Conjugation tables of ?mav

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmavāmi mavāvaḥ mavāmaḥ
Secondmavasi mavathaḥ mavatha
Thirdmavati mavataḥ mavanti


MiddleSingularDualPlural
Firstmave mavāvahe mavāmahe
Secondmavase mavethe mavadhve
Thirdmavate mavete mavante


PassiveSingularDualPlural
Firstmavye mavyāvahe mavyāmahe
Secondmavyase mavyethe mavyadhve
Thirdmavyate mavyete mavyante


Imperfect

ActiveSingularDualPlural
Firstamavam amavāva amavāma
Secondamavaḥ amavatam amavata
Thirdamavat amavatām amavan


MiddleSingularDualPlural
Firstamave amavāvahi amavāmahi
Secondamavathāḥ amavethām amavadhvam
Thirdamavata amavetām amavanta


PassiveSingularDualPlural
Firstamavye amavyāvahi amavyāmahi
Secondamavyathāḥ amavyethām amavyadhvam
Thirdamavyata amavyetām amavyanta


Optative

ActiveSingularDualPlural
Firstmaveyam maveva mavema
Secondmaveḥ mavetam maveta
Thirdmavet mavetām maveyuḥ


MiddleSingularDualPlural
Firstmaveya mavevahi mavemahi
Secondmavethāḥ maveyāthām mavedhvam
Thirdmaveta maveyātām maveran


PassiveSingularDualPlural
Firstmavyeya mavyevahi mavyemahi
Secondmavyethāḥ mavyeyāthām mavyedhvam
Thirdmavyeta mavyeyātām mavyeran


Imperative

ActiveSingularDualPlural
Firstmavāni mavāva mavāma
Secondmava mavatam mavata
Thirdmavatu mavatām mavantu


MiddleSingularDualPlural
Firstmavai mavāvahai mavāmahai
Secondmavasva mavethām mavadhvam
Thirdmavatām mavetām mavantām


PassiveSingularDualPlural
Firstmavyai mavyāvahai mavyāmahai
Secondmavyasva mavyethām mavyadhvam
Thirdmavyatām mavyetām mavyantām


Future

ActiveSingularDualPlural
Firstmaviṣyāmi maviṣyāvaḥ maviṣyāmaḥ
Secondmaviṣyasi maviṣyathaḥ maviṣyatha
Thirdmaviṣyati maviṣyataḥ maviṣyanti


MiddleSingularDualPlural
Firstmaviṣye maviṣyāvahe maviṣyāmahe
Secondmaviṣyase maviṣyethe maviṣyadhve
Thirdmaviṣyate maviṣyete maviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmavitāsmi mavitāsvaḥ mavitāsmaḥ
Secondmavitāsi mavitāsthaḥ mavitāstha
Thirdmavitā mavitārau mavitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāva mamava meviva mevima
Secondmevitha mamavtha mevathuḥ meva
Thirdmamāva mevatuḥ mevuḥ


MiddleSingularDualPlural
Firstmeve mevivahe mevimahe
Secondmeviṣe mevāthe mevidhve
Thirdmeve mevāte mevire


Benedictive

ActiveSingularDualPlural
Firstmavyāsam mavyāsva mavyāsma
Secondmavyāḥ mavyāstam mavyāsta
Thirdmavyāt mavyāstām mavyāsuḥ

Participles

Past Passive Participle
mavta m. n. mavtā f.

Past Active Participle
mavtavat m. n. mavtavatī f.

Present Active Participle
mavat m. n. mavantī f.

Present Middle Participle
mavamāna m. n. mavamānā f.

Present Passive Participle
mavyamāna m. n. mavyamānā f.

Future Active Participle
maviṣyat m. n. maviṣyantī f.

Future Middle Participle
maviṣyamāṇa m. n. maviṣyamāṇā f.

Future Passive Participle
mavitavya m. n. mavitavyā f.

Future Passive Participle
māvya m. n. māvyā f.

Future Passive Participle
mavanīya m. n. mavanīyā f.

Perfect Active Participle
mevivas m. n. mevuṣī f.

Perfect Middle Participle
mevāna m. n. mevānā f.

Indeclinable forms

Infinitive
mavitum

Absolutive
mavtvā

Absolutive
-mavya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria