḥ neṣanti


MiddleSingularDualPlural
Firstneṣe neṣāvahe neṣāmahe
Secondneṣase neṣethe neṣadhve
Thirdneṣate neṣete neṣante


PassiveSingularDualPlural
Firstniṣye niṣyāvahe niṣyāmahe
Secondniṣyase niṣyethe niṣyadhve
Thirdniṣyate niṣyete niṣyante


Imperfect

ActiveSingularDualPlural
Firstaneṣam aneṣāva aneṣāma
Secondaneṣaḥ aneṣatam aneṣata
Thirdaneṣat aneṣatām aneṣan


MiddleSingularDualPlural
Firstaneṣe aneṣāvahi aneṣāmahi
Secondaneṣathāḥ aneṣethām aneṣadhvam
Thirdaneṣata aneṣetām aneṣanta


PassiveSingularDualPlural
Firstaniṣye aniṣyāvahi aniṣyāmahi
Secondaniṣyathāḥ aniṣyethām aniṣyadhvam
Thirdaniṣyata aniṣyetām aniṣyanta


Optative

ActiveSingularDualPlural
Firstneṣeyam neṣeva neṣema
Secondneṣeḥ neṣetam neṣeta
Thirdneṣet neṣetām neṣeyuḥ


MiddleSingularDualPlural
Firstneṣeya neṣevahi neṣemahi
Secondneṣethāḥ neṣeyāthām neṣedhvam
Thirdneṣeta neṣeyātām neṣeran


PassiveSingularDualPlural
Firstniṣyeya niṣyevahi niṣyemahi
Secondniṣyethāḥ niṣyeyāthām niṣyedhvam
Thirdniṣyeta niṣyeyātām niṣyeran


Imperative

ActiveSingularDualPlural
Firstneṣāṇi neṣāva neṣāma
Secondneṣa neṣatam neṣata
Thirdneṣatu neṣatām neṣantu


MiddleSingularDualPlural
Firstneṣai neṣāvahai neṣāmahai
Secondneṣasva neṣethām neṣadhvam
Thirdneṣatām neṣetām neṣantām


PassiveSingularDualPlural
Firstniṣyai niṣyāvahai niṣyāmahai
Secondniṣyasva niṣyethām niṣyadhvam
Thirdniṣyatām niṣyetām niṣyantām


Future

ActiveSingularDualPlural
Firstneṣiṣyāmi neṣiṣyāvaḥ neṣiṣyāmaḥ
Secondneṣiṣyasi neṣiṣyathaḥ neṣiṣyatha
Thirdneṣiṣyati neṣiṣyataḥ neṣiṣyanti


MiddleSingularDualPlural
Firstneṣiṣye neṣiṣyāvahe neṣiṣyāmahe
Secondneṣiṣyase neṣiṣyethe neṣiṣyadhve
Thirdneṣiṣyate neṣiṣyete neṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstneṣitāsmi neṣitāsvaḥ neṣitāsmaḥ
Secondneṣitāsi neṣitāsthaḥ neṣitāstha
Thirdneṣitā neṣitārau neṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstnineṣa niniṣiva niniṣima
Secondnineṣitha niniṣathuḥ niniṣa
Thirdnineṣa niniṣatuḥ niniṣuḥ


MiddleSingularDualPlural
Firstniniṣe niniṣivahe niniṣimahe
Secondniniṣiṣe niniṣāthe niniṣidhve
Thirdniniṣe niniṣāte niniṣire


Benedictive

ActiveSingularDualPlural
Firstniṣyāsam niṣyāsva niṣyāsma
Secondniṣyāḥ niṣyāstam niṣyāsta
Thirdniṣyāt niṣyāstām niṣyāsuḥ

Participles

Past Passive Participle
niṣṭa m. n. niṣṭā f.

Past Active Participle
niṣṭavat m. n. niṣṭavatī f.

Present Active Participle
neṣat m. n. neṣantī f.

Present Middle Participle
neṣamāṇa m. n. neṣamāṇā f.

Present Passive Participle
niṣyamāṇa m. n. niṣyamāṇā f.

Future Active Participle
neṣiṣyat m. n. neṣiṣyantī f.

Future Middle Participle
neṣiṣyamāṇa m. n. neṣiṣyamāṇā f.

Future Passive Participle
neṣitavya m. n. neṣitavyā f.

Future Passive Participle
neṣya m. n. neṣyā f.

Future Passive Participle
neṣaṇīya m. n. neṣaṇīyā f.

Perfect Active Participle
niniṣvas m. n. niniṣuṣī f.

Perfect Middle Participle
niniṣāṇa m. n. niniṣāṇā f.

Indeclinable forms

Infinitive
neṣitum

Absolutive
niṣṭvā

Absolutive
-niṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria