Conjugation tables of ?mev

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmevāmi mevāvaḥ mevāmaḥ
Secondmevasi mevathaḥ mevatha
Thirdmevati mevataḥ mevanti


MiddleSingularDualPlural
Firstmeve mevāvahe mevāmahe
Secondmevase mevethe mevadhve
Thirdmevate mevete mevante


PassiveSingularDualPlural
Firstmevye mevyāvahe mevyāmahe
Secondmevyase mevyethe mevyadhve
Thirdmevyate mevyete mevyante


Imperfect

ActiveSingularDualPlural
Firstamevam amevāva amevāma
Secondamevaḥ amevatam amevata
Thirdamevat amevatām amevan


MiddleSingularDualPlural
Firstameve amevāvahi amevāmahi
Secondamevathāḥ amevethām amevadhvam
Thirdamevata amevetām amevanta


PassiveSingularDualPlural
Firstamevye amevyāvahi amevyāmahi
Secondamevyathāḥ amevyethām amevyadhvam
Thirdamevyata amevyetām amevyanta


Optative

ActiveSingularDualPlural
Firstmeveyam meveva mevema
Secondmeveḥ mevetam meveta
Thirdmevet mevetām meveyuḥ


MiddleSingularDualPlural
Firstmeveya mevevahi mevemahi
Secondmevethāḥ meveyāthām mevedhvam
Thirdmeveta meveyātām meveran


PassiveSingularDualPlural
Firstmevyeya mevyevahi mevyemahi
Secondmevyethāḥ mevyeyāthām mevyedhvam
Thirdmevyeta mevyeyātām mevyeran


Imperative

ActiveSingularDualPlural
Firstmevāni mevāva mevāma
Secondmeva mevatam mevata
Thirdmevatu mevatām mevantu


MiddleSingularDualPlural
Firstmevai mevāvahai mevāmahai
Secondmevasva mevethām mevadhvam
Thirdmevatām mevetām mevantām


PassiveSingularDualPlural
Firstmevyai mevyāvahai mevyāmahai
Secondmevyasva mevyethām mevyadhvam
Thirdmevyatām mevyetām mevyantām


Future

ActiveSingularDualPlural
Firstmeviṣyāmi meviṣyāvaḥ meviṣyāmaḥ
Secondmeviṣyasi meviṣyathaḥ meviṣyatha
Thirdmeviṣyati meviṣyataḥ meviṣyanti


MiddleSingularDualPlural
Firstmeviṣye meviṣyāvahe meviṣyāmahe
Secondmeviṣyase meviṣyethe meviṣyadhve
Thirdmeviṣyate meviṣyete meviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmevitāsmi mevitāsvaḥ mevitāsmaḥ
Secondmevitāsi mevitāsthaḥ mevitāstha
Thirdmevitā mevitārau mevitāraḥ


Perfect

ActiveSingularDualPlural
Firstmameva mameviva mamevima
Secondmamevitha mamevathuḥ mameva
Thirdmameva mamevatuḥ mamevuḥ


MiddleSingularDualPlural
Firstmameve mamevivahe mamevimahe
Secondmameviṣe mamevāthe mamevidhve
Thirdmameve mamevāte mamevire


Benedictive

ActiveSingularDualPlural
Firstmevyāsam mevyāsva mevyāsma
Secondmevyāḥ mevyāstam mevyāsta
Thirdmevyāt mevyāstām mevyāsuḥ

Participles

Past Passive Participle
mevta m. n. mevtā f.

Past Active Participle
mevtavat m. n. mevtavatī f.

Present Active Participle
mevat m. n. mevantī f.

Present Middle Participle
mevamāna m. n. mevamānā f.

Present Passive Participle
mevyamāna m. n. mevyamānā f.

Future Active Participle
meviṣyat m. n. meviṣyantī f.

Future Middle Participle
meviṣyamāṇa m. n. meviṣyamāṇā f.

Future Passive Participle
mevitavya m. n. mevitavyā f.

Future Passive Participle
mevya m. n. mevyā f.

Future Passive Participle
mevanīya m. n. mevanīyā f.

Perfect Active Participle
mamevvas m. n. mamevuṣī f.

Perfect Middle Participle
mamevāna m. n. mamevānā f.

Indeclinable forms

Infinitive
mevitum

Absolutive
mevtvā

Absolutive
-mevya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria