Conjugation tables of ?mabhr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmabhrāmi mabhrāvaḥ mabhrāmaḥ
Secondmabhrasi mabhrathaḥ mabhratha
Thirdmabhrati mabhrataḥ mabhranti


MiddleSingularDualPlural
Firstmabhre mabhrāvahe mabhrāmahe
Secondmabhrase mabhrethe mabhradhve
Thirdmabhrate mabhrete mabhrante


PassiveSingularDualPlural
Firstmabhrye mabhryāvahe mabhryāmahe
Secondmabhryase mabhryethe mabhryadhve
Thirdmabhryate mabhryete mabhryante


Imperfect

ActiveSingularDualPlural
Firstamabhram amabhrāva amabhrāma
Secondamabhraḥ amabhratam amabhrata
Thirdamabhrat amabhratām amabhran


MiddleSingularDualPlural
Firstamabhre amabhrāvahi amabhrāmahi
Secondamabhrathāḥ amabhrethām amabhradhvam
Thirdamabhrata amabhretām amabhranta


PassiveSingularDualPlural
Firstamabhrye amabhryāvahi amabhryāmahi
Secondamabhryathāḥ amabhryethām amabhryadhvam
Thirdamabhryata amabhryetām amabhryanta


Optative

ActiveSingularDualPlural
Firstmabhreyam mabhreva mabhrema
Secondmabhreḥ mabhretam mabhreta
Thirdmabhret mabhretām mabhreyuḥ


MiddleSingularDualPlural
Firstmabhreya mabhrevahi mabhremahi
Secondmabhrethāḥ mabhreyāthām mabhredhvam
Thirdmabhreta mabhreyātām mabhreran


PassiveSingularDualPlural
Firstmabhryeya mabhryevahi mabhryemahi
Secondmabhryethāḥ mabhryeyāthām mabhryedhvam
Thirdmabhryeta mabhryeyātām mabhryeran


Imperative

ActiveSingularDualPlural
Firstmabhrāṇi mabhrāva mabhrāma
Secondmabhra mabhratam mabhrata
Thirdmabhratu mabhratām mabhrantu


MiddleSingularDualPlural
Firstmabhrai mabhrāvahai mabhrāmahai
Secondmabhrasva mabhrethām mabhradhvam
Thirdmabhratām mabhretām mabhrantām


PassiveSingularDualPlural
Firstmabhryai mabhryāvahai mabhryāmahai
Secondmabhryasva mabhryethām mabhryadhvam
Thirdmabhryatām mabhryetām mabhryantām


Future

ActiveSingularDualPlural
Firstmabhriṣyāmi mabhriṣyāvaḥ mabhriṣyāmaḥ
Secondmabhriṣyasi mabhriṣyathaḥ mabhriṣyatha
Thirdmabhriṣyati mabhriṣyataḥ mabhriṣyanti


MiddleSingularDualPlural
Firstmabhriṣye mabhriṣyāvahe mabhriṣyāmahe
Secondmabhriṣyase mabhriṣyethe mabhriṣyadhve
Thirdmabhriṣyate mabhriṣyete mabhriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmabhritāsmi mabhritāsvaḥ mabhritāsmaḥ
Secondmabhritāsi mabhritāsthaḥ mabhritāstha
Thirdmabhritā mabhritārau mabhritāraḥ


Perfect

ActiveSingularDualPlural
Firstmamabhra mamabhriva mamabhrima
Secondmamabhritha mamabhrathuḥ mamabhra
Thirdmamabhra mamabhratuḥ mamabhruḥ


MiddleSingularDualPlural
Firstmamabhre mamabhrivahe mamabhrimahe
Secondmamabhriṣe mamabhrāthe mamabhridhve
Thirdmamabhre mamabhrāte mamabhrire


Benedictive

ActiveSingularDualPlural
Firstmabhryāsam mabhryāsva mabhryāsma
Secondmabhryāḥ mabhryāstam mabhryāsta
Thirdmabhryāt mabhryāstām mabhryāsuḥ

Participles

Past Passive Participle
mabhrita m. n. mabhritā f.

Past Active Participle
mabhritavat m. n. mabhritavatī f.

Present Active Participle
mabhrat m. n. mabhrantī f.

Present Middle Participle
mabhramāṇa m. n. mabhramāṇā f.

Present Passive Participle
mabhryamāṇa m. n. mabhryamāṇā f.

Future Active Participle
mabhriṣyat m. n. mabhriṣyantī f.

Future Middle Participle
mabhriṣyamāṇa m. n. mabhriṣyamāṇā f.

Future Passive Participle
mabhritavya m. n. mabhritavyā f.

Future Passive Participle
mabhrya m. n. mabhryā f.

Future Passive Participle
mabhraṇīya m. n. mabhraṇīyā f.

Perfect Active Participle
mamabhrvas m. n. mamabhruṣī f.

Perfect Middle Participle
mamabhrāṇa m. n. mamabhrāṇā f.

Indeclinable forms

Infinitive
mabhritum

Absolutive
mabhritvā

Absolutive
-mabhrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria