Conjugation tables of ?marv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmarvāmi marvāvaḥ marvāmaḥ
Secondmarvasi marvathaḥ marvatha
Thirdmarvati marvataḥ marvanti


MiddleSingularDualPlural
Firstmarve marvāvahe marvāmahe
Secondmarvase marvethe marvadhve
Thirdmarvate marvete marvante


PassiveSingularDualPlural
Firstmarvye marvyāvahe marvyāmahe
Secondmarvyase marvyethe marvyadhve
Thirdmarvyate marvyete marvyante


Imperfect

ActiveSingularDualPlural
Firstamarvam amarvāva amarvāma
Secondamarvaḥ amarvatam amarvata
Thirdamarvat amarvatām amarvan


MiddleSingularDualPlural
Firstamarve amarvāvahi amarvāmahi
Secondamarvathāḥ amarvethām amarvadhvam
Thirdamarvata amarvetām amarvanta


PassiveSingularDualPlural
Firstamarvye amarvyāvahi amarvyāmahi
Secondamarvyathāḥ amarvyethām amarvyadhvam
Thirdamarvyata amarvyetām amarvyanta


Optative

ActiveSingularDualPlural
Firstmarveyam marveva marvema
Secondmarveḥ marvetam marveta
Thirdmarvet marvetām marveyuḥ


MiddleSingularDualPlural
Firstmarveya marvevahi marvemahi
Secondmarvethāḥ marveyāthām marvedhvam
Thirdmarveta marveyātām marveran


PassiveSingularDualPlural
Firstmarvyeya marvyevahi marvyemahi
Secondmarvyethāḥ marvyeyāthām marvyedhvam
Thirdmarvyeta marvyeyātām marvyeran


Imperative

ActiveSingularDualPlural
Firstmarvāṇi marvāva marvāma
Secondmarva marvatam marvata
Thirdmarvatu marvatām marvantu


MiddleSingularDualPlural
Firstmarvai marvāvahai marvāmahai
Secondmarvasva marvethām marvadhvam
Thirdmarvatām marvetām marvantām


PassiveSingularDualPlural
Firstmarvyai marvyāvahai marvyāmahai
Secondmarvyasva marvyethām marvyadhvam
Thirdmarvyatām marvyetām marvyantām


Future

ActiveSingularDualPlural
Firstmarviṣyāmi marviṣyāvaḥ marviṣyāmaḥ
Secondmarviṣyasi marviṣyathaḥ marviṣyatha
Thirdmarviṣyati marviṣyataḥ marviṣyanti


MiddleSingularDualPlural
Firstmarviṣye marviṣyāvahe marviṣyāmahe
Secondmarviṣyase marviṣyethe marviṣyadhve
Thirdmarviṣyate marviṣyete marviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarvitāsmi marvitāsvaḥ marvitāsmaḥ
Secondmarvitāsi marvitāsthaḥ marvitāstha
Thirdmarvitā marvitārau marvitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamarva mamarviva mamarvima
Secondmamarvitha mamarvathuḥ mamarva
Thirdmamarva mamarvatuḥ mamarvuḥ


MiddleSingularDualPlural
Firstmamarve mamarvivahe mamarvimahe
Secondmamarviṣe mamarvāthe mamarvidhve
Thirdmamarve mamarvāte mamarvire


Benedictive

ActiveSingularDualPlural
Firstmarvyāsam marvyāsva marvyāsma
Secondmarvyāḥ marvyāstam marvyāsta
Thirdmarvyāt marvyāstām marvyāsuḥ

Participles

Past Passive Participle
marvita m. n. marvitā f.

Past Active Participle
marvitavat m. n. marvitavatī f.

Present Active Participle
marvat m. n. marvantī f.

Present Middle Participle
marvamāṇa m. n. marvamāṇā f.

Present Passive Participle
marvyamāṇa m. n. marvyamāṇā f.

Future Active Participle
marviṣyat m. n. marviṣyantī f.

Future Middle Participle
marviṣyamāṇa m. n. marviṣyamāṇā f.

Future Passive Participle
marvitavya m. n. marvitavyā f.

Future Passive Participle
marvya m. n. marvyā f.

Future Passive Participle
marvaṇīya m. n. marvaṇīyā f.

Perfect Active Participle
mamarvvas m. n. mamarvuṣī f.

Perfect Middle Participle
mamarvāṇa m. n. mamarvāṇā f.

Indeclinable forms

Infinitive
marvitum

Absolutive
marvitvā

Absolutive
-marvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria