Conjugation tables of ?myakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmyakṣāmi myakṣāvaḥ myakṣāmaḥ
Secondmyakṣasi myakṣathaḥ myakṣatha
Thirdmyakṣati myakṣataḥ myakṣanti


MiddleSingularDualPlural
Firstmyakṣe myakṣāvahe myakṣāmahe
Secondmyakṣase myakṣethe myakṣadhve
Thirdmyakṣate myakṣete myakṣante


PassiveSingularDualPlural
Firstmyakṣye myakṣyāvahe myakṣyāmahe
Secondmyakṣyase myakṣyethe myakṣyadhve
Thirdmyakṣyate myakṣyete myakṣyante


Imperfect

ActiveSingularDualPlural
Firstamyakṣam amyakṣāva amyakṣāma
Secondamyakṣaḥ amyakṣatam amyakṣata
Thirdamyakṣat amyakṣatām amyakṣan


MiddleSingularDualPlural
Firstamyakṣe amyakṣāvahi amyakṣāmahi
Secondamyakṣathāḥ amyakṣethām amyakṣadhvam
Thirdamyakṣata amyakṣetām amyakṣanta


PassiveSingularDualPlural
Firstamyakṣye amyakṣyāvahi amyakṣyāmahi
Secondamyakṣyathāḥ amyakṣyethām amyakṣyadhvam
Thirdamyakṣyata amyakṣyetām amyakṣyanta


Optative

ActiveSingularDualPlural
Firstmyakṣeyam myakṣeva myakṣema
Secondmyakṣeḥ myakṣetam myakṣeta
Thirdmyakṣet myakṣetām myakṣeyuḥ


MiddleSingularDualPlural
Firstmyakṣeya myakṣevahi myakṣemahi
Secondmyakṣethāḥ myakṣeyāthām myakṣedhvam
Thirdmyakṣeta myakṣeyātām myakṣeran


PassiveSingularDualPlural
Firstmyakṣyeya myakṣyevahi myakṣyemahi
Secondmyakṣyethāḥ myakṣyeyāthām myakṣyedhvam
Thirdmyakṣyeta myakṣyeyātām myakṣyeran


Imperative

ActiveSingularDualPlural
Firstmyakṣāṇi myakṣāva myakṣāma
Secondmyakṣa myakṣatam myakṣata
Thirdmyakṣatu myakṣatām myakṣantu


MiddleSingularDualPlural
Firstmyakṣai myakṣāvahai myakṣāmahai
Secondmyakṣasva myakṣethām myakṣadhvam
Thirdmyakṣatām myakṣetām myakṣantām


PassiveSingularDualPlural
Firstmyakṣyai myakṣyāvahai myakṣyāmahai
Secondmyakṣyasva myakṣyethām myakṣyadhvam
Thirdmyakṣyatām myakṣyetām myakṣyantām


Future

ActiveSingularDualPlural
Firstmyakṣiṣyāmi myakṣiṣyāvaḥ myakṣiṣyāmaḥ
Secondmyakṣiṣyasi myakṣiṣyathaḥ myakṣiṣyatha
Thirdmyakṣiṣyati myakṣiṣyataḥ myakṣiṣyanti


MiddleSingularDualPlural
Firstmyakṣiṣye myakṣiṣyāvahe myakṣiṣyāmahe
Secondmyakṣiṣyase myakṣiṣyethe myakṣiṣyadhve
Thirdmyakṣiṣyate myakṣiṣyete myakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmyakṣitāsmi myakṣitāsvaḥ myakṣitāsmaḥ
Secondmyakṣitāsi myakṣitāsthaḥ myakṣitāstha
Thirdmyakṣitā myakṣitārau myakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimikṣa mimikṣiva mimikṣima
Secondmimikṣitha mimikṣathuḥ mimikṣa
Thirdmimikṣa mimikṣatuḥ mimikṣuḥ


MiddleSingularDualPlural
Firstmimikṣe mimikṣivahe mimikṣimahe
Secondmimikṣiṣe mimikṣāthe mimikṣidhve
Thirdmimikṣe mimikṣāte mimikṣire


Benedictive

ActiveSingularDualPlural
Firstmyakṣyāsam myakṣyāsva myakṣyāsma
Secondmyakṣyāḥ myakṣyāstam myakṣyāsta
Thirdmyakṣyāt myakṣyāstām myakṣyāsuḥ

Participles

Past Passive Participle
myakṣita m. n. myakṣitā f.

Past Active Participle
myakṣitavat m. n. myakṣitavatī f.

Present Active Participle
myakṣat m. n. myakṣantī f.

Present Middle Participle
myakṣamāṇa m. n. myakṣamāṇā f.

Present Passive Participle
myakṣyamāṇa m. n. myakṣyamāṇā f.

Future Active Participle
myakṣiṣyat m. n. myakṣiṣyantī f.

Future Middle Participle
myakṣiṣyamāṇa m. n. myakṣiṣyamāṇā f.

Future Passive Participle
myakṣitavya m. n. myakṣitavyā f.

Future Passive Participle
myakṣya m. n. myakṣyā f.

Future Passive Participle
myakṣaṇīya m. n. myakṣaṇīyā f.

Perfect Active Participle
mimikṣvas m. n. mimikṣuṣī f.

Perfect Middle Participle
mimikṣāṇa m. n. mimikṣāṇā f.

Indeclinable forms

Infinitive
myakṣitum

Absolutive
myakṣitvā

Absolutive
-myakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria