Conjugation tables of

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmayāmi mayāvaḥ mayāmaḥ
Secondmayasi mayathaḥ mayatha
Thirdmayati mayataḥ mayanti


MiddleSingularDualPlural
Firstmaye mayāvahe mayāmahe
Secondmayase mayethe mayadhve
Thirdmayate mayete mayante


PassiveSingularDualPlural
Firstmīye mīyāvahe mīyāmahe
Secondmīyase mīyethe mīyadhve
Thirdmīyate mīyete mīyante


Imperfect

ActiveSingularDualPlural
Firstamayam amayāva amayāma
Secondamayaḥ amayatam amayata
Thirdamayat amayatām amayan


MiddleSingularDualPlural
Firstamaye amayāvahi amayāmahi
Secondamayathāḥ amayethām amayadhvam
Thirdamayata amayetām amayanta


PassiveSingularDualPlural
Firstamīye amīyāvahi amīyāmahi
Secondamīyathāḥ amīyethām amīyadhvam
Thirdamīyata amīyetām amīyanta


Optative

ActiveSingularDualPlural
Firstmayeyam mayeva mayema
Secondmayeḥ mayetam mayeta
Thirdmayet mayetām mayeyuḥ


MiddleSingularDualPlural
Firstmayeya mayevahi mayemahi
Secondmayethāḥ mayeyāthām mayedhvam
Thirdmayeta mayeyātām mayeran


PassiveSingularDualPlural
Firstmīyeya mīyevahi mīyemahi
Secondmīyethāḥ mīyeyāthām mīyedhvam
Thirdmīyeta mīyeyātām mīyeran


Imperative

ActiveSingularDualPlural
Firstmayāni mayāva mayāma
Secondmaya mayatam mayata
Thirdmayatu mayatām mayantu


MiddleSingularDualPlural
Firstmayai mayāvahai mayāmahai
Secondmayasva mayethām mayadhvam
Thirdmayatām mayetām mayantām


PassiveSingularDualPlural
Firstmīyai mīyāvahai mīyāmahai
Secondmīyasva mīyethām mīyadhvam
Thirdmīyatām mīyetām mīyantām


Future

ActiveSingularDualPlural
Firstmeṣyāmi meṣyāvaḥ meṣyāmaḥ
Secondmeṣyasi meṣyathaḥ meṣyatha
Thirdmeṣyati meṣyataḥ meṣyanti


MiddleSingularDualPlural
Firstmeṣye meṣyāvahe meṣyāmahe
Secondmeṣyase meṣyethe meṣyadhve
Thirdmeṣyate meṣyete meṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmetāsmi metāsvaḥ metāsmaḥ
Secondmetāsi metāsthaḥ metāstha
Thirdmetā metārau metāraḥ


Perfect

ActiveSingularDualPlural
Firstmimāya mimaya mimyiva mimayiva mimyima mimayima
Secondmimetha mimayitha mimyathuḥ mimya
Thirdmimāya mimyatuḥ mimyuḥ


MiddleSingularDualPlural
Firstmimye mimyivahe mimyimahe
Secondmimyiṣe mimyāthe mimyidhve
Thirdmimye mimyāte mimyire


Benedictive

ActiveSingularDualPlural
Firstmīyāsam mīyāsva mīyāsma
Secondmīyāḥ mīyāstam mīyāsta
Thirdmīyāt mīyāstām mīyāsuḥ

Participles

Past Passive Participle
mīta m. n. mītā f.

Past Active Participle
mītavat m. n. mītavatī f.

Present Active Participle
mayat m. n. mayantī f.

Present Middle Participle
mayamāna m. n. mayamānā f.

Present Passive Participle
mīyamāna m. n. mīyamānā f.

Future Active Participle
meṣyat m. n. meṣyantī f.

Future Middle Participle
meṣyamāṇa m. n. meṣyamāṇā f.

Future Passive Participle
metavya m. n. metavyā f.

Future Passive Participle
meya m. n. meyā f.

Future Passive Participle
mayanīya m. n. mayanīyā f.

Perfect Active Participle
mimīvas m. n. mimyuṣī f.

Perfect Middle Participle
mimyāna m. n. mimyānā f.

Indeclinable forms

Infinitive
metum

Absolutive
mītvā

Absolutive
-mīya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmāpayāmi māpayāvaḥ māpayāmaḥ
Secondmāpayasi māpayathaḥ māpayatha
Thirdmāpayati māpayataḥ māpayanti


MiddleSingularDualPlural
Firstmāpaye māpayāvahe māpayāmahe
Secondmāpayase māpayethe māpayadhve
Thirdmāpayate māpayete māpayante


PassiveSingularDualPlural
Firstmāpye māpyāvahe māpyāmahe
Secondmāpyase māpyethe māpyadhve
Thirdmāpyate māpyete māpyante


Imperfect

ActiveSingularDualPlural
Firstamāpayam amāpayāva amāpayāma
Secondamāpayaḥ amāpayatam amāpayata
Thirdamāpayat amāpayatām amāpayan


MiddleSingularDualPlural
Firstamāpaye amāpayāvahi amāpayāmahi
Secondamāpayathāḥ amāpayethām amāpayadhvam
Thirdamāpayata amāpayetām amāpayanta


PassiveSingularDualPlural
Firstamāpye amāpyāvahi amāpyāmahi
Secondamāpyathāḥ amāpyethām amāpyadhvam
Thirdamāpyata amāpyetām amāpyanta


Optative

ActiveSingularDualPlural
Firstmāpayeyam māpayeva māpayema
Secondmāpayeḥ māpayetam māpayeta
Thirdmāpayet māpayetām māpayeyuḥ


MiddleSingularDualPlural
Firstmāpayeya māpayevahi māpayemahi
Secondmāpayethāḥ māpayeyāthām māpayedhvam
Thirdmāpayeta māpayeyātām māpayeran


PassiveSingularDualPlural
Firstmāpyeya māpyevahi māpyemahi
Secondmāpyethāḥ māpyeyāthām māpyedhvam
Thirdmāpyeta māpyeyātām māpyeran


Imperative

ActiveSingularDualPlural
Firstmāpayāni māpayāva māpayāma
Secondmāpaya māpayatam māpayata
Thirdmāpayatu māpayatām māpayantu


MiddleSingularDualPlural
Firstmāpayai māpayāvahai māpayāmahai
Secondmāpayasva māpayethām māpayadhvam
Thirdmāpayatām māpayetām māpayantām


PassiveSingularDualPlural
Firstmāpyai māpyāvahai māpyāmahai
Secondmāpyasva māpyethām māpyadhvam
Thirdmāpyatām māpyetām māpyantām


Future

ActiveSingularDualPlural
Firstmāpayiṣyāmi māpayiṣyāvaḥ māpayiṣyāmaḥ
Secondmāpayiṣyasi māpayiṣyathaḥ māpayiṣyatha
Thirdmāpayiṣyati māpayiṣyataḥ māpayiṣyanti


MiddleSingularDualPlural
Firstmāpayiṣye māpayiṣyāvahe māpayiṣyāmahe
Secondmāpayiṣyase māpayiṣyethe māpayiṣyadhve
Thirdmāpayiṣyate māpayiṣyete māpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmāpayitāsmi māpayitāsvaḥ māpayitāsmaḥ
Secondmāpayitāsi māpayitāsthaḥ māpayitāstha
Thirdmāpayitā māpayitārau māpayitāraḥ

Participles

Past Passive Participle
māpita m. n. māpitā f.

Past Active Participle
māpitavat m. n. māpitavatī f.

Present Active Participle
māpayat m. n. māpayantī f.

Present Middle Participle
māpayamāna m. n. māpayamānā f.

Present Passive Participle
māpyamāna m. n. māpyamānā f.

Future Active Participle
māpayiṣyat m. n. māpayiṣyantī f.

Future Middle Participle
māpayiṣyamāṇa m. n. māpayiṣyamāṇā f.

Future Passive Participle
māpya m. n. māpyā f.

Future Passive Participle
māpanīya m. n. māpanīyā f.

Future Passive Participle
māpayitavya m. n. māpayitavyā f.

Indeclinable forms

Infinitive
māpayitum

Absolutive
māpayitvā

Absolutive
-māpya

Periphrastic Perfect
māpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstmitsāmi mitsāvaḥ mitsāmaḥ
Secondmitsasi mitsathaḥ mitsatha
Thirdmitsati mitsataḥ mitsanti


MiddleSingularDualPlural
Firstmitse mitsāvahe mitsāmahe
Secondmitsase mitsethe mitsadhve
Thirdmitsate mitsete mitsante


PassiveSingularDualPlural
Firstmitsye mitsyāvahe mitsyāmahe
Secondmitsyase mitsyethe mitsyadhve
Thirdmitsyate mitsyete mitsyante


Imperfect

ActiveSingularDualPlural
Firstamitsam amitsāva amitsāma
Secondamitsaḥ amitsatam amitsata
Thirdamitsat amitsatām amitsan


MiddleSingularDualPlural
Firstamitse amitsāvahi amitsāmahi
Secondamitsathāḥ amitsethām amitsadhvam
Thirdamitsata amitsetām amitsanta


PassiveSingularDualPlural
Firstamitsye amitsyāvahi amitsyāmahi
Secondamitsyathāḥ amitsyethām amitsyadhvam
Thirdamitsyata amitsyetām amitsyanta


Optative

ActiveSingularDualPlural
Firstmitseyam mitseva mitsema
Secondmitseḥ mitsetam mitseta
Thirdmitset mitsetām mitseyuḥ


MiddleSingularDualPlural
Firstmitseya mitsevahi mitsemahi
Secondmitsethāḥ mitseyāthām mitsedhvam
Thirdmitseta mitseyātām mitseran


PassiveSingularDualPlural
Firstmitsyeya mitsyevahi mitsyemahi
Secondmitsyethāḥ mitsyeyāthām mitsyedhvam
Thirdmitsyeta mitsyeyātām mitsyeran


Imperative

ActiveSingularDualPlural
Firstmitsāni mitsāva mitsāma
Secondmitsa mitsatam mitsata
Thirdmitsatu mitsatām mitsantu


MiddleSingularDualPlural
Firstmitsai mitsāvahai mitsāmahai
Secondmitsasva mitsethām mitsadhvam
Thirdmitsatām mitsetām mitsantām


PassiveSingularDualPlural
Firstmitsyai mitsyāvahai mitsyāmahai
Secondmitsyasva mitsyethām mitsyadhvam
Thirdmitsyatām mitsyetām mitsyantām


Future

ActiveSingularDualPlural
Firstmitsyāmi mitsyāvaḥ mitsyāmaḥ
Secondmitsyasi mitsyathaḥ mitsyatha
Thirdmitsyati mitsyataḥ mitsyanti


MiddleSingularDualPlural
Firstmitsye mitsyāvahe mitsyāmahe
Secondmitsyase mitsyethe mitsyadhve
Thirdmitsyate mitsyete mitsyante


Periphrastic Future

ActiveSingularDualPlural
Firstmitsitāsmi mitsitāsvaḥ mitsitāsmaḥ
Secondmitsitāsi mitsitāsthaḥ mitsitāstha
Thirdmitsitā mitsitārau mitsitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimitsa mimitsiva mimitsima
Secondmimitsitha mimitsathuḥ mimitsa
Thirdmimitsa mimitsatuḥ mimitsuḥ


MiddleSingularDualPlural
Firstmimitse mimitsivahe mimitsimahe
Secondmimitsiṣe mimitsāthe mimitsidhve
Thirdmimitse mimitsāte mimitsire

Participles

Past Passive Participle
mitsita m. n. mitsitā f.

Past Active Participle
mitsitavat m. n. mitsitavatī f.

Present Active Participle
mitsat m. n. mitsantī f.

Present Middle Participle
mitsamāna m. n. mitsamānā f.

Present Passive Participle
mitsyamāna m. n. mitsyamānā f.

Future Active Participle
mitsyat m. n. mitsyantī f.

Future Passive Participle
mitsanīya m. n. mitsanīyā f.

Future Passive Participle
mitsya m. n. mitsyā f.

Future Passive Participle
mitsitavya m. n. mitsitavyā f.

Perfect Active Participle
mimitsvas m. n. mimitsuṣī f.

Perfect Middle Participle
mimitsāna m. n. mimitsānā f.

Indeclinable forms

Infinitive
mitsitum

Absolutive
mitsitvā

Absolutive
-mitsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria