Conjugation tables of ?maś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaśāmi maśāvaḥ maśāmaḥ
Secondmaśasi maśathaḥ maśatha
Thirdmaśati maśataḥ maśanti


MiddleSingularDualPlural
Firstmaśe maśāvahe maśāmahe
Secondmaśase maśethe maśadhve
Thirdmaśate maśete maśante


PassiveSingularDualPlural
Firstmaśye maśyāvahe maśyāmahe
Secondmaśyase maśyethe maśyadhve
Thirdmaśyate maśyete maśyante


Imperfect

ActiveSingularDualPlural
Firstamaśam amaśāva amaśāma
Secondamaśaḥ amaśatam amaśata
Thirdamaśat amaśatām amaśan


MiddleSingularDualPlural
Firstamaśe amaśāvahi amaśāmahi
Secondamaśathāḥ amaśethām amaśadhvam
Thirdamaśata amaśetām amaśanta


PassiveSingularDualPlural
Firstamaśye amaśyāvahi amaśyāmahi
Secondamaśyathāḥ amaśyethām amaśyadhvam
Thirdamaśyata amaśyetām amaśyanta


Optative

ActiveSingularDualPlural
Firstmaśeyam maśeva maśema
Secondmaśeḥ maśetam maśeta
Thirdmaśet maśetām maśeyuḥ


MiddleSingularDualPlural
Firstmaśeya maśevahi maśemahi
Secondmaśethāḥ maśeyāthām maśedhvam
Thirdmaśeta maśeyātām maśeran


PassiveSingularDualPlural
Firstmaśyeya maśyevahi maśyemahi
Secondmaśyethāḥ maśyeyāthām maśyedhvam
Thirdmaśyeta maśyeyātām maśyeran


Imperative

ActiveSingularDualPlural
Firstmaśāni maśāva maśāma
Secondmaśa maśatam maśata
Thirdmaśatu maśatām maśantu


MiddleSingularDualPlural
Firstmaśai maśāvahai maśāmahai
Secondmaśasva maśethām maśadhvam
Thirdmaśatām maśetām maśantām


PassiveSingularDualPlural
Firstmaśyai maśyāvahai maśyāmahai
Secondmaśyasva maśyethām maśyadhvam
Thirdmaśyatām maśyetām maśyantām


Future

ActiveSingularDualPlural
Firstmaśiṣyāmi maśiṣyāvaḥ maśiṣyāmaḥ
Secondmaśiṣyasi maśiṣyathaḥ maśiṣyatha
Thirdmaśiṣyati maśiṣyataḥ maśiṣyanti


MiddleSingularDualPlural
Firstmaśiṣye maśiṣyāvahe maśiṣyāmahe
Secondmaśiṣyase maśiṣyethe maśiṣyadhve
Thirdmaśiṣyate maśiṣyete maśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaśitāsmi maśitāsvaḥ maśitāsmaḥ
Secondmaśitāsi maśitāsthaḥ maśitāstha
Thirdmaśitā maśitārau maśitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāśa mamaśa meśiva meśima
Secondmeśitha mamaṣṭha meśathuḥ meśa
Thirdmamāśa meśatuḥ meśuḥ


MiddleSingularDualPlural
Firstmeśe meśivahe meśimahe
Secondmeśiṣe meśāthe meśidhve
Thirdmeśe meśāte meśire


Benedictive

ActiveSingularDualPlural
Firstmaśyāsam maśyāsva maśyāsma
Secondmaśyāḥ maśyāstam maśyāsta
Thirdmaśyāt maśyāstām maśyāsuḥ

Participles

Past Passive Participle
maṣṭa m. n. maṣṭā f.

Past Active Participle
maṣṭavat m. n. maṣṭavatī f.

Present Active Participle
maśat m. n. maśantī f.

Present Middle Participle
maśamāna m. n. maśamānā f.

Present Passive Participle
maśyamāna m. n. maśyamānā f.

Future Active Participle
maśiṣyat m. n. maśiṣyantī f.

Future Middle Participle
maśiṣyamāṇa m. n. maśiṣyamāṇā f.

Future Passive Participle
maśitavya m. n. maśitavyā f.

Future Passive Participle
māśya m. n. māśyā f.

Future Passive Participle
maśanīya m. n. maśanīyā f.

Perfect Active Participle
meśivas m. n. meśuṣī f.

Perfect Middle Participle
meśāna m. n. meśānā f.

Indeclinable forms

Infinitive
maśitum

Absolutive
maṣṭvā

Absolutive
-maśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria