Conjugation tables of ?mrad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmradāmi mradāvaḥ mradāmaḥ
Secondmradasi mradathaḥ mradatha
Thirdmradati mradataḥ mradanti


MiddleSingularDualPlural
Firstmrade mradāvahe mradāmahe
Secondmradase mradethe mradadhve
Thirdmradate mradete mradante


PassiveSingularDualPlural
Firstmradye mradyāvahe mradyāmahe
Secondmradyase mradyethe mradyadhve
Thirdmradyate mradyete mradyante


Imperfect

ActiveSingularDualPlural
Firstamradam amradāva amradāma
Secondamradaḥ amradatam amradata
Thirdamradat amradatām amradan


MiddleSingularDualPlural
Firstamrade amradāvahi amradāmahi
Secondamradathāḥ amradethām amradadhvam
Thirdamradata amradetām amradanta


PassiveSingularDualPlural
Firstamradye amradyāvahi amradyāmahi
Secondamradyathāḥ amradyethām amradyadhvam
Thirdamradyata amradyetām amradyanta


Optative

ActiveSingularDualPlural
Firstmradeyam mradeva mradema
Secondmradeḥ mradetam mradeta
Thirdmradet mradetām mradeyuḥ


MiddleSingularDualPlural
Firstmradeya mradevahi mrademahi
Secondmradethāḥ mradeyāthām mradedhvam
Thirdmradeta mradeyātām mraderan


PassiveSingularDualPlural
Firstmradyeya mradyevahi mradyemahi
Secondmradyethāḥ mradyeyāthām mradyedhvam
Thirdmradyeta mradyeyātām mradyeran


Imperative

ActiveSingularDualPlural
Firstmradāni mradāva mradāma
Secondmrada mradatam mradata
Thirdmradatu mradatām mradantu


MiddleSingularDualPlural
Firstmradai mradāvahai mradāmahai
Secondmradasva mradethām mradadhvam
Thirdmradatām mradetām mradantām


PassiveSingularDualPlural
Firstmradyai mradyāvahai mradyāmahai
Secondmradyasva mradyethām mradyadhvam
Thirdmradyatām mradyetām mradyantām


Future

ActiveSingularDualPlural
Firstmradiṣyāmi mradiṣyāvaḥ mradiṣyāmaḥ
Secondmradiṣyasi mradiṣyathaḥ mradiṣyatha
Thirdmradiṣyati mradiṣyataḥ mradiṣyanti


MiddleSingularDualPlural
Firstmradiṣye mradiṣyāvahe mradiṣyāmahe
Secondmradiṣyase mradiṣyethe mradiṣyadhve
Thirdmradiṣyate mradiṣyete mradiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmraditāsmi mraditāsvaḥ mraditāsmaḥ
Secondmraditāsi mraditāsthaḥ mraditāstha
Thirdmraditā mraditārau mraditāraḥ


Perfect

ActiveSingularDualPlural
Firstmamrāda mamrada mrediva mredima
Secondmreditha mamrattha mredathuḥ mreda
Thirdmamrāda mredatuḥ mreduḥ


MiddleSingularDualPlural
Firstmrede mredivahe mredimahe
Secondmrediṣe mredāthe mredidhve
Thirdmrede mredāte mredire


Benedictive

ActiveSingularDualPlural
Firstmradyāsam mradyāsva mradyāsma
Secondmradyāḥ mradyāstam mradyāsta
Thirdmradyāt mradyāstām mradyāsuḥ

Participles

Past Passive Participle
mratta m. n. mrattā f.

Past Active Participle
mrattavat m. n. mrattavatī f.

Present Active Participle
mradat m. n. mradantī f.

Present Middle Participle
mradamāna m. n. mradamānā f.

Present Passive Participle
mradyamāna m. n. mradyamānā f.

Future Active Participle
mradiṣyat m. n. mradiṣyantī f.

Future Middle Participle
mradiṣyamāṇa m. n. mradiṣyamāṇā f.

Future Passive Participle
mraditavya m. n. mraditavyā f.

Future Passive Participle
mrādya m. n. mrādyā f.

Future Passive Participle
mradanīya m. n. mradanīyā f.

Perfect Active Participle
mredivas m. n. mreduṣī f.

Perfect Middle Participle
mredāna m. n. mredānā f.

Indeclinable forms

Infinitive
mraditum

Absolutive
mrattvā

Absolutive
-mradya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria