Conjugation tables of ?muṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmoṣāmi moṣāvaḥ moṣāmaḥ
Secondmoṣasi moṣathaḥ moṣatha
Thirdmoṣati moṣataḥ moṣanti


MiddleSingularDualPlural
Firstmoṣe moṣāvahe moṣāmahe
Secondmoṣase moṣethe moṣadhve
Thirdmoṣate moṣete moṣante


PassiveSingularDualPlural
Firstmuṣye muṣyāvahe muṣyāmahe
Secondmuṣyase muṣyethe muṣyadhve
Thirdmuṣyate muṣyete muṣyante


Imperfect

ActiveSingularDualPlural
Firstamoṣam amoṣāva amoṣāma
Secondamoṣaḥ amoṣatam amoṣata
Thirdamoṣat amoṣatām amoṣan


MiddleSingularDualPlural
Firstamoṣe amoṣāvahi amoṣāmahi
Secondamoṣathāḥ amoṣethām amoṣadhvam
Thirdamoṣata amoṣetām amoṣanta


PassiveSingularDualPlural
Firstamuṣye amuṣyāvahi amuṣyāmahi
Secondamuṣyathāḥ amuṣyethām amuṣyadhvam
Thirdamuṣyata amuṣyetām amuṣyanta


Optative

ActiveSingularDualPlural
Firstmoṣeyam moṣeva moṣema
Secondmoṣeḥ moṣetam moṣeta
Thirdmoṣet moṣetām moṣeyuḥ


MiddleSingularDualPlural
Firstmoṣeya moṣevahi moṣemahi
Secondmoṣethāḥ moṣeyāthām moṣedhvam
Thirdmoṣeta moṣeyātām moṣeran


PassiveSingularDualPlural
Firstmuṣyeya muṣyevahi muṣyemahi
Secondmuṣyethāḥ muṣyeyāthām muṣyedhvam
Thirdmuṣyeta muṣyeyātām muṣyeran


Imperative

ActiveSingularDualPlural
Firstmoṣāṇi moṣāva moṣāma
Secondmoṣa moṣatam moṣata
Thirdmoṣatu moṣatām moṣantu


MiddleSingularDualPlural
Firstmoṣai moṣāvahai moṣāmahai
Secondmoṣasva moṣethām moṣadhvam
Thirdmoṣatām moṣetām moṣantām


PassiveSingularDualPlural
Firstmuṣyai muṣyāvahai muṣyāmahai
Secondmuṣyasva muṣyethām muṣyadhvam
Thirdmuṣyatām muṣyetām muṣyantām


Future

ActiveSingularDualPlural
Firstmoṣiṣyāmi moṣiṣyāvaḥ moṣiṣyāmaḥ
Secondmoṣiṣyasi moṣiṣyathaḥ moṣiṣyatha
Thirdmoṣiṣyati moṣiṣyataḥ moṣiṣyanti


MiddleSingularDualPlural
Firstmoṣiṣye moṣiṣyāvahe moṣiṣyāmahe
Secondmoṣiṣyase moṣiṣyethe moṣiṣyadhve
Thirdmoṣiṣyate moṣiṣyete moṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmoṣitāsmi moṣitāsvaḥ moṣitāsmaḥ
Secondmoṣitāsi moṣitāsthaḥ moṣitāstha
Thirdmoṣitā moṣitārau moṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumoṣa mumuṣiva mumuṣima
Secondmumoṣitha mumuṣathuḥ mumuṣa
Thirdmumoṣa mumuṣatuḥ mumuṣuḥ


MiddleSingularDualPlural
Firstmumuṣe mumuṣivahe mumuṣimahe
Secondmumuṣiṣe mumuṣāthe mumuṣidhve
Thirdmumuṣe mumuṣāte mumuṣire


Benedictive

ActiveSingularDualPlural
Firstmuṣyāsam muṣyāsva muṣyāsma
Secondmuṣyāḥ muṣyāstam muṣyāsta
Thirdmuṣyāt muṣyāstām muṣyāsuḥ

Participles

Past Passive Participle
muṣṭa m. n. muṣṭā f.

Past Active Participle
muṣṭavat m. n. muṣṭavatī f.

Present Active Participle
moṣat m. n. moṣantī f.

Present Middle Participle
moṣamāṇa m. n. moṣamāṇā f.

Present Passive Participle
muṣyamāṇa m. n. muṣyamāṇā f.

Future Active Participle
moṣiṣyat m. n. moṣiṣyantī f.

Future Middle Participle
moṣiṣyamāṇa m. n. moṣiṣyamāṇā f.

Future Passive Participle
moṣitavya m. n. moṣitavyā f.

Future Passive Participle
moṣya m. n. moṣyā f.

Future Passive Participle
moṣaṇīya m. n. moṣaṇīyā f.

Perfect Active Participle
mumuṣvas m. n. mumuṣuṣī f.

Perfect Middle Participle
mumuṣāṇa m. n. mumuṣāṇā f.

Indeclinable forms

Infinitive
moṣitum

Absolutive
muṣṭvā

Absolutive
-muṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria