Conjugation tables of muṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmoṣāmi moṣāvaḥ moṣāmaḥ
Secondmoṣasi moṣathaḥ moṣatha
Thirdmoṣati moṣataḥ moṣanti


PassiveSingularDualPlural
Firstmuṣye muṣyāvahe muṣyāmahe
Secondmuṣyase muṣyethe muṣyadhve
Thirdmuṣyate muṣyete muṣyante


Imperfect

ActiveSingularDualPlural
Firstamoṣam amoṣāva amoṣāma
Secondamoṣaḥ amoṣatam amoṣata
Thirdamoṣat amoṣatām amoṣan


PassiveSingularDualPlural
Firstamuṣye amuṣyāvahi amuṣyāmahi
Secondamuṣyathāḥ amuṣyethām amuṣyadhvam
Thirdamuṣyata amuṣyetām amuṣyanta


Optative

ActiveSingularDualPlural
Firstmoṣeyam moṣeva moṣema
Secondmoṣeḥ moṣetam moṣeta
Thirdmoṣet moṣetām moṣeyuḥ


PassiveSingularDualPlural
Firstmuṣyeya muṣyevahi muṣyemahi
Secondmuṣyethāḥ muṣyeyāthām muṣyedhvam
Thirdmuṣyeta muṣyeyātām muṣyeran


Imperative

ActiveSingularDualPlural
Firstmoṣāṇi moṣāva moṣāma
Secondmoṣa moṣatam moṣata
Thirdmoṣatu moṣatām moṣantu


PassiveSingularDualPlural
Firstmuṣyai muṣyāvahai muṣyāmahai
Secondmuṣyasva muṣyethām muṣyadhvam
Thirdmuṣyatām muṣyetām muṣyantām


Future

ActiveSingularDualPlural
Firstmoṣiṣyāmi moṣiṣyāvaḥ moṣiṣyāmaḥ
Secondmoṣiṣyasi moṣiṣyathaḥ moṣiṣyatha
Thirdmoṣiṣyati moṣiṣyataḥ moṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmoṣitāsmi moṣitāsvaḥ moṣitāsmaḥ
Secondmoṣitāsi moṣitāsthaḥ moṣitāstha
Thirdmoṣitā moṣitārau moṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumoṣa mumuṣiva mumuṣima
Secondmumoṣitha mumuṣathuḥ mumuṣa
Thirdmumoṣa mumuṣatuḥ mumuṣuḥ


Benedictive

ActiveSingularDualPlural
Firstmuṣyāsam muṣyāsva muṣyāsma
Secondmuṣyāḥ muṣyāstam muṣyāsta
Thirdmuṣyāt muṣyāstām muṣyāsuḥ

Participles

Past Passive Participle
muṣita m. n. muṣitā f.

Past Active Participle
muṣitavat m. n. muṣitavatī f.

Present Active Participle
moṣat m. n. moṣantī f.

Present Passive Participle
muṣyamāṇa m. n. muṣyamāṇā f.

Future Active Participle
moṣiṣyat m. n. moṣiṣyantī f.

Future Passive Participle
moṣitavya m. n. moṣitavyā f.

Future Passive Participle
moṣya m. n. moṣyā f.

Future Passive Participle
moṣaṇīya m. n. moṣaṇīyā f.

Perfect Active Participle
mumuṣvas m. n. mumuṣuṣī f.

Indeclinable forms

Infinitive
moṣitum

Absolutive
moṣitvā

Absolutive
muṣitvā

Absolutive
-muṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria