Conjugation tables of ?mīm

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmīmāmi mīmāvaḥ mīmāmaḥ
Secondmīmasi mīmathaḥ mīmatha
Thirdmīmati mīmataḥ mīmanti


MiddleSingularDualPlural
Firstmīme mīmāvahe mīmāmahe
Secondmīmase mīmethe mīmadhve
Thirdmīmate mīmete mīmante


PassiveSingularDualPlural
Firstmīmye mīmyāvahe mīmyāmahe
Secondmīmyase mīmyethe mīmyadhve
Thirdmīmyate mīmyete mīmyante


Imperfect

ActiveSingularDualPlural
Firstamīmam amīmāva amīmāma
Secondamīmaḥ amīmatam amīmata
Thirdamīmat amīmatām amīman


MiddleSingularDualPlural
Firstamīme amīmāvahi amīmāmahi
Secondamīmathāḥ amīmethām amīmadhvam
Thirdamīmata amīmetām amīmanta


PassiveSingularDualPlural
Firstamīmye amīmyāvahi amīmyāmahi
Secondamīmyathāḥ amīmyethām amīmyadhvam
Thirdamīmyata amīmyetām amīmyanta


Optative

ActiveSingularDualPlural
Firstmīmeyam mīmeva mīmema
Secondmīmeḥ mīmetam mīmeta
Thirdmīmet mīmetām mīmeyuḥ


MiddleSingularDualPlural
Firstmīmeya mīmevahi mīmemahi
Secondmīmethāḥ mīmeyāthām mīmedhvam
Thirdmīmeta mīmeyātām mīmeran


PassiveSingularDualPlural
Firstmīmyeya mīmyevahi mīmyemahi
Secondmīmyethāḥ mīmyeyāthām mīmyedhvam
Thirdmīmyeta mīmyeyātām mīmyeran


Imperative

ActiveSingularDualPlural
Firstmīmāni mīmāva mīmāma
Secondmīma mīmatam mīmata
Thirdmīmatu mīmatām mīmantu


MiddleSingularDualPlural
Firstmīmai mīmāvahai mīmāmahai
Secondmīmasva mīmethām mīmadhvam
Thirdmīmatām mīmetām mīmantām


PassiveSingularDualPlural
Firstmīmyai mīmyāvahai mīmyāmahai
Secondmīmyasva mīmyethām mīmyadhvam
Thirdmīmyatām mīmyetām mīmyantām


Future

ActiveSingularDualPlural
Firstmīmiṣyāmi mīmiṣyāvaḥ mīmiṣyāmaḥ
Secondmīmiṣyasi mīmiṣyathaḥ mīmiṣyatha
Thirdmīmiṣyati mīmiṣyataḥ mīmiṣyanti


MiddleSingularDualPlural
Firstmīmiṣye mīmiṣyāvahe mīmiṣyāmahe
Secondmīmiṣyase mīmiṣyethe mīmiṣyadhve
Thirdmīmiṣyate mīmiṣyete mīmiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmīmitāsmi mīmitāsvaḥ mīmitāsmaḥ
Secondmīmitāsi mīmitāsthaḥ mīmitāstha
Thirdmīmitā mīmitārau mīmitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimīma mimīmiva mimīmima
Secondmimīmitha mimīmathuḥ mimīma
Thirdmimīma mimīmatuḥ mimīmuḥ


MiddleSingularDualPlural
Firstmimīme mimīmivahe mimīmimahe
Secondmimīmiṣe mimīmāthe mimīmidhve
Thirdmimīme mimīmāte mimīmire


Benedictive

ActiveSingularDualPlural
Firstmīmyāsam mīmyāsva mīmyāsma
Secondmīmyāḥ mīmyāstam mīmyāsta
Thirdmīmyāt mīmyāstām mīmyāsuḥ

Participles

Past Passive Participle
mīnta m. n. mīntā f.

Past Active Participle
mīntavat m. n. mīntavatī f.

Present Active Participle
mīmat m. n. mīmantī f.

Present Middle Participle
mīmamāna m. n. mīmamānā f.

Present Passive Participle
mīmyamāna m. n. mīmyamānā f.

Future Active Participle
mīmiṣyat m. n. mīmiṣyantī f.

Future Middle Participle
mīmiṣyamāṇa m. n. mīmiṣyamāṇā f.

Future Passive Participle
mīmitavya m. n. mīmitavyā f.

Future Passive Participle
mīmya m. n. mīmyā f.

Future Passive Participle
mīmanīya m. n. mīmanīyā f.

Perfect Active Participle
mimīnvas m. n. mimīmuṣī f.

Perfect Middle Participle
mimīmāna m. n. mimīmānā f.

Indeclinable forms

Infinitive
mīmitum

Absolutive
mīntvā

Absolutive
-mīmya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria