Conjugation tables of ?mis

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmisyāmi misyāvaḥ misyāmaḥ
Secondmisyasi misyathaḥ misyatha
Thirdmisyati misyataḥ misyanti


MiddleSingularDualPlural
Firstmisye misyāvahe misyāmahe
Secondmisyase misyethe misyadhve
Thirdmisyate misyete misyante


PassiveSingularDualPlural
Firstmisye misyāvahe misyāmahe
Secondmisyase misyethe misyadhve
Thirdmisyate misyete misyante


Imperfect

ActiveSingularDualPlural
Firstamisyam amisyāva amisyāma
Secondamisyaḥ amisyatam amisyata
Thirdamisyat amisyatām amisyan


MiddleSingularDualPlural
Firstamisye amisyāvahi amisyāmahi
Secondamisyathāḥ amisyethām amisyadhvam
Thirdamisyata amisyetām amisyanta


PassiveSingularDualPlural
Firstamisye amisyāvahi amisyāmahi
Secondamisyathāḥ amisyethām amisyadhvam
Thirdamisyata amisyetām amisyanta


Optative

ActiveSingularDualPlural
Firstmisyeyam misyeva misyema
Secondmisyeḥ misyetam misyeta
Thirdmisyet misyetām misyeyuḥ


MiddleSingularDualPlural
Firstmisyeya misyevahi misyemahi
Secondmisyethāḥ misyeyāthām misyedhvam
Thirdmisyeta misyeyātām misyeran


PassiveSingularDualPlural
Firstmisyeya misyevahi misyemahi
Secondmisyethāḥ misyeyāthām misyedhvam
Thirdmisyeta misyeyātām misyeran


Imperative

ActiveSingularDualPlural
Firstmisyāni misyāva misyāma
Secondmisya misyatam misyata
Thirdmisyatu misyatām misyantu


MiddleSingularDualPlural
Firstmisyai misyāvahai misyāmahai
Secondmisyasva misyethām misyadhvam
Thirdmisyatām misyetām misyantām


PassiveSingularDualPlural
Firstmisyai misyāvahai misyāmahai
Secondmisyasva misyethām misyadhvam
Thirdmisyatām misyetām misyantām


Future

ActiveSingularDualPlural
Firstmesiṣyāmi mesiṣyāvaḥ mesiṣyāmaḥ
Secondmesiṣyasi mesiṣyathaḥ mesiṣyatha
Thirdmesiṣyati mesiṣyataḥ mesiṣyanti


MiddleSingularDualPlural
Firstmesiṣye mesiṣyāvahe mesiṣyāmahe
Secondmesiṣyase mesiṣyethe mesiṣyadhve
Thirdmesiṣyate mesiṣyete mesiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmesitāsmi mesitāsvaḥ mesitāsmaḥ
Secondmesitāsi mesitāsthaḥ mesitāstha
Thirdmesitā mesitārau mesitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimesa mimisiva mimisima
Secondmimesitha mimisathuḥ mimisa
Thirdmimesa mimisatuḥ mimisuḥ


MiddleSingularDualPlural
Firstmimise mimisivahe mimisimahe
Secondmimisiṣe mimisāthe mimisidhve
Thirdmimise mimisāte mimisire


Benedictive

ActiveSingularDualPlural
Firstmiṣyāsam miṣyāsva miṣyāsma
Secondmiṣyāḥ miṣyāstam miṣyāsta
Thirdmiṣyāt miṣyāstām miṣyāsuḥ

Participles

Past Passive Participle
miṣṭa m. n. miṣṭā f.

Past Active Participle
miṣṭavat m. n. miṣṭavatī f.

Present Active Participle
misyat m. n. misyantī f.

Present Middle Participle
misyamāna m. n. misyamānā f.

Present Passive Participle
misyamāna m. n. misyamānā f.

Future Active Participle
mesiṣyat m. n. mesiṣyantī f.

Future Middle Participle
mesiṣyamāṇa m. n. mesiṣyamāṇā f.

Future Passive Participle
mesitavya m. n. mesitavyā f.

Future Passive Participle
meṣya m. n. meṣyā f.

Future Passive Participle
mesanīya m. n. mesanīyā f.

Perfect Active Participle
mimiṣvas m. n. mimisuṣī f.

Perfect Middle Participle
mimisāna m. n. mimisānā f.

Indeclinable forms

Infinitive
mesitum

Absolutive
miṣṭvā

Absolutive
-miṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria