Conjugation tables of

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmayayāmi mayayāvaḥ mayayāmaḥ
Secondmayayasi mayayathaḥ mayayatha
Thirdmayayati mayayataḥ mayayanti


MiddleSingularDualPlural
Firstmayaye mayayāvahe mayayāmahe
Secondmayayase mayayethe mayayadhve
Thirdmayayate mayayete mayayante


PassiveSingularDualPlural
Firstmeye meyāvahe meyāmahe
Secondmeyase meyethe meyadhve
Thirdmeyate meyete meyante


Imperfect

ActiveSingularDualPlural
Firstamayayam amayayāva amayayāma
Secondamayayaḥ amayayatam amayayata
Thirdamayayat amayayatām amayayan


MiddleSingularDualPlural
Firstamayaye amayayāvahi amayayāmahi
Secondamayayathāḥ amayayethām amayayadhvam
Thirdamayayata amayayetām amayayanta


PassiveSingularDualPlural
Firstameye ameyāvahi ameyāmahi
Secondameyathāḥ ameyethām ameyadhvam
Thirdameyata ameyetām ameyanta


Optative

ActiveSingularDualPlural
Firstmayayeyam mayayeva mayayema
Secondmayayeḥ mayayetam mayayeta
Thirdmayayet mayayetām mayayeyuḥ


MiddleSingularDualPlural
Firstmayayeya mayayevahi mayayemahi
Secondmayayethāḥ mayayeyāthām mayayedhvam
Thirdmayayeta mayayeyātām mayayeran


PassiveSingularDualPlural
Firstmeyeya meyevahi meyemahi
Secondmeyethāḥ meyeyāthām meyedhvam
Thirdmeyeta meyeyātām meyeran


Imperative

ActiveSingularDualPlural
Firstmayayāni mayayāva mayayāma
Secondmayaya mayayatam mayayata
Thirdmayayatu mayayatām mayayantu


MiddleSingularDualPlural
Firstmayayai mayayāvahai mayayāmahai
Secondmayayasva mayayethām mayayadhvam
Thirdmayayatām mayayetām mayayantām


PassiveSingularDualPlural
Firstmeyai meyāvahai meyāmahai
Secondmeyasva meyethām meyadhvam
Thirdmeyatām meyetām meyantām


Future

ActiveSingularDualPlural
Firstmayayiṣyāmi mayayiṣyāvaḥ mayayiṣyāmaḥ
Secondmayayiṣyasi mayayiṣyathaḥ mayayiṣyatha
Thirdmayayiṣyati mayayiṣyataḥ mayayiṣyanti


MiddleSingularDualPlural
Firstmayayiṣye mayayiṣyāvahe mayayiṣyāmahe
Secondmayayiṣyase mayayiṣyethe mayayiṣyadhve
Thirdmayayiṣyate mayayiṣyete mayayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmayayitāsmi mayayitāsvaḥ mayayitāsmaḥ
Secondmayayitāsi mayayitāsthaḥ mayayitāstha
Thirdmayayitā mayayitārau mayayitāraḥ

Participles

Past Passive Participle
mayita m. n. mayitā f.

Past Active Participle
mayitavat m. n. mayitavatī f.

Present Active Participle
mayayat m. n. mayayantī f.

Present Middle Participle
mayayamāna m. n. mayayamānā f.

Present Passive Participle
meyamāna m. n. meyamānā f.

Future Active Participle
mayayiṣyat m. n. mayayiṣyantī f.

Future Middle Participle
mayayiṣyamāṇa m. n. mayayiṣyamāṇā f.

Future Passive Participle
mayayitavya m. n. mayayitavyā f.

Future Passive Participle
meya m. n. meyā f.

Future Passive Participle
mayanīya m. n. mayanīyā f.

Indeclinable forms

Infinitive
mayayitum

Absolutive
mayayitvā

Absolutive
-meya

Periphrastic Perfect
mayayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmāpayāmi māpayāvaḥ māpayāmaḥ
Secondmāpayasi māpayathaḥ māpayatha
Thirdmāpayati māpayataḥ māpayanti


MiddleSingularDualPlural
Firstmāpaye māpayāvahe māpayāmahe
Secondmāpayase māpayethe māpayadhve
Thirdmāpayate māpayete māpayante


PassiveSingularDualPlural
Firstmāpye māpyāvahe māpyāmahe
Secondmāpyase māpyethe māpyadhve
Thirdmāpyate māpyete māpyante


Imperfect

ActiveSingularDualPlural
Firstamāpayam amāpayāva amāpayāma
Secondamāpayaḥ amāpayatam amāpayata
Thirdamāpayat amāpayatām amāpayan


MiddleSingularDualPlural
Firstamāpaye amāpayāvahi amāpayāmahi
Secondamāpayathāḥ amāpayethām amāpayadhvam
Thirdamāpayata amāpayetām amāpayanta


PassiveSingularDualPlural
Firstamāpye amāpyāvahi amāpyāmahi
Secondamāpyathāḥ amāpyethām amāpyadhvam
Thirdamāpyata amāpyetām amāpyanta


Optative

ActiveSingularDualPlural
Firstmāpayeyam māpayeva māpayema
Secondmāpayeḥ māpayetam māpayeta
Thirdmāpayet māpayetām māpayeyuḥ


MiddleSingularDualPlural
Firstmāpayeya māpayevahi māpayemahi
Secondmāpayethāḥ māpayeyāthām māpayedhvam
Thirdmāpayeta māpayeyātām māpayeran


PassiveSingularDualPlural
Firstmāpyeya māpyevahi māpyemahi
Secondmāpyethāḥ māpyeyāthām māpyedhvam
Thirdmāpyeta māpyeyātām māpyeran


Imperative

ActiveSingularDualPlural
Firstmāpayāni māpayāva māpayāma
Secondmāpaya māpayatam māpayata
Thirdmāpayatu māpayatām māpayantu


MiddleSingularDualPlural
Firstmāpayai māpayāvahai māpayāmahai
Secondmāpayasva māpayethām māpayadhvam
Thirdmāpayatām māpayetām māpayantām


PassiveSingularDualPlural
Firstmāpyai māpyāvahai māpyāmahai
Secondmāpyasva māpyethām māpyadhvam
Thirdmāpyatām māpyetām māpyantām


Future

ActiveSingularDualPlural
Firstmāpayiṣyāmi māpayiṣyāvaḥ māpayiṣyāmaḥ
Secondmāpayiṣyasi māpayiṣyathaḥ māpayiṣyatha
Thirdmāpayiṣyati māpayiṣyataḥ māpayiṣyanti


MiddleSingularDualPlural
Firstmāpayiṣye māpayiṣyāvahe māpayiṣyāmahe
Secondmāpayiṣyase māpayiṣyethe māpayiṣyadhve
Thirdmāpayiṣyate māpayiṣyete māpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmāpayitāsmi māpayitāsvaḥ māpayitāsmaḥ
Secondmāpayitāsi māpayitāsthaḥ māpayitāstha
Thirdmāpayitā māpayitārau māpayitāraḥ

Participles

Past Passive Participle
māpita m. n. māpitā f.

Past Active Participle
māpitavat m. n. māpitavatī f.

Present Active Participle
māpayat m. n. māpayantī f.

Present Middle Participle
māpayamāna m. n. māpayamānā f.

Present Passive Participle
māpyamāna m. n. māpyamānā f.

Future Active Participle
māpayiṣyat m. n. māpayiṣyantī f.

Future Middle Participle
māpayiṣyamāṇa m. n. māpayiṣyamāṇā f.

Future Passive Participle
māpya m. n. māpyā f.

Future Passive Participle
māpanīya m. n. māpanīyā f.

Future Passive Participle
māpayitavya m. n. māpayitavyā f.

Indeclinable forms

Infinitive
māpayitum

Absolutive
māpayitvā

Absolutive
-māpya

Periphrastic Perfect
māpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstmitsāmi mitsāvaḥ mitsāmaḥ
Secondmitsasi mitsathaḥ mitsatha
Thirdmitsati mitsataḥ mitsanti


MiddleSingularDualPlural
Firstmitse mitsāvahe mitsāmahe
Secondmitsase mitsethe mitsadhve
Thirdmitsate mitsete mitsante


PassiveSingularDualPlural
Firstmitsye mitsyāvahe mitsyāmahe
Secondmitsyase mitsyethe mitsyadhve
Thirdmitsyate mitsyete mitsyante


Imperfect

ActiveSingularDualPlural
Firstamitsam amitsāva amitsāma
Secondamitsaḥ amitsatam amitsata
Thirdamitsat amitsatām amitsan


MiddleSingularDualPlural
Firstamitse amitsāvahi amitsāmahi
Secondamitsathāḥ amitsethām amitsadhvam
Thirdamitsata amitsetām amitsanta


PassiveSingularDualPlural
Firstamitsye amitsyāvahi amitsyāmahi
Secondamitsyathāḥ amitsyethām amitsyadhvam
Thirdamitsyata amitsyetām amitsyanta


Optative

ActiveSingularDualPlural
Firstmitseyam mitseva mitsema
Secondmitseḥ mitsetam mitseta
Thirdmitset mitsetām mitseyuḥ


MiddleSingularDualPlural
Firstmitseya mitsevahi mitsemahi
Secondmitsethāḥ mitseyāthām mitsedhvam
Thirdmitseta mitseyātām mitseran


PassiveSingularDualPlural
Firstmitsyeya mitsyevahi mitsyemahi
Secondmitsyethāḥ mitsyeyāthām mitsyedhvam
Thirdmitsyeta mitsyeyātām mitsyeran


Imperative

ActiveSingularDualPlural
Firstmitsāni mitsāva mitsāma
Secondmitsa mitsatam mitsata
Thirdmitsatu mitsatām mitsantu


MiddleSingularDualPlural
Firstmitsai mitsāvahai mitsāmahai
Secondmitsasva mitsethām mitsadhvam
Thirdmitsatām mitsetām mitsantām


PassiveSingularDualPlural
Firstmitsyai mitsyāvahai mitsyāmahai
Secondmitsyasva mitsyethām mitsyadhvam
Thirdmitsyatām mitsyetām mitsyantām


Future

ActiveSingularDualPlural
Firstmitsyāmi mitsyāvaḥ mitsyāmaḥ
Secondmitsyasi mitsyathaḥ mitsyatha
Thirdmitsyati mitsyataḥ mitsyanti


MiddleSingularDualPlural
Firstmitsye mitsyāvahe mitsyāmahe
Secondmitsyase mitsyethe mitsyadhve
Thirdmitsyate mitsyete mitsyante


Periphrastic Future

ActiveSingularDualPlural
Firstmitsitāsmi mitsitāsvaḥ mitsitāsmaḥ
Secondmitsitāsi mitsitāsthaḥ mitsitāstha
Thirdmitsitā mitsitārau mitsitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimitsa mimitsiva mimitsima
Secondmimitsitha mimitsathuḥ mimitsa
Thirdmimitsa mimitsatuḥ mimitsuḥ


MiddleSingularDualPlural
Firstmimitse mimitsivahe mimitsimahe
Secondmimitsiṣe mimitsāthe mimitsidhve
Thirdmimitse mimitsāte mimitsire

Participles

Past Passive Participle
mitsita m. n. mitsitā f.

Past Active Participle
mitsitavat m. n. mitsitavatī f.

Present Active Participle
mitsat m. n. mitsantī f.

Present Middle Participle
mitsamāna m. n. mitsamānā f.

Present Passive Participle
mitsyamāna m. n. mitsyamānā f.

Future Active Participle
mitsyat m. n. mitsyantī f.

Future Passive Participle
mitsanīya m. n. mitsanīyā f.

Future Passive Participle
mitsya m. n. mitsyā f.

Future Passive Participle
mitsitavya m. n. mitsitavyā f.

Perfect Active Participle
mimitsvas m. n. mimitsuṣī f.

Perfect Middle Participle
mimitsāna m. n. mimitsānā f.

Indeclinable forms

Infinitive
mitsitum

Absolutive
mitsitvā

Absolutive
-mitsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria