Conjugation tables of ?miñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmiñjayāmi miñjayāvaḥ miñjayāmaḥ
Secondmiñjayasi miñjayathaḥ miñjayatha
Thirdmiñjayati miñjayataḥ miñjayanti


MiddleSingularDualPlural
Firstmiñjaye miñjayāvahe miñjayāmahe
Secondmiñjayase miñjayethe miñjayadhve
Thirdmiñjayate miñjayete miñjayante


PassiveSingularDualPlural
Firstmejye mejyāvahe mejyāmahe
Secondmejyase mejyethe mejyadhve
Thirdmejyate mejyete mejyante


Imperfect

ActiveSingularDualPlural
Firstamiñjayam amiñjayāva amiñjayāma
Secondamiñjayaḥ amiñjayatam amiñjayata
Thirdamiñjayat amiñjayatām amiñjayan


MiddleSingularDualPlural
Firstamiñjaye amiñjayāvahi amiñjayāmahi
Secondamiñjayathāḥ amiñjayethām amiñjayadhvam
Thirdamiñjayata amiñjayetām amiñjayanta


PassiveSingularDualPlural
Firstamejye amejyāvahi amejyāmahi
Secondamejyathāḥ amejyethām amejyadhvam
Thirdamejyata amejyetām amejyanta


Optative

ActiveSingularDualPlural
Firstmiñjayeyam miñjayeva miñjayema
Secondmiñjayeḥ miñjayetam miñjayeta
Thirdmiñjayet miñjayetām miñjayeyuḥ


MiddleSingularDualPlural
Firstmiñjayeya miñjayevahi miñjayemahi
Secondmiñjayethāḥ miñjayeyāthām miñjayedhvam
Thirdmiñjayeta miñjayeyātām miñjayeran


PassiveSingularDualPlural
Firstmejyeya mejyevahi mejyemahi
Secondmejyethāḥ mejyeyāthām mejyedhvam
Thirdmejyeta mejyeyātām mejyeran


Imperative

ActiveSingularDualPlural
Firstmiñjayāni miñjayāva miñjayāma
Secondmiñjaya miñjayatam miñjayata
Thirdmiñjayatu miñjayatām miñjayantu


MiddleSingularDualPlural
Firstmiñjayai miñjayāvahai miñjayāmahai
Secondmiñjayasva miñjayethām miñjayadhvam
Thirdmiñjayatām miñjayetām miñjayantām


PassiveSingularDualPlural
Firstmejyai mejyāvahai mejyāmahai
Secondmejyasva mejyethām mejyadhvam
Thirdmejyatām mejyetām mejyantām


Future

ActiveSingularDualPlural
Firstmiñjayiṣyāmi miñjayiṣyāvaḥ miñjayiṣyāmaḥ
Secondmiñjayiṣyasi miñjayiṣyathaḥ miñjayiṣyatha
Thirdmiñjayiṣyati miñjayiṣyataḥ miñjayiṣyanti


MiddleSingularDualPlural
Firstmiñjayiṣye miñjayiṣyāvahe miñjayiṣyāmahe
Secondmiñjayiṣyase miñjayiṣyethe miñjayiṣyadhve
Thirdmiñjayiṣyate miñjayiṣyete miñjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmiñjayitāsmi miñjayitāsvaḥ miñjayitāsmaḥ
Secondmiñjayitāsi miñjayitāsthaḥ miñjayitāstha
Thirdmiñjayitā miñjayitārau miñjayitāraḥ

Participles

Past Passive Participle
mejita m. n. mejitā f.

Past Active Participle
mejitavat m. n. mejitavatī f.

Present Active Participle
miñjayat m. n. miñjayantī f.

Present Middle Participle
miñjayamāna m. n. miñjayamānā f.

Present Passive Participle
mejyamāna m. n. mejyamānā f.

Future Active Participle
miñjayiṣyat m. n. miñjayiṣyantī f.

Future Middle Participle
miñjayiṣyamāṇa m. n. miñjayiṣyamāṇā f.

Future Passive Participle
miñjayitavya m. n. miñjayitavyā f.

Future Passive Participle
mejya m. n. mejyā f.

Future Passive Participle
mejanīya m. n. mejanīyā f.

Indeclinable forms

Infinitive
miñjayitum

Absolutive
mejayitvā

Absolutive
-mejya

Periphrastic Perfect
miñjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria