Conjugation tables of mah

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmahayāmi mahayāvaḥ mahayāmaḥ
Secondmahayasi mahayathaḥ mahayatha
Thirdmahayati mahayataḥ mahayanti


PassiveSingularDualPlural
Firstmahye mahyāvahe mahyāmahe
Secondmahyase mahyethe mahyadhve
Thirdmahyate mahyete mahyante


Imperfect

ActiveSingularDualPlural
Firstamahayam amahayāva amahayāma
Secondamahayaḥ amahayatam amahayata
Thirdamahayat amahayatām amahayan


PassiveSingularDualPlural
Firstamahye amahyāvahi amahyāmahi
Secondamahyathāḥ amahyethām amahyadhvam
Thirdamahyata amahyetām amahyanta


Optative

ActiveSingularDualPlural
Firstmahayeyam mahayeva mahayema
Secondmahayeḥ mahayetam mahayeta
Thirdmahayet mahayetām mahayeyuḥ


PassiveSingularDualPlural
Firstmahyeya mahyevahi mahyemahi
Secondmahyethāḥ mahyeyāthām mahyedhvam
Thirdmahyeta mahyeyātām mahyeran


Imperative

ActiveSingularDualPlural
Firstmahayāni mahayāva mahayāma
Secondmahaya mahayatam mahayata
Thirdmahayatu mahayatām mahayantu


PassiveSingularDualPlural
Firstmahyai mahyāvahai mahyāmahai
Secondmahyasva mahyethām mahyadhvam
Thirdmahyatām mahyetām mahyantām


Future

ActiveSingularDualPlural
Firstmahayiṣyāmi mahayiṣyāvaḥ mahayiṣyāmaḥ
Secondmahayiṣyasi mahayiṣyathaḥ mahayiṣyatha
Thirdmahayiṣyati mahayiṣyataḥ mahayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmahayitāsmi mahayitāsvaḥ mahayitāsmaḥ
Secondmahayitāsi mahayitāsthaḥ mahayitāstha
Thirdmahayitā mahayitārau mahayitāraḥ

Participles

Past Passive Participle
mahita m. n. mahitā f.

Past Active Participle
mahitavat m. n. mahitavatī f.

Present Passive Participle
mahyamāna m. n. mahyamānā f.

Future Active Participle
mahayiṣyat m. n. mahayiṣyantī f.

Future Passive Participle
mahayitavya m. n. mahayitavyā f.

Future Passive Participle
mahya m. n. mahyā f.

Future Passive Participle
mahanīya m. n. mahanīyā f.

Indeclinable forms

Infinitive
mahayitum

Absolutive
mahayitvā

Absolutive
-mahayya

Periphrastic Perfect
mahayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmahayāmi mahayāvaḥ mahayāmaḥ
Secondmahayasi mahayathaḥ mahayatha
Thirdmahayati mahayataḥ mahayanti


MiddleSingularDualPlural
Firstmahaye mahayāvahe mahayāmahe
Secondmahayase mahayethe mahayadhve
Thirdmahayate mahayete mahayante


PassiveSingularDualPlural
Firstmahye mahyāvahe mahyāmahe
Secondmahyase mahyethe mahyadhve
Thirdmahyate mahyete mahyante


Imperfect

ActiveSingularDualPlural
Firstamahayam amahayāva amahayāma
Secondamahayaḥ amahayatam amahayata
Thirdamahayat amahayatām amahayan


MiddleSingularDualPlural
Firstamahaye amahayāvahi amahayāmahi
Secondamahayathāḥ amahayethām amahayadhvam
Thirdamahayata amahayetām amahayanta


PassiveSingularDualPlural
Firstamahye amahyāvahi amahyāmahi
Secondamahyathāḥ amahyethām amahyadhvam
Thirdamahyata amahyetām amahyanta


Optative

ActiveSingularDualPlural
Firstmahayeyam mahayeva mahayema
Secondmahayeḥ mahayetam mahayeta
Thirdmahayet mahayetām mahayeyuḥ


MiddleSingularDualPlural
Firstmahayeya mahayevahi mahayemahi
Secondmahayethāḥ mahayeyāthām mahayedhvam
Thirdmahayeta mahayeyātām mahayeran


PassiveSingularDualPlural
Firstmahyeya mahyevahi mahyemahi
Secondmahyethāḥ mahyeyāthām mahyedhvam
Thirdmahyeta mahyeyātām mahyeran


Imperative

ActiveSingularDualPlural
Firstmahayāni mahayāva mahayāma
Secondmahaya mahayatam mahayata
Thirdmahayatu mahayatām mahayantu


MiddleSingularDualPlural
Firstmahayai mahayāvahai mahayāmahai
Secondmahayasva mahayethām mahayadhvam
Thirdmahayatām mahayetām mahayantām


PassiveSingularDualPlural
Firstmahyai mahyāvahai mahyāmahai
Secondmahyasva mahyethām mahyadhvam
Thirdmahyatām mahyetām mahyantām


Future

ActiveSingularDualPlural
Firstmahayiṣyāmi mahayiṣyāvaḥ mahayiṣyāmaḥ
Secondmahayiṣyasi mahayiṣyathaḥ mahayiṣyatha
Thirdmahayiṣyati mahayiṣyataḥ mahayiṣyanti


MiddleSingularDualPlural
Firstmahayiṣye mahayiṣyāvahe mahayiṣyāmahe
Secondmahayiṣyase mahayiṣyethe mahayiṣyadhve
Thirdmahayiṣyate mahayiṣyete mahayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmahayitāsmi mahayitāsvaḥ mahayitāsmaḥ
Secondmahayitāsi mahayitāsthaḥ mahayitāstha
Thirdmahayitā mahayitārau mahayitāraḥ

Participles

Past Passive Participle
mahita m. n. mahitā f.

Past Active Participle
mahitavat m. n. mahitavatī f.

Present Middle Participle
mahayamāna m. n. mahayamānā f.

Present Passive Participle
mahyamāna m. n. mahyamānā f.

Future Active Participle
mahayiṣyat m. n. mahayiṣyantī f.

Future Middle Participle
mahayiṣyamāṇa m. n. mahayiṣyamāṇā f.

Future Passive Participle
mahya m. n. mahyā f.

Future Passive Participle
mahanīya m. n. mahanīyā f.

Future Passive Participle
mahayitavya m. n. mahayitavyā f.

Indeclinable forms

Infinitive
mahayitum

Absolutive
mahayitvā

Absolutive
-mahya

Periphrastic Perfect
mahayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria