Conjugation tables of mūrch

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmūrchāmi mūrchāvaḥ mūrchāmaḥ
Secondmūrchasi mūrchathaḥ mūrchatha
Thirdmūrchati mūrchataḥ mūrchanti


PassiveSingularDualPlural
Firstmūrchye mūrchyāvahe mūrchyāmahe
Secondmūrchyase mūrchyethe mūrchyadhve
Thirdmūrchyate mūrchyete mūrchyante


Imperfect

ActiveSingularDualPlural
Firstamūrcham amūrchāva amūrchāma
Secondamūrchaḥ amūrchatam amūrchata
Thirdamūrchat amūrchatām amūrchan


PassiveSingularDualPlural
Firstamūrchye amūrchyāvahi amūrchyāmahi
Secondamūrchyathāḥ amūrchyethām amūrchyadhvam
Thirdamūrchyata amūrchyetām amūrchyanta


Optative

ActiveSingularDualPlural
Firstmūrcheyam mūrcheva mūrchema
Secondmūrcheḥ mūrchetam mūrcheta
Thirdmūrchet mūrchetām mūrcheyuḥ


PassiveSingularDualPlural
Firstmūrchyeya mūrchyevahi mūrchyemahi
Secondmūrchyethāḥ mūrchyeyāthām mūrchyedhvam
Thirdmūrchyeta mūrchyeyātām mūrchyeran


Imperative

ActiveSingularDualPlural
Firstmūrchāni mūrchāva mūrchāma
Secondmūrcha mūrchatam mūrchata
Thirdmūrchatu mūrchatām mūrchantu


PassiveSingularDualPlural
Firstmūrchyai mūrchyāvahai mūrchyāmahai
Secondmūrchyasva mūrchyethām mūrchyadhvam
Thirdmūrchyatām mūrchyetām mūrchyantām


Future

ActiveSingularDualPlural
Firstmūrchiṣyāmi mūrchiṣyāvaḥ mūrchiṣyāmaḥ
Secondmūrchiṣyasi mūrchiṣyathaḥ mūrchiṣyatha
Thirdmūrchiṣyati mūrchiṣyataḥ mūrchiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmūrchitāsmi mūrchitāsvaḥ mūrchitāsmaḥ
Secondmūrchitāsi mūrchitāsthaḥ mūrchitāstha
Thirdmūrchitā mūrchitārau mūrchitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumūrcha mumūrchiva mumūrchima
Secondmumūrchitha mumūrchathuḥ mumūrcha
Thirdmumūrcha mumūrchatuḥ mumūrchuḥ


Aorist

ActiveSingularDualPlural
Firstamūrchiṣam amūrchiṣva amūrchiṣma
Secondamūrchīḥ amūrchiṣṭam amūrchiṣṭa
Thirdamūrchīt amūrchiṣṭām amūrchiṣuḥ


MiddleSingularDualPlural
Firstamūrchiṣi amūrchiṣvahi amūrchiṣmahi
Secondamūrchiṣṭhāḥ amūrchiṣāthām amūrchidhvam
Thirdamūrchiṣṭa amūrchiṣātām amūrchiṣata


Injunctive

ActiveSingularDualPlural
Firstmūrchiṣam mūrchiṣva mūrchiṣma
Secondmūrchīḥ mūrchiṣṭam mūrchiṣṭa
Thirdmūrchīt mūrchiṣṭām mūrchiṣuḥ


MiddleSingularDualPlural
Firstmūrchiṣi mūrchiṣvahi mūrchiṣmahi
Secondmūrchiṣṭhāḥ mūrchiṣāthām mūrchidhvam
Thirdmūrchiṣṭa mūrchiṣātām mūrchiṣata


Benedictive

ActiveSingularDualPlural
Firstmūrchyāsam mūrchyāsva mūrchyāsma
Secondmūrchyāḥ mūrchyāstam mūrchyāsta
Thirdmūrchyāt mūrchyāstām mūrchyāsuḥ

Participles

Past Passive Participle
mūrchita m. n. mūrchitā f.

Past Passive Participle
mūrta m. n. mūrtā f.

Past Active Participle
mūrtavat m. n. mūrtavatī f.

Past Active Participle
mūrchitavat m. n. mūrchitavatī f.

Present Active Participle
mūrchat m. n. mūrchantī f.

Present Passive Participle
mūrchyamāna m. n. mūrchyamānā f.

Future Active Participle
mūrchiṣyat m. n. mūrchiṣyantī f.

Future Passive Participle
mūrchitavya m. n. mūrchitavyā f.

Future Passive Participle
mūrchya m. n. mūrchyā f.

Future Passive Participle
mūrchanīya m. n. mūrchanīyā f.

Perfect Active Participle
mumūrchvas m. n. mumūrchuṣī f.

Indeclinable forms

Infinitive
mūrchitum

Absolutive
mūrtvā

Absolutive
mūrchitvā

Absolutive
-mūrya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmūrchayāmi mūrchayāvaḥ mūrchayāmaḥ
Secondmūrchayasi mūrchayathaḥ mūrchayatha
Thirdmūrchayati mūrchayataḥ mūrchayanti


MiddleSingularDualPlural
Firstmūrchaye mūrchayāvahe mūrchayāmahe
Secondmūrchayase mūrchayethe mūrchayadhve
Thirdmūrchayate mūrchayete mūrchayante


PassiveSingularDualPlural
Firstmūrchye mūrchyāvahe mūrchyāmahe
Secondmūrchyase mūrchyethe mūrchyadhve
Thirdmūrchyate mūrchyete mūrchyante


Imperfect

ActiveSingularDualPlural
Firstamūrchayam amūrchayāva amūrchayāma
Secondamūrchayaḥ amūrchayatam amūrchayata
Thirdamūrchayat amūrchayatām amūrchayan


MiddleSingularDualPlural
Firstamūrchaye amūrchayāvahi amūrchayāmahi
Secondamūrchayathāḥ amūrchayethām amūrchayadhvam
Thirdamūrchayata amūrchayetām amūrchayanta


PassiveSingularDualPlural
Firstamūrchye amūrchyāvahi amūrchyāmahi
Secondamūrchyathāḥ amūrchyethām amūrchyadhvam
Thirdamūrchyata amūrchyetām amūrchyanta


Optative

ActiveSingularDualPlural
Firstmūrchayeyam mūrchayeva mūrchayema
Secondmūrchayeḥ mūrchayetam mūrchayeta
Thirdmūrchayet mūrchayetām mūrchayeyuḥ


MiddleSingularDualPlural
Firstmūrchayeya mūrchayevahi mūrchayemahi
Secondmūrchayethāḥ mūrchayeyāthām mūrchayedhvam
Thirdmūrchayeta mūrchayeyātām mūrchayeran


PassiveSingularDualPlural
Firstmūrchyeya mūrchyevahi mūrchyemahi
Secondmūrchyethāḥ mūrchyeyāthām mūrchyedhvam
Thirdmūrchyeta mūrchyeyātām mūrchyeran


Imperative

ActiveSingularDualPlural
Firstmūrchayāni mūrchayāva mūrchayāma
Secondmūrchaya mūrchayatam mūrchayata
Thirdmūrchayatu mūrchayatām mūrchayantu


MiddleSingularDualPlural
Firstmūrchayai mūrchayāvahai mūrchayāmahai
Secondmūrchayasva mūrchayethām mūrchayadhvam
Thirdmūrchayatām mūrchayetām mūrchayantām


PassiveSingularDualPlural
Firstmūrchyai mūrchyāvahai mūrchyāmahai
Secondmūrchyasva mūrchyethām mūrchyadhvam
Thirdmūrchyatām mūrchyetām mūrchyantām


Future

ActiveSingularDualPlural
Firstmūrchayiṣyāmi mūrchayiṣyāvaḥ mūrchayiṣyāmaḥ
Secondmūrchayiṣyasi mūrchayiṣyathaḥ mūrchayiṣyatha
Thirdmūrchayiṣyati mūrchayiṣyataḥ mūrchayiṣyanti


MiddleSingularDualPlural
Firstmūrchayiṣye mūrchayiṣyāvahe mūrchayiṣyāmahe
Secondmūrchayiṣyase mūrchayiṣyethe mūrchayiṣyadhve
Thirdmūrchayiṣyate mūrchayiṣyete mūrchayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmūrchayitāsmi mūrchayitāsvaḥ mūrchayitāsmaḥ
Secondmūrchayitāsi mūrchayitāsthaḥ mūrchayitāstha
Thirdmūrchayitā mūrchayitārau mūrchayitāraḥ

Participles

Past Passive Participle
mūrchita m. n. mūrchitā f.

Past Active Participle
mūrchitavat m. n. mūrchitavatī f.

Present Active Participle
mūrchayat m. n. mūrchayantī f.

Present Middle Participle
mūrchayamāna m. n. mūrchayamānā f.

Present Passive Participle
mūrchyamāna m. n. mūrchyamānā f.

Future Active Participle
mūrchayiṣyat m. n. mūrchayiṣyantī f.

Future Middle Participle
mūrchayiṣyamāṇa m. n. mūrchayiṣyamāṇā f.

Future Passive Participle
mūrchya m. n. mūrchyā f.

Future Passive Participle
mūrchanīya m. n. mūrchanīyā f.

Future Passive Participle
mūrchayitavya m. n. mūrchayitavyā f.

Indeclinable forms

Infinitive
mūrchayitum

Absolutive
mūrchayitvā

Absolutive
-mūrchya

Periphrastic Perfect
mūrchayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria