Conjugation tables of ?miś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmeśāmi meśāvaḥ meśāmaḥ
Secondmeśasi meśathaḥ meśatha
Thirdmeśati meśataḥ meśanti


MiddleSingularDualPlural
Firstmeśe meśāvahe meśāmahe
Secondmeśase meśethe meśadhve
Thirdmeśate meśete meśante


PassiveSingularDualPlural
Firstmiśye miśyāvahe miśyāmahe
Secondmiśyase miśyethe miśyadhve
Thirdmiśyate miśyete miśyante


Imperfect

ActiveSingularDualPlural
Firstameśam ameśāva ameśāma
Secondameśaḥ ameśatam ameśata
Thirdameśat ameśatām ameśan


MiddleSingularDualPlural
Firstameśe ameśāvahi ameśāmahi
Secondameśathāḥ ameśethām ameśadhvam
Thirdameśata ameśetām ameśanta


PassiveSingularDualPlural
Firstamiśye amiśyāvahi amiśyāmahi
Secondamiśyathāḥ amiśyethām amiśyadhvam
Thirdamiśyata amiśyetām amiśyanta


Optative

ActiveSingularDualPlural
Firstmeśeyam meśeva meśema
Secondmeśeḥ meśetam meśeta
Thirdmeśet meśetām meśeyuḥ


MiddleSingularDualPlural
Firstmeśeya meśevahi meśemahi
Secondmeśethāḥ meśeyāthām meśedhvam
Thirdmeśeta meśeyātām meśeran


PassiveSingularDualPlural
Firstmiśyeya miśyevahi miśyemahi
Secondmiśyethāḥ miśyeyāthām miśyedhvam
Thirdmiśyeta miśyeyātām miśyeran


Imperative

ActiveSingularDualPlural
Firstmeśāni meśāva meśāma
Secondmeśa meśatam meśata
Thirdmeśatu meśatām meśantu


MiddleSingularDualPlural
Firstmeśai meśāvahai meśāmahai
Secondmeśasva meśethām meśadhvam
Thirdmeśatām meśetām meśantām


PassiveSingularDualPlural
Firstmiśyai miśyāvahai miśyāmahai
Secondmiśyasva miśyethām miśyadhvam
Thirdmiśyatām miśyetām miśyantām


Future

ActiveSingularDualPlural
Firstmeśiṣyāmi meśiṣyāvaḥ meśiṣyāmaḥ
Secondmeśiṣyasi meśiṣyathaḥ meśiṣyatha
Thirdmeśiṣyati meśiṣyataḥ meśiṣyanti


MiddleSingularDualPlural
Firstmeśiṣye meśiṣyāvahe meśiṣyāmahe
Secondmeśiṣyase meśiṣyethe meśiṣyadhve
Thirdmeśiṣyate meśiṣyete meśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmeśitāsmi meśitāsvaḥ meśitāsmaḥ
Secondmeśitāsi meśitāsthaḥ meśitāstha
Thirdmeśitā meśitārau meśitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimeśa mimiśiva mimiśima
Secondmimeśitha mimiśathuḥ mimiśa
Thirdmimeśa mimiśatuḥ mimiśuḥ


MiddleSingularDualPlural
Firstmimiśe mimiśivahe mimiśimahe
Secondmimiśiṣe mimiśāthe mimiśidhve
Thirdmimiśe mimiśāte mimiśire


Benedictive

ActiveSingularDualPlural
Firstmiśyāsam miśyāsva miśyāsma
Secondmiśyāḥ miśyāstam miśyāsta
Thirdmiśyāt miśyāstām miśyāsuḥ

Participles

Past Passive Participle
miṣṭa m. n. miṣṭā f.

Past Active Participle
miṣṭavat m. n. miṣṭavatī f.

Present Active Participle
meśat m. n. meśantī f.

Present Middle Participle
meśamāna m. n. meśamānā f.

Present Passive Participle
miśyamāna m. n. miśyamānā f.

Future Active Participle
meśiṣyat m. n. meśiṣyantī f.

Future Middle Participle
meśiṣyamāṇa m. n. meśiṣyamāṇā f.

Future Passive Participle
meśitavya m. n. meśitavyā f.

Future Passive Participle
meśya m. n. meśyā f.

Future Passive Participle
meśanīya m. n. meśanīyā f.

Perfect Active Participle
mimiśvas m. n. mimiśuṣī f.

Perfect Middle Participle
mimiśāna m. n. mimiśānā f.

Indeclinable forms

Infinitive
meśitum

Absolutive
miṣṭvā

Absolutive
-miśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria