Conjugation tables of ?mep

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmepāmi mepāvaḥ mepāmaḥ
Secondmepasi mepathaḥ mepatha
Thirdmepati mepataḥ mepanti


MiddleSingularDualPlural
Firstmepe mepāvahe mepāmahe
Secondmepase mepethe mepadhve
Thirdmepate mepete mepante


PassiveSingularDualPlural
Firstmepye mepyāvahe mepyāmahe
Secondmepyase mepyethe mepyadhve
Thirdmepyate mepyete mepyante


Imperfect

ActiveSingularDualPlural
Firstamepam amepāva amepāma
Secondamepaḥ amepatam amepata
Thirdamepat amepatām amepan


MiddleSingularDualPlural
Firstamepe amepāvahi amepāmahi
Secondamepathāḥ amepethām amepadhvam
Thirdamepata amepetām amepanta


PassiveSingularDualPlural
Firstamepye amepyāvahi amepyāmahi
Secondamepyathāḥ amepyethām amepyadhvam
Thirdamepyata amepyetām amepyanta


Optative

ActiveSingularDualPlural
Firstmepeyam mepeva mepema
Secondmepeḥ mepetam mepeta
Thirdmepet mepetām mepeyuḥ


MiddleSingularDualPlural
Firstmepeya mepevahi mepemahi
Secondmepethāḥ mepeyāthām mepedhvam
Thirdmepeta mepeyātām meperan


PassiveSingularDualPlural
Firstmepyeya mepyevahi mepyemahi
Secondmepyethāḥ mepyeyāthām mepyedhvam
Thirdmepyeta mepyeyātām mepyeran


Imperative

ActiveSingularDualPlural
Firstmepāni mepāva mepāma
Secondmepa mepatam mepata
Thirdmepatu mepatām mepantu


MiddleSingularDualPlural
Firstmepai mepāvahai mepāmahai
Secondmepasva mepethām mepadhvam
Thirdmepatām mepetām mepantām


PassiveSingularDualPlural
Firstmepyai mepyāvahai mepyāmahai
Secondmepyasva mepyethām mepyadhvam
Thirdmepyatām mepyetām mepyantām


Future

ActiveSingularDualPlural
Firstmepiṣyāmi mepiṣyāvaḥ mepiṣyāmaḥ
Secondmepiṣyasi mepiṣyathaḥ mepiṣyatha
Thirdmepiṣyati mepiṣyataḥ mepiṣyanti


MiddleSingularDualPlural
Firstmepiṣye mepiṣyāvahe mepiṣyāmahe
Secondmepiṣyase mepiṣyethe mepiṣyadhve
Thirdmepiṣyate mepiṣyete mepiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmepitāsmi mepitāsvaḥ mepitāsmaḥ
Secondmepitāsi mepitāsthaḥ mepitāstha
Thirdmepitā mepitārau mepitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamepa mamepiva mamepima
Secondmamepitha mamepathuḥ mamepa
Thirdmamepa mamepatuḥ mamepuḥ


MiddleSingularDualPlural
Firstmamepe mamepivahe mamepimahe
Secondmamepiṣe mamepāthe mamepidhve
Thirdmamepe mamepāte mamepire


Benedictive

ActiveSingularDualPlural
Firstmepyāsam mepyāsva mepyāsma
Secondmepyāḥ mepyāstam mepyāsta
Thirdmepyāt mepyāstām mepyāsuḥ

Participles

Past Passive Participle
mepta m. n. meptā f.

Past Active Participle
meptavat m. n. meptavatī f.

Present Active Participle
mepat m. n. mepantī f.

Present Middle Participle
mepamāna m. n. mepamānā f.

Present Passive Participle
mepyamāna m. n. mepyamānā f.

Future Active Participle
mepiṣyat m. n. mepiṣyantī f.

Future Middle Participle
mepiṣyamāṇa m. n. mepiṣyamāṇā f.

Future Passive Participle
mepitavya m. n. mepitavyā f.

Future Passive Participle
mepya m. n. mepyā f.

Future Passive Participle
mepanīya m. n. mepanīyā f.

Perfect Active Participle
mamepvas m. n. mamepuṣī f.

Perfect Middle Participle
mamepāna m. n. mamepānā f.

Indeclinable forms

Infinitive
mepitum

Absolutive
meptvā

Absolutive
-mepya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria