Conjugation tables of mārj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmārjayāmi mārjayāvaḥ mārjayāmaḥ
Secondmārjayasi mārjayathaḥ mārjayatha
Thirdmārjayati mārjayataḥ mārjayanti


MiddleSingularDualPlural
Firstmārjaye mārjayāvahe mārjayāmahe
Secondmārjayase mārjayethe mārjayadhve
Thirdmārjayate mārjayete mārjayante


PassiveSingularDualPlural
Firstmārjye mārjyāvahe mārjyāmahe
Secondmārjyase mārjyethe mārjyadhve
Thirdmārjyate mārjyete mārjyante


Imperfect

ActiveSingularDualPlural
Firstamārjayam amārjayāva amārjayāma
Secondamārjayaḥ amārjayatam amārjayata
Thirdamārjayat amārjayatām amārjayan


MiddleSingularDualPlural
Firstamārjaye amārjayāvahi amārjayāmahi
Secondamārjayathāḥ amārjayethām amārjayadhvam
Thirdamārjayata amārjayetām amārjayanta


PassiveSingularDualPlural
Firstamārjye amārjyāvahi amārjyāmahi
Secondamārjyathāḥ amārjyethām amārjyadhvam
Thirdamārjyata amārjyetām amārjyanta


Optative

ActiveSingularDualPlural
Firstmārjayeyam mārjayeva mārjayema
Secondmārjayeḥ mārjayetam mārjayeta
Thirdmārjayet mārjayetām mārjayeyuḥ


MiddleSingularDualPlural
Firstmārjayeya mārjayevahi mārjayemahi
Secondmārjayethāḥ mārjayeyāthām mārjayedhvam
Thirdmārjayeta mārjayeyātām mārjayeran


PassiveSingularDualPlural
Firstmārjyeya mārjyevahi mārjyemahi
Secondmārjyethāḥ mārjyeyāthām mārjyedhvam
Thirdmārjyeta mārjyeyātām mārjyeran


Imperative

ActiveSingularDualPlural
Firstmārjayāni mārjayāva mārjayāma
Secondmārjaya mārjayatam mārjayata
Thirdmārjayatu mārjayatām mārjayantu


MiddleSingularDualPlural
Firstmārjayai mārjayāvahai mārjayāmahai
Secondmārjayasva mārjayethām mārjayadhvam
Thirdmārjayatām mārjayetām mārjayantām


PassiveSingularDualPlural
Firstmārjyai mārjyāvahai mārjyāmahai
Secondmārjyasva mārjyethām mārjyadhvam
Thirdmārjyatām mārjyetām mārjyantām


Future

ActiveSingularDualPlural
Firstmārjayiṣyāmi mārjayiṣyāvaḥ mārjayiṣyāmaḥ
Secondmārjayiṣyasi mārjayiṣyathaḥ mārjayiṣyatha
Thirdmārjayiṣyati mārjayiṣyataḥ mārjayiṣyanti


MiddleSingularDualPlural
Firstmārjayiṣye mārjayiṣyāvahe mārjayiṣyāmahe
Secondmārjayiṣyase mārjayiṣyethe mārjayiṣyadhve
Thirdmārjayiṣyate mārjayiṣyete mārjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmārjayitāsmi mārjayitāsvaḥ mārjayitāsmaḥ
Secondmārjayitāsi mārjayitāsthaḥ mārjayitāstha
Thirdmārjayitā mārjayitārau mārjayitāraḥ

Participles

Past Passive Participle
mārjita m. n. mārjitā f.

Past Active Participle
mārjitavat m. n. mārjitavatī f.

Present Active Participle
mārjayat m. n. mārjayantī f.

Present Middle Participle
mārjayamāna m. n. mārjayamānā f.

Present Passive Participle
mārjyamāna m. n. mārjyamānā f.

Future Active Participle
mārjayiṣyat m. n. mārjayiṣyantī f.

Future Middle Participle
mārjayiṣyamāṇa m. n. mārjayiṣyamāṇā f.

Future Passive Participle
mārjayitavya m. n. mārjayitavyā f.

Future Passive Participle
mārjya m. n. mārjyā f.

Future Passive Participle
mārjanīya m. n. mārjanīyā f.

Indeclinable forms

Infinitive
mārjayitum

Absolutive
mārjayitvā

Absolutive
-mārjya

Periphrastic Perfect
mārjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria