Conjugation tables of nāth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnāthāmi nāthāvaḥ nāthāmaḥ
Secondnāthasi nāthathaḥ nāthatha
Thirdnāthati nāthataḥ nāthanti


MiddleSingularDualPlural
Firstnāthe nāthāvahe nāthāmahe
Secondnāthase nāthethe nāthadhve
Thirdnāthate nāthete nāthante


PassiveSingularDualPlural
Firstnāthye nāthyāvahe nāthyāmahe
Secondnāthyase nāthyethe nāthyadhve
Thirdnāthyate nāthyete nāthyante


Imperfect

ActiveSingularDualPlural
Firstanātham anāthāva anāthāma
Secondanāthaḥ anāthatam anāthata
Thirdanāthat anāthatām anāthan


MiddleSingularDualPlural
Firstanāthe anāthāvahi anāthāmahi
Secondanāthathāḥ anāthethām anāthadhvam
Thirdanāthata anāthetām anāthanta


PassiveSingularDualPlural
Firstanāthye anāthyāvahi anāthyāmahi
Secondanāthyathāḥ anāthyethām anāthyadhvam
Thirdanāthyata anāthyetām anāthyanta


Optative

ActiveSingularDualPlural
Firstnātheyam nātheva nāthema
Secondnātheḥ nāthetam nātheta
Thirdnāthet nāthetām nātheyuḥ


MiddleSingularDualPlural
Firstnātheya nāthevahi nāthemahi
Secondnāthethāḥ nātheyāthām nāthedhvam
Thirdnātheta nātheyātām nātheran


PassiveSingularDualPlural
Firstnāthyeya nāthyevahi nāthyemahi
Secondnāthyethāḥ nāthyeyāthām nāthyedhvam
Thirdnāthyeta nāthyeyātām nāthyeran


Imperative

ActiveSingularDualPlural
Firstnāthāni nāthāva nāthāma
Secondnātha nāthatam nāthata
Thirdnāthatu nāthatām nāthantu


MiddleSingularDualPlural
Firstnāthai nāthāvahai nāthāmahai
Secondnāthasva nāthethām nāthadhvam
Thirdnāthatām nāthetām nāthantām


PassiveSingularDualPlural
Firstnāthyai nāthyāvahai nāthyāmahai
Secondnāthyasva nāthyethām nāthyadhvam
Thirdnāthyatām nāthyetām nāthyantām


Future

ActiveSingularDualPlural
Firstnāthiṣyāmi nāthiṣyāvaḥ nāthiṣyāmaḥ
Secondnāthiṣyasi nāthiṣyathaḥ nāthiṣyatha
Thirdnāthiṣyati nāthiṣyataḥ nāthiṣyanti


MiddleSingularDualPlural
Firstnāthiṣye nāthiṣyāvahe nāthiṣyāmahe
Secondnāthiṣyase nāthiṣyethe nāthiṣyadhve
Thirdnāthiṣyate nāthiṣyete nāthiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnāthitāsmi nāthitāsvaḥ nāthitāsmaḥ
Secondnāthitāsi nāthitāsthaḥ nāthitāstha
Thirdnāthitā nāthitārau nāthitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanātha nanāthiva nanāthima
Secondnanāthitha nanāthathuḥ nanātha
Thirdnanātha nanāthatuḥ nanāthuḥ


MiddleSingularDualPlural
Firstnanāthe nanāthivahe nanāthimahe
Secondnanāthiṣe nanāthāthe nanāthidhve
Thirdnanāthe nanāthāte nanāthire


Benedictive

ActiveSingularDualPlural
Firstnāthyāsam nāthyāsva nāthyāsma
Secondnāthyāḥ nāthyāstam nāthyāsta
Thirdnāthyāt nāthyāstām nāthyāsuḥ

Participles

Past Passive Participle
nāttha m. n. nātthā f.

Past Active Participle
nātthavat m. n. nātthavatī f.

Present Active Participle
nāthat m. n. nāthantī f.

Present Middle Participle
nāthamāna m. n. nāthamānā f.

Present Passive Participle
nāthyamāna m. n. nāthyamānā f.

Future Active Participle
nāthiṣyat m. n. nāthiṣyantī f.

Future Middle Participle
nāthiṣyamāṇa m. n. nāthiṣyamāṇā f.

Future Passive Participle
nāthitavya m. n. nāthitavyā f.

Future Passive Participle
nāthya m. n. nāthyā f.

Future Passive Participle
nāthanīya m. n. nāthanīyā f.

Perfect Active Participle
nanāthvas m. n. nanāthuṣī f.

Perfect Middle Participle
nanāthāna m. n. nanāthānā f.

Indeclinable forms

Infinitive
nāthitum

Absolutive
nātthvā

Absolutive
-nāthya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria