Conjugation tables of mān

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmānayāmi mānayāvaḥ mānayāmaḥ
Secondmānayasi mānayathaḥ mānayatha
Thirdmānayati mānayataḥ mānayanti


MiddleSingularDualPlural
Firstmānaye mānayāvahe mānayāmahe
Secondmānayase mānayethe mānayadhve
Thirdmānayate mānayete mānayante


PassiveSingularDualPlural
Firstmānye mānyāvahe mānyāmahe
Secondmānyase mānyethe mānyadhve
Thirdmānyate mānyete mānyante


Imperfect

ActiveSingularDualPlural
Firstamānayam amānayāva amānayāma
Secondamānayaḥ amānayatam amānayata
Thirdamānayat amānayatām amānayan


MiddleSingularDualPlural
Firstamānaye amānayāvahi amānayāmahi
Secondamānayathāḥ amānayethām amānayadhvam
Thirdamānayata amānayetām amānayanta


PassiveSingularDualPlural
Firstamānye amānyāvahi amānyāmahi
Secondamānyathāḥ amānyethām amānyadhvam
Thirdamānyata amānyetām amānyanta


Optative

ActiveSingularDualPlural
Firstmānayeyam mānayeva mānayema
Secondmānayeḥ mānayetam mānayeta
Thirdmānayet mānayetām mānayeyuḥ


MiddleSingularDualPlural
Firstmānayeya mānayevahi mānayemahi
Secondmānayethāḥ mānayeyāthām mānayedhvam
Thirdmānayeta mānayeyātām mānayeran


PassiveSingularDualPlural
Firstmānyeya mānyevahi mānyemahi
Secondmānyethāḥ mānyeyāthām mānyedhvam
Thirdmānyeta mānyeyātām mānyeran


Imperative

ActiveSingularDualPlural
Firstmānayāni mānayāva mānayāma
Secondmānaya mānayatam mānayata
Thirdmānayatu mānayatām mānayantu


MiddleSingularDualPlural
Firstmānayai mānayāvahai mānayāmahai
Secondmānayasva mānayethām mānayadhvam
Thirdmānayatām mānayetām mānayantām


PassiveSingularDualPlural
Firstmānyai mānyāvahai mānyāmahai
Secondmānyasva mānyethām mānyadhvam
Thirdmānyatām mānyetām mānyantām


Future

ActiveSingularDualPlural
Firstmānayiṣyāmi mānayiṣyāvaḥ mānayiṣyāmaḥ
Secondmānayiṣyasi mānayiṣyathaḥ mānayiṣyatha
Thirdmānayiṣyati mānayiṣyataḥ mānayiṣyanti


MiddleSingularDualPlural
Firstmānayiṣye mānayiṣyāvahe mānayiṣyāmahe
Secondmānayiṣyase mānayiṣyethe mānayiṣyadhve
Thirdmānayiṣyate mānayiṣyete mānayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmānayitāsmi mānayitāsvaḥ mānayitāsmaḥ
Secondmānayitāsi mānayitāsthaḥ mānayitāstha
Thirdmānayitā mānayitārau mānayitāraḥ

Participles

Past Passive Participle
mānita m. n. mānitā f.

Past Active Participle
mānitavat m. n. mānitavatī f.

Present Active Participle
mānayat m. n. mānayantī f.

Present Middle Participle
mānayamāna m. n. mānayamānā f.

Present Passive Participle
mānyamāna m. n. mānyamānā f.

Future Active Participle
mānayiṣyat m. n. mānayiṣyantī f.

Future Middle Participle
mānayiṣyamāṇa m. n. mānayiṣyamāṇā f.

Future Passive Participle
mānayitavya m. n. mānayitavyā f.

Future Passive Participle
mānya m. n. mānyā f.

Future Passive Participle
mānanīya m. n. mānanīyā f.

Indeclinable forms

Infinitive
mānayitum

Absolutive
mānayitvā

Absolutive
-mānya

Periphrastic Perfect
mānayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria