Conjugation tables of ?mas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmasyāmi masyāvaḥ masyāmaḥ
Secondmasyasi masyathaḥ masyatha
Thirdmasyati masyataḥ masyanti


MiddleSingularDualPlural
Firstmasye masyāvahe masyāmahe
Secondmasyase masyethe masyadhve
Thirdmasyate masyete masyante


PassiveSingularDualPlural
Firstmasye masyāvahe masyāmahe
Secondmasyase masyethe masyadhve
Thirdmasyate masyete masyante


Imperfect

ActiveSingularDualPlural
Firstamasyam amasyāva amasyāma
Secondamasyaḥ amasyatam amasyata
Thirdamasyat amasyatām amasyan


MiddleSingularDualPlural
Firstamasye amasyāvahi amasyāmahi
Secondamasyathāḥ amasyethām amasyadhvam
Thirdamasyata amasyetām amasyanta


PassiveSingularDualPlural
Firstamasye amasyāvahi amasyāmahi
Secondamasyathāḥ amasyethām amasyadhvam
Thirdamasyata amasyetām amasyanta


Optative

ActiveSingularDualPlural
Firstmasyeyam masyeva masyema
Secondmasyeḥ masyetam masyeta
Thirdmasyet masyetām masyeyuḥ


MiddleSingularDualPlural
Firstmasyeya masyevahi masyemahi
Secondmasyethāḥ masyeyāthām masyedhvam
Thirdmasyeta masyeyātām masyeran


PassiveSingularDualPlural
Firstmasyeya masyevahi masyemahi
Secondmasyethāḥ masyeyāthām masyedhvam
Thirdmasyeta masyeyātām masyeran


Imperative

ActiveSingularDualPlural
Firstmasyāni masyāva masyāma
Secondmasya masyatam masyata
Thirdmasyatu masyatām masyantu


MiddleSingularDualPlural
Firstmasyai masyāvahai masyāmahai
Secondmasyasva masyethām masyadhvam
Thirdmasyatām masyetām masyantām


PassiveSingularDualPlural
Firstmasyai masyāvahai masyāmahai
Secondmasyasva masyethām masyadhvam
Thirdmasyatām masyetām masyantām


Future

ActiveSingularDualPlural
Firstmasiṣyāmi masiṣyāvaḥ masiṣyāmaḥ
Secondmasiṣyasi masiṣyathaḥ masiṣyatha
Thirdmasiṣyati masiṣyataḥ masiṣyanti


MiddleSingularDualPlural
Firstmasiṣye masiṣyāvahe masiṣyāmahe
Secondmasiṣyase masiṣyethe masiṣyadhve
Thirdmasiṣyate masiṣyete masiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmasitāsmi masitāsvaḥ masitāsmaḥ
Secondmasitāsi masitāsthaḥ masitāstha
Thirdmasitā masitārau masitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāsa mamasa mesiva mesima
Secondmesitha mamastha mesathuḥ mesa
Thirdmamāsa mesatuḥ mesuḥ


MiddleSingularDualPlural
Firstmese mesivahe mesimahe
Secondmesiṣe mesāthe mesidhve
Thirdmese mesāte mesire


Benedictive

ActiveSingularDualPlural
Firstmasyāsam masyāsva masyāsma
Secondmasyāḥ masyāstam masyāsta
Thirdmasyāt masyāstām masyāsuḥ

Participles

Past Passive Participle
masta m. n. mastā f.

Past Active Participle
mastavat m. n. mastavatī f.

Present Active Participle
masyat m. n. masyantī f.

Present Middle Participle
masyamāna m. n. masyamānā f.

Present Passive Participle
masyamāna m. n. masyamānā f.

Future Active Participle
masiṣyat m. n. masiṣyantī f.

Future Middle Participle
masiṣyamāṇa m. n. masiṣyamāṇā f.

Future Passive Participle
masitavya m. n. masitavyā f.

Future Passive Participle
māsya m. n. māsyā f.

Future Passive Participle
masanīya m. n. masanīyā f.

Perfect Active Participle
mesivas m. n. mesuṣī f.

Perfect Middle Participle
mesāna m. n. mesānā f.

Indeclinable forms

Infinitive
masitum

Absolutive
mastvā

Absolutive
-masya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria