Conjugation tables of ?mīv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmīvāmi mīvāvaḥ mīvāmaḥ
Secondmīvasi mīvathaḥ mīvatha
Thirdmīvati mīvataḥ mīvanti


MiddleSingularDualPlural
Firstmīve mīvāvahe mīvāmahe
Secondmīvase mīvethe mīvadhve
Thirdmīvate mīvete mīvante


PassiveSingularDualPlural
Firstmīvye mīvyāvahe mīvyāmahe
Secondmīvyase mīvyethe mīvyadhve
Thirdmīvyate mīvyete mīvyante


Imperfect

ActiveSingularDualPlural
Firstamīvam amīvāva amīvāma
Secondamīvaḥ amīvatam amīvata
Thirdamīvat amīvatām amīvan


MiddleSingularDualPlural
Firstamīve amīvāvahi amīvāmahi
Secondamīvathāḥ amīvethām amīvadhvam
Thirdamīvata amīvetām amīvanta


PassiveSingularDualPlural
Firstamīvye amīvyāvahi amīvyāmahi
Secondamīvyathāḥ amīvyethām amīvyadhvam
Thirdamīvyata amīvyetām amīvyanta


Optative

ActiveSingularDualPlural
Firstmīveyam mīveva mīvema
Secondmīveḥ mīvetam mīveta
Thirdmīvet mīvetām mīveyuḥ


MiddleSingularDualPlural
Firstmīveya mīvevahi mīvemahi
Secondmīvethāḥ mīveyāthām mīvedhvam
Thirdmīveta mīveyātām mīveran


PassiveSingularDualPlural
Firstmīvyeya mīvyevahi mīvyemahi
Secondmīvyethāḥ mīvyeyāthām mīvyedhvam
Thirdmīvyeta mīvyeyātām mīvyeran


Imperative

ActiveSingularDualPlural
Firstmīvāni mīvāva mīvāma
Secondmīva mīvatam mīvata
Thirdmīvatu mīvatām mīvantu


MiddleSingularDualPlural
Firstmīvai mīvāvahai mīvāmahai
Secondmīvasva mīvethām mīvadhvam
Thirdmīvatām mīvetām mīvantām


PassiveSingularDualPlural
Firstmīvyai mīvyāvahai mīvyāmahai
Secondmīvyasva mīvyethām mīvyadhvam
Thirdmīvyatām mīvyetām mīvyantām


Future

ActiveSingularDualPlural
Firstmīviṣyāmi mīviṣyāvaḥ mīviṣyāmaḥ
Secondmīviṣyasi mīviṣyathaḥ mīviṣyatha
Thirdmīviṣyati mīviṣyataḥ mīviṣyanti


MiddleSingularDualPlural
Firstmīviṣye mīviṣyāvahe mīviṣyāmahe
Secondmīviṣyase mīviṣyethe mīviṣyadhve
Thirdmīviṣyate mīviṣyete mīviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmīvitāsmi mīvitāsvaḥ mīvitāsmaḥ
Secondmīvitāsi mīvitāsthaḥ mīvitāstha
Thirdmīvitā mīvitārau mīvitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimīva mimīviva mimīvima
Secondmimīvitha mimīvathuḥ mimīva
Thirdmimīva mimīvatuḥ mimīvuḥ


MiddleSingularDualPlural
Firstmimīve mimīvivahe mimīvimahe
Secondmimīviṣe mimīvāthe mimīvidhve
Thirdmimīve mimīvāte mimīvire


Benedictive

ActiveSingularDualPlural
Firstmīvyāsam mīvyāsva mīvyāsma
Secondmīvyāḥ mīvyāstam mīvyāsta
Thirdmīvyāt mīvyāstām mīvyāsuḥ

Participles

Past Passive Participle
mīvta m. n. mīvtā f.

Past Active Participle
mīvtavat m. n. mīvtavatī f.

Present Active Participle
mīvat m. n. mīvantī f.

Present Middle Participle
mīvamāna m. n. mīvamānā f.

Present Passive Participle
mīvyamāna m. n. mīvyamānā f.

Future Active Participle
mīviṣyat m. n. mīviṣyantī f.

Future Middle Participle
mīviṣyamāṇa m. n. mīviṣyamāṇā f.

Future Passive Participle
mīvitavya m. n. mīvitavyā f.

Future Passive Participle
mīvya m. n. mīvyā f.

Future Passive Participle
mīvanīya m. n. mīvanīyā f.

Perfect Active Participle
mimīvvas m. n. mimīvuṣī f.

Perfect Middle Participle
mimīvāna m. n. mimīvānā f.

Indeclinable forms

Infinitive
mīvitum

Absolutive
mīvtvā

Absolutive
-mīvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria