Conjugation tables of ?mlakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmlakṣayāmi mlakṣayāvaḥ mlakṣayāmaḥ
Secondmlakṣayasi mlakṣayathaḥ mlakṣayatha
Thirdmlakṣayati mlakṣayataḥ mlakṣayanti


MiddleSingularDualPlural
Firstmlakṣaye mlakṣayāvahe mlakṣayāmahe
Secondmlakṣayase mlakṣayethe mlakṣayadhve
Thirdmlakṣayate mlakṣayete mlakṣayante


PassiveSingularDualPlural
Firstmlakṣye mlakṣyāvahe mlakṣyāmahe
Secondmlakṣyase mlakṣyethe mlakṣyadhve
Thirdmlakṣyate mlakṣyete mlakṣyante


Imperfect

ActiveSingularDualPlural
Firstamlakṣayam amlakṣayāva amlakṣayāma
Secondamlakṣayaḥ amlakṣayatam amlakṣayata
Thirdamlakṣayat amlakṣayatām amlakṣayan


MiddleSingularDualPlural
Firstamlakṣaye amlakṣayāvahi amlakṣayāmahi
Secondamlakṣayathāḥ amlakṣayethām amlakṣayadhvam
Thirdamlakṣayata amlakṣayetām amlakṣayanta


PassiveSingularDualPlural
Firstamlakṣye amlakṣyāvahi amlakṣyāmahi
Secondamlakṣyathāḥ amlakṣyethām amlakṣyadhvam
Thirdamlakṣyata amlakṣyetām amlakṣyanta


Optative

ActiveSingularDualPlural
Firstmlakṣayeyam mlakṣayeva mlakṣayema
Secondmlakṣayeḥ mlakṣayetam mlakṣayeta
Thirdmlakṣayet mlakṣayetām mlakṣayeyuḥ


MiddleSingularDualPlural
Firstmlakṣayeya mlakṣayevahi mlakṣayemahi
Secondmlakṣayethāḥ mlakṣayeyāthām mlakṣayedhvam
Thirdmlakṣayeta mlakṣayeyātām mlakṣayeran


PassiveSingularDualPlural
Firstmlakṣyeya mlakṣyevahi mlakṣyemahi
Secondmlakṣyethāḥ mlakṣyeyāthām mlakṣyedhvam
Thirdmlakṣyeta mlakṣyeyātām mlakṣyeran


Imperative

ActiveSingularDualPlural
Firstmlakṣayāṇi mlakṣayāva mlakṣayāma
Secondmlakṣaya mlakṣayatam mlakṣayata
Thirdmlakṣayatu mlakṣayatām mlakṣayantu


MiddleSingularDualPlural
Firstmlakṣayai mlakṣayāvahai mlakṣayāmahai
Secondmlakṣayasva mlakṣayethām mlakṣayadhvam
Thirdmlakṣayatām mlakṣayetām mlakṣayantām


PassiveSingularDualPlural
Firstmlakṣyai mlakṣyāvahai mlakṣyāmahai
Secondmlakṣyasva mlakṣyethām mlakṣyadhvam
Thirdmlakṣyatām mlakṣyetām mlakṣyantām


Future

ActiveSingularDualPlural
Firstmlakṣayiṣyāmi mlakṣayiṣyāvaḥ mlakṣayiṣyāmaḥ
Secondmlakṣayiṣyasi mlakṣayiṣyathaḥ mlakṣayiṣyatha
Thirdmlakṣayiṣyati mlakṣayiṣyataḥ mlakṣayiṣyanti


MiddleSingularDualPlural
Firstmlakṣayiṣye mlakṣayiṣyāvahe mlakṣayiṣyāmahe
Secondmlakṣayiṣyase mlakṣayiṣyethe mlakṣayiṣyadhve
Thirdmlakṣayiṣyate mlakṣayiṣyete mlakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmlakṣayitāsmi mlakṣayitāsvaḥ mlakṣayitāsmaḥ
Secondmlakṣayitāsi mlakṣayitāsthaḥ mlakṣayitāstha
Thirdmlakṣayitā mlakṣayitārau mlakṣayitāraḥ

Participles

Past Passive Participle
mlakṣita m. n. mlakṣitā f.

Past Active Participle
mlakṣitavat m. n. mlakṣitavatī f.

Present Active Participle
mlakṣayat m. n. mlakṣayantī f.

Present Middle Participle
mlakṣayamāṇa m. n. mlakṣayamāṇā f.

Present Passive Participle
mlakṣyamāṇa m. n. mlakṣyamāṇā f.

Future Active Participle
mlakṣayiṣyat m. n. mlakṣayiṣyantī f.

Future Middle Participle
mlakṣayiṣyamāṇa m. n. mlakṣayiṣyamāṇā f.

Future Passive Participle
mlakṣayitavya m. n. mlakṣayitavyā f.

Future Passive Participle
mlakṣya m. n. mlakṣyā f.

Future Passive Participle
mlakṣaṇīya m. n. mlakṣaṇīyā f.

Indeclinable forms

Infinitive
mlakṣayitum

Absolutive
mlakṣayitvā

Absolutive
-mlakṣya

Periphrastic Perfect
mlakṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria