Conjugation tables of ?mū

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmavāmi mavāvaḥ mavāmaḥ
Secondmavasi mavathaḥ mavatha
Thirdmavati mavataḥ mavanti


MiddleSingularDualPlural
Firstmave mavāvahe mavāmahe
Secondmavase mavethe mavadhve
Thirdmavate mavete mavante


PassiveSingularDualPlural
Firstmūye mūyāvahe mūyāmahe
Secondmūyase mūyethe mūyadhve
Thirdmūyate mūyete mūyante


Imperfect

ActiveSingularDualPlural
Firstamavam amavāva amavāma
Secondamavaḥ amavatam amavata
Thirdamavat amavatām amavan


MiddleSingularDualPlural
Firstamave amavāvahi amavāmahi
Secondamavathāḥ amavethām amavadhvam
Thirdamavata amavetām amavanta


PassiveSingularDualPlural
Firstamūye amūyāvahi amūyāmahi
Secondamūyathāḥ amūyethām amūyadhvam
Thirdamūyata amūyetām amūyanta


Optative

ActiveSingularDualPlural
Firstmaveyam maveva mavema
Secondmaveḥ mavetam maveta
Thirdmavet mavetām maveyuḥ


MiddleSingularDualPlural
Firstmaveya mavevahi mavemahi
Secondmavethāḥ maveyāthām mavedhvam
Thirdmaveta maveyātām maveran


PassiveSingularDualPlural
Firstmūyeya mūyevahi mūyemahi
Secondmūyethāḥ mūyeyāthām mūyedhvam
Thirdmūyeta mūyeyātām mūyeran


Imperative

ActiveSingularDualPlural
Firstmavāni mavāva mavāma
Secondmava mavatam mavata
Thirdmavatu mavatām mavantu


MiddleSingularDualPlural
Firstmavai mavāvahai mavāmahai
Secondmavasva mavethām mavadhvam
Thirdmavatām mavetām mavantām


PassiveSingularDualPlural
Firstmūyai mūyāvahai mūyāmahai
Secondmūyasva mūyethām mūyadhvam
Thirdmūyatām mūyetām mūyantām


Future

ActiveSingularDualPlural
Firstmaviṣyāmi maviṣyāvaḥ maviṣyāmaḥ
Secondmaviṣyasi maviṣyathaḥ maviṣyatha
Thirdmaviṣyati maviṣyataḥ maviṣyanti


MiddleSingularDualPlural
Firstmaviṣye maviṣyāvahe maviṣyāmahe
Secondmaviṣyase maviṣyethe maviṣyadhve
Thirdmaviṣyate maviṣyete maviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmavitāsmi mavitāsvaḥ mavitāsmaḥ
Secondmavitāsi mavitāsthaḥ mavitāstha
Thirdmavitā mavitārau mavitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumāva mumava mumuva mumaviva mumuma mumavima
Secondmumotha mumavitha mumuvathuḥ mumuva
Thirdmumāva mumuvatuḥ mumuvuḥ


MiddleSingularDualPlural
Firstmumuve mumuvivahe mumuvahe mumuvimahe mumumahe
Secondmumuṣe mumuviṣe mumuvāthe mumuvidhve mumudhve
Thirdmumuve mumuvāte mumuvire


Benedictive

ActiveSingularDualPlural
Firstmūyāsam mūyāsva mūyāsma
Secondmūyāḥ mūyāstam mūyāsta
Thirdmūyāt mūyāstām mūyāsuḥ

Participles

Past Passive Participle
mūta m. n. mūtā f.

Past Active Participle
mūtavat m. n. mūtavatī f.

Present Active Participle
mavat m. n. mavantī f.

Present Middle Participle
mavamāna m. n. mavamānā f.

Present Passive Participle
mūyamāna m. n. mūyamānā f.

Future Active Participle
maviṣyat m. n. maviṣyantī f.

Future Middle Participle
maviṣyamāṇa m. n. maviṣyamāṇā f.

Future Passive Participle
mavitavya m. n. mavitavyā f.

Future Passive Participle
mavya m. n. mavyā f.

Future Passive Participle
mavanīya m. n. mavanīyā f.

Perfect Active Participle
mumūvas m. n. mumūṣī f.

Perfect Middle Participle
mumvāna m. n. mumvānā f.

Indeclinable forms

Infinitive
mavitum

Absolutive
mūtvā

Absolutive
-mūya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria