Conjugation tables of ?nādh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnādhāmi nādhāvaḥ nādhāmaḥ
Secondnādhasi nādhathaḥ nādhatha
Thirdnādhati nādhataḥ nādhanti


MiddleSingularDualPlural
Firstnādhe nādhāvahe nādhāmahe
Secondnādhase nādhethe nādhadhve
Thirdnādhate nādhete nādhante


PassiveSingularDualPlural
Firstnādhye nādhyāvahe nādhyāmahe
Secondnādhyase nādhyethe nādhyadhve
Thirdnādhyate nādhyete nādhyante


Imperfect

ActiveSingularDualPlural
Firstanādham anādhāva anādhāma
Secondanādhaḥ anādhatam anādhata
Thirdanādhat anādhatām anādhan


MiddleSingularDualPlural
Firstanādhe anādhāvahi anādhāmahi
Secondanādhathāḥ anādhethām anādhadhvam
Thirdanādhata anādhetām anādhanta


PassiveSingularDualPlural
Firstanādhye anādhyāvahi anādhyāmahi
Secondanādhyathāḥ anādhyethām anādhyadhvam
Thirdanādhyata anādhyetām anādhyanta


Optative

ActiveSingularDualPlural
Firstnādheyam nādheva nādhema
Secondnādheḥ nādhetam nādheta
Thirdnādhet nādhetām nādheyuḥ


MiddleSingularDualPlural
Firstnādheya nādhevahi nādhemahi
Secondnādhethāḥ nādheyāthām nādhedhvam
Thirdnādheta nādheyātām nādheran


PassiveSingularDualPlural
Firstnādhyeya nādhyevahi nādhyemahi
Secondnādhyethāḥ nādhyeyāthām nādhyedhvam
Thirdnādhyeta nādhyeyātām nādhyeran


Imperative

ActiveSingularDualPlural
Firstnādhāni nādhāva nādhāma
Secondnādha nādhatam nādhata
Thirdnādhatu nādhatām nādhantu


MiddleSingularDualPlural
Firstnādhai nādhāvahai nādhāmahai
Secondnādhasva nādhethām nādhadhvam
Thirdnādhatām nādhetām nādhantām


PassiveSingularDualPlural
Firstnādhyai nādhyāvahai nādhyāmahai
Secondnādhyasva nādhyethām nādhyadhvam
Thirdnādhyatām nādhyetām nādhyantām


Future

ActiveSingularDualPlural
Firstnādhiṣyāmi nādhiṣyāvaḥ nādhiṣyāmaḥ
Secondnādhiṣyasi nādhiṣyathaḥ nādhiṣyatha
Thirdnādhiṣyati nādhiṣyataḥ nādhiṣyanti


MiddleSingularDualPlural
Firstnādhiṣye nādhiṣyāvahe nādhiṣyāmahe
Secondnādhiṣyase nādhiṣyethe nādhiṣyadhve
Thirdnādhiṣyate nādhiṣyete nādhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnādhitāsmi nādhitāsvaḥ nādhitāsmaḥ
Secondnādhitāsi nādhitāsthaḥ nādhitāstha
Thirdnādhitā nādhitārau nādhitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanādha nanādhiva nanādhima
Secondnanādhitha nanādhathuḥ nanādha
Thirdnanādha nanādhatuḥ nanādhuḥ


MiddleSingularDualPlural
Firstnanādhe nanādhivahe nanādhimahe
Secondnanādhiṣe nanādhāthe nanādhidhve
Thirdnanādhe nanādhāte nanādhire


Benedictive

ActiveSingularDualPlural
Firstnādhyāsam nādhyāsva nādhyāsma
Secondnādhyāḥ nādhyāstam nādhyāsta
Thirdnādhyāt nādhyāstām nādhyāsuḥ

Participles

Past Passive Participle
nāddha m. n. nāddhā f.

Past Active Participle
nāddhavat m. n. nāddhavatī f.

Present Active Participle
nādhat m. n. nādhantī f.

Present Middle Participle
nādhamāna m. n. nādhamānā f.

Present Passive Participle
nādhyamāna m. n. nādhyamānā f.

Future Active Participle
nādhiṣyat m. n. nādhiṣyantī f.

Future Middle Participle
nādhiṣyamāṇa m. n. nādhiṣyamāṇā f.

Future Passive Participle
nādhitavya m. n. nādhitavyā f.

Future Passive Participle
nādhya m. n. nādhyā f.

Future Passive Participle
nādhanīya m. n. nādhanīyā f.

Perfect Active Participle
nanādhvas m. n. nanādhuṣī f.

Perfect Middle Participle
nanādhāna m. n. nanādhānā f.

Indeclinable forms

Infinitive
nādhitum

Absolutive
nāddhvā

Absolutive
-nādhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria