Conjugation tables of ?māh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmāhāmi māhāvaḥ māhāmaḥ
Secondmāhasi māhathaḥ māhatha
Thirdmāhati māhataḥ māhanti


MiddleSingularDualPlural
Firstmāhe māhāvahe māhāmahe
Secondmāhase māhethe māhadhve
Thirdmāhate māhete māhante


PassiveSingularDualPlural
Firstmāhye māhyāvahe māhyāmahe
Secondmāhyase māhyethe māhyadhve
Thirdmāhyate māhyete māhyante


Imperfect

ActiveSingularDualPlural
Firstamāham amāhāva amāhāma
Secondamāhaḥ amāhatam amāhata
Thirdamāhat amāhatām amāhan


MiddleSingularDualPlural
Firstamāhe amāhāvahi amāhāmahi
Secondamāhathāḥ amāhethām amāhadhvam
Thirdamāhata amāhetām amāhanta


PassiveSingularDualPlural
Firstamāhye amāhyāvahi amāhyāmahi
Secondamāhyathāḥ amāhyethām amāhyadhvam
Thirdamāhyata amāhyetām amāhyanta


Optative

ActiveSingularDualPlural
Firstmāheyam māheva māhema
Secondmāheḥ māhetam māheta
Thirdmāhet māhetām māheyuḥ


MiddleSingularDualPlural
Firstmāheya māhevahi māhemahi
Secondmāhethāḥ māheyāthām māhedhvam
Thirdmāheta māheyātām māheran


PassiveSingularDualPlural
Firstmāhyeya māhyevahi māhyemahi
Secondmāhyethāḥ māhyeyāthām māhyedhvam
Thirdmāhyeta māhyeyātām māhyeran


Imperative

ActiveSingularDualPlural
Firstmāhāni māhāva māhāma
Secondmāha māhatam māhata
Thirdmāhatu māhatām māhantu


MiddleSingularDualPlural
Firstmāhai māhāvahai māhāmahai
Secondmāhasva māhethām māhadhvam
Thirdmāhatām māhetām māhantām


PassiveSingularDualPlural
Firstmāhyai māhyāvahai māhyāmahai
Secondmāhyasva māhyethām māhyadhvam
Thirdmāhyatām māhyetām māhyantām


Future

ActiveSingularDualPlural
Firstmāhiṣyāmi māhiṣyāvaḥ māhiṣyāmaḥ
Secondmāhiṣyasi māhiṣyathaḥ māhiṣyatha
Thirdmāhiṣyati māhiṣyataḥ māhiṣyanti


MiddleSingularDualPlural
Firstmāhiṣye māhiṣyāvahe māhiṣyāmahe
Secondmāhiṣyase māhiṣyethe māhiṣyadhve
Thirdmāhiṣyate māhiṣyete māhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmāhitāsmi māhitāsvaḥ māhitāsmaḥ
Secondmāhitāsi māhitāsthaḥ māhitāstha
Thirdmāhitā māhitārau māhitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāha mamāhiva mamāhima
Secondmamāhitha mamāhathuḥ mamāha
Thirdmamāha mamāhatuḥ mamāhuḥ


MiddleSingularDualPlural
Firstmamāhe mamāhivahe mamāhimahe
Secondmamāhiṣe mamāhāthe mamāhidhve
Thirdmamāhe mamāhāte mamāhire


Benedictive

ActiveSingularDualPlural
Firstmāhyāsam māhyāsva māhyāsma
Secondmāhyāḥ māhyāstam māhyāsta
Thirdmāhyāt māhyāstām māhyāsuḥ

Participles

Past Passive Participle
māḍha m. n. māḍhā f.

Past Active Participle
māḍhavat m. n. māḍhavatī f.

Present Active Participle
māhat m. n. māhantī f.

Present Middle Participle
māhamāna m. n. māhamānā f.

Present Passive Participle
māhyamāna m. n. māhyamānā f.

Future Active Participle
māhiṣyat m. n. māhiṣyantī f.

Future Middle Participle
māhiṣyamāṇa m. n. māhiṣyamāṇā f.

Future Passive Participle
māhitavya m. n. māhitavyā f.

Future Passive Participle
māhya m. n. māhyā f.

Future Passive Participle
māhanīya m. n. māhanīyā f.

Perfect Active Participle
mamāhvas m. n. mamāhuṣī f.

Perfect Middle Participle
mamāhāna m. n. mamāhānā f.

Indeclinable forms

Infinitive
māhitum

Absolutive
māḍhvā

Absolutive
-māhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria