Conjugation tables of ?meṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmeṭāmi meṭāvaḥ meṭāmaḥ
Secondmeṭasi meṭathaḥ meṭatha
Thirdmeṭati meṭataḥ meṭanti


MiddleSingularDualPlural
Firstmeṭe meṭāvahe meṭāmahe
Secondmeṭase meṭethe meṭadhve
Thirdmeṭate meṭete meṭante


PassiveSingularDualPlural
Firstmeṭye meṭyāvahe meṭyāmahe
Secondmeṭyase meṭyethe meṭyadhve
Thirdmeṭyate meṭyete meṭyante


Imperfect

ActiveSingularDualPlural
Firstameṭam ameṭāva ameṭāma
Secondameṭaḥ ameṭatam ameṭata
Thirdameṭat ameṭatām ameṭan


MiddleSingularDualPlural
Firstameṭe ameṭāvahi ameṭāmahi
Secondameṭathāḥ ameṭethām ameṭadhvam
Thirdameṭata ameṭetām ameṭanta


PassiveSingularDualPlural
Firstameṭye ameṭyāvahi ameṭyāmahi
Secondameṭyathāḥ ameṭyethām ameṭyadhvam
Thirdameṭyata ameṭyetām ameṭyanta


Optative

ActiveSingularDualPlural
Firstmeṭeyam meṭeva meṭema
Secondmeṭeḥ meṭetam meṭeta
Thirdmeṭet meṭetām meṭeyuḥ


MiddleSingularDualPlural
Firstmeṭeya meṭevahi meṭemahi
Secondmeṭethāḥ meṭeyāthām meṭedhvam
Thirdmeṭeta meṭeyātām meṭeran


PassiveSingularDualPlural
Firstmeṭyeya meṭyevahi meṭyemahi
Secondmeṭyethāḥ meṭyeyāthām meṭyedhvam
Thirdmeṭyeta meṭyeyātām meṭyeran


Imperative

ActiveSingularDualPlural
Firstmeṭāni meṭāva meṭāma
Secondmeṭa meṭatam meṭata
Thirdmeṭatu meṭatām meṭantu


MiddleSingularDualPlural
Firstmeṭai meṭāvahai meṭāmahai
Secondmeṭasva meṭethām meṭadhvam
Thirdmeṭatām meṭetām meṭantām


PassiveSingularDualPlural
Firstmeṭyai meṭyāvahai meṭyāmahai
Secondmeṭyasva meṭyethām meṭyadhvam
Thirdmeṭyatām meṭyetām meṭyantām


Future

ActiveSingularDualPlural
Firstmeṭiṣyāmi meṭiṣyāvaḥ meṭiṣyāmaḥ
Secondmeṭiṣyasi meṭiṣyathaḥ meṭiṣyatha
Thirdmeṭiṣyati meṭiṣyataḥ meṭiṣyanti


MiddleSingularDualPlural
Firstmeṭiṣye meṭiṣyāvahe meṭiṣyāmahe
Secondmeṭiṣyase meṭiṣyethe meṭiṣyadhve
Thirdmeṭiṣyate meṭiṣyete meṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmeṭitāsmi meṭitāsvaḥ meṭitāsmaḥ
Secondmeṭitāsi meṭitāsthaḥ meṭitāstha
Thirdmeṭitā meṭitārau meṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstmameṭa mameṭiva mameṭima
Secondmameṭitha mameṭathuḥ mameṭa
Thirdmameṭa mameṭatuḥ mameṭuḥ


MiddleSingularDualPlural
Firstmameṭe mameṭivahe mameṭimahe
Secondmameṭiṣe mameṭāthe mameṭidhve
Thirdmameṭe mameṭāte mameṭire


Benedictive

ActiveSingularDualPlural
Firstmeṭyāsam meṭyāsva meṭyāsma
Secondmeṭyāḥ meṭyāstam meṭyāsta
Thirdmeṭyāt meṭyāstām meṭyāsuḥ

Participles

Past Passive Participle
meṭṭa m. n. meṭṭā f.

Past Active Participle
meṭṭavat m. n. meṭṭavatī f.

Present Active Participle
meṭat m. n. meṭantī f.

Present Middle Participle
meṭamāna m. n. meṭamānā f.

Present Passive Participle
meṭyamāna m. n. meṭyamānā f.

Future Active Participle
meṭiṣyat m. n. meṭiṣyantī f.

Future Middle Participle
meṭiṣyamāṇa m. n. meṭiṣyamāṇā f.

Future Passive Participle
meṭitavya m. n. meṭitavyā f.

Future Passive Participle
meṭya m. n. meṭyā f.

Future Passive Participle
meṭanīya m. n. meṭanīyā f.

Perfect Active Participle
mameṭvas m. n. mameṭuṣī f.

Perfect Middle Participle
mameṭāna m. n. mameṭānā f.

Indeclinable forms

Infinitive
meṭitum

Absolutive
meṭṭvā

Absolutive
-meṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria