Conjugation tables of ?māḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmāḍāmi māḍāvaḥ māḍāmaḥ
Secondmāḍasi māḍathaḥ māḍatha
Thirdmāḍati māḍataḥ māḍanti


MiddleSingularDualPlural
Firstmāḍe māḍāvahe māḍāmahe
Secondmāḍase māḍethe māḍadhve
Thirdmāḍate māḍete māḍante


PassiveSingularDualPlural
Firstmāḍye māḍyāvahe māḍyāmahe
Secondmāḍyase māḍyethe māḍyadhve
Thirdmāḍyate māḍyete māḍyante


Imperfect

ActiveSingularDualPlural
Firstamāḍam amāḍāva amāḍāma
Secondamāḍaḥ amāḍatam amāḍata
Thirdamāḍat amāḍatām amāḍan


MiddleSingularDualPlural
Firstamāḍe amāḍāvahi amāḍāmahi
Secondamāḍathāḥ amāḍethām amāḍadhvam
Thirdamāḍata amāḍetām amāḍanta


PassiveSingularDualPlural
Firstamāḍye amāḍyāvahi amāḍyāmahi
Secondamāḍyathāḥ amāḍyethām amāḍyadhvam
Thirdamāḍyata amāḍyetām amāḍyanta


Optative

ActiveSingularDualPlural
Firstmāḍeyam māḍeva māḍema
Secondmāḍeḥ māḍetam māḍeta
Thirdmāḍet māḍetām māḍeyuḥ


MiddleSingularDualPlural
Firstmāḍeya māḍevahi māḍemahi
Secondmāḍethāḥ māḍeyāthām māḍedhvam
Thirdmāḍeta māḍeyātām māḍeran


PassiveSingularDualPlural
Firstmāḍyeya māḍyevahi māḍyemahi
Secondmāḍyethāḥ māḍyeyāthām māḍyedhvam
Thirdmāḍyeta māḍyeyātām māḍyeran


Imperative

ActiveSingularDualPlural
Firstmāḍāni māḍāva māḍāma
Secondmāḍa māḍatam māḍata
Thirdmāḍatu māḍatām māḍantu


MiddleSingularDualPlural
Firstmāḍai māḍāvahai māḍāmahai
Secondmāḍasva māḍethām māḍadhvam
Thirdmāḍatām māḍetām māḍantām


PassiveSingularDualPlural
Firstmāḍyai māḍyāvahai māḍyāmahai
Secondmāḍyasva māḍyethām māḍyadhvam
Thirdmāḍyatām māḍyetām māḍyantām


Future

ActiveSingularDualPlural
Firstmāḍiṣyāmi māḍiṣyāvaḥ māḍiṣyāmaḥ
Secondmāḍiṣyasi māḍiṣyathaḥ māḍiṣyatha
Thirdmāḍiṣyati māḍiṣyataḥ māḍiṣyanti


MiddleSingularDualPlural
Firstmāḍiṣye māḍiṣyāvahe māḍiṣyāmahe
Secondmāḍiṣyase māḍiṣyethe māḍiṣyadhve
Thirdmāḍiṣyate māḍiṣyete māḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmāḍitāsmi māḍitāsvaḥ māḍitāsmaḥ
Secondmāḍitāsi māḍitāsthaḥ māḍitāstha
Thirdmāḍitā māḍitārau māḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāḍa mamāḍiva mamāḍima
Secondmamāḍitha mamāḍathuḥ mamāḍa
Thirdmamāḍa mamāḍatuḥ mamāḍuḥ


MiddleSingularDualPlural
Firstmamāḍe mamāḍivahe mamāḍimahe
Secondmamāḍiṣe mamāḍāthe mamāḍidhve
Thirdmamāḍe mamāḍāte mamāḍire


Benedictive

ActiveSingularDualPlural
Firstmāḍyāsam māḍyāsva māḍyāsma
Secondmāḍyāḥ māḍyāstam māḍyāsta
Thirdmāḍyāt māḍyāstām māḍyāsuḥ

Participles

Past Passive Participle
māṭṭa m. n. māṭṭā f.

Past Active Participle
māṭṭavat m. n. māṭṭavatī f.

Present Active Participle
māḍat m. n. māḍantī f.

Present Middle Participle
māḍamāna m. n. māḍamānā f.

Present Passive Participle
māḍyamāna m. n. māḍyamānā f.

Future Active Participle
māḍiṣyat m. n. māḍiṣyantī f.

Future Middle Participle
māḍiṣyamāṇa m. n. māḍiṣyamāṇā f.

Future Passive Participle
māḍitavya m. n. māḍitavyā f.

Future Passive Participle
māḍya m. n. māḍyā f.

Future Passive Participle
māḍanīya m. n. māḍanīyā f.

Perfect Active Participle
mamāḍvas m. n. mamāḍuṣī f.

Perfect Middle Participle
mamāḍāna m. n. mamāḍānā f.

Indeclinable forms

Infinitive
māḍitum

Absolutive
māṭṭvā

Absolutive
-māḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria