Conjugation tables of mokṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmokṣayāmi mokṣayāvaḥ mokṣayāmaḥ
Secondmokṣayasi mokṣayathaḥ mokṣayatha
Thirdmokṣayati mokṣayataḥ mokṣayanti


PassiveSingularDualPlural
Firstmokṣye mokṣyāvahe mokṣyāmahe
Secondmokṣyase mokṣyethe mokṣyadhve
Thirdmokṣyate mokṣyete mokṣyante


Imperfect

ActiveSingularDualPlural
Firstamokṣayam amokṣayāva amokṣayāma
Secondamokṣayaḥ amokṣayatam amokṣayata
Thirdamokṣayat amokṣayatām amokṣayan


PassiveSingularDualPlural
Firstamokṣye amokṣyāvahi amokṣyāmahi
Secondamokṣyathāḥ amokṣyethām amokṣyadhvam
Thirdamokṣyata amokṣyetām amokṣyanta


Optative

ActiveSingularDualPlural
Firstmokṣayeyam mokṣayeva mokṣayema
Secondmokṣayeḥ mokṣayetam mokṣayeta
Thirdmokṣayet mokṣayetām mokṣayeyuḥ


PassiveSingularDualPlural
Firstmokṣyeya mokṣyevahi mokṣyemahi
Secondmokṣyethāḥ mokṣyeyāthām mokṣyedhvam
Thirdmokṣyeta mokṣyeyātām mokṣyeran


Imperative

ActiveSingularDualPlural
Firstmokṣayāṇi mokṣayāva mokṣayāma
Secondmokṣaya mokṣayatam mokṣayata
Thirdmokṣayatu mokṣayatām mokṣayantu


PassiveSingularDualPlural
Firstmokṣyai mokṣyāvahai mokṣyāmahai
Secondmokṣyasva mokṣyethām mokṣyadhvam
Thirdmokṣyatām mokṣyetām mokṣyantām


Future

ActiveSingularDualPlural
Firstmokṣayiṣyāmi mokṣayiṣyāvaḥ mokṣayiṣyāmaḥ
Secondmokṣayiṣyasi mokṣayiṣyathaḥ mokṣayiṣyatha
Thirdmokṣayiṣyati mokṣayiṣyataḥ mokṣayiṣyanti


MiddleSingularDualPlural
Firstmokṣayiṣye mokṣayiṣyāvahe mokṣayiṣyāmahe
Secondmokṣayiṣyase mokṣayiṣyethe mokṣayiṣyadhve
Thirdmokṣayiṣyate mokṣayiṣyete mokṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmokṣayitāsmi mokṣayitāsvaḥ mokṣayitāsmaḥ
Secondmokṣayitāsi mokṣayitāsthaḥ mokṣayitāstha
Thirdmokṣayitā mokṣayitārau mokṣayitāraḥ

Participles

Past Passive Participle
mokṣita m. n. mokṣitā f.

Past Active Participle
mokṣitavat m. n. mokṣitavatī f.

Present Active Participle
mokṣayat m. n. mokṣayantī f.

Present Passive Participle
mokṣyamāṇa m. n. mokṣyamāṇā f.

Future Active Participle
mokṣayiṣyat m. n. mokṣayiṣyantī f.

Future Middle Participle
mokṣayiṣyamāṇa m. n. mokṣayiṣyamāṇā f.

Future Passive Participle
mokṣayitavya m. n. mokṣayitavyā f.

Future Passive Participle
mokṣya m. n. mokṣyā f.

Future Passive Participle
mokṣaṇīya m. n. mokṣaṇīyā f.

Indeclinable forms

Infinitive
mokṣayitum

Absolutive
mokṣayitvā

Absolutive
-mokṣya

Periphrastic Perfect
mokṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria