Conjugation tables of mā_4

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmayāmi mayāvaḥ mayāmaḥ
Secondmayasi mayathaḥ mayatha
Thirdmayati mayataḥ mayanti


MiddleSingularDualPlural
Firstmaye mayāvahe mayāmahe
Secondmayase mayethe mayadhve
Thirdmayate mayete mayante


PassiveSingularDualPlural
Firstmīye mīyāvahe mīyāmahe
Secondmīyase mīyethe mīyadhve
Thirdmīyate mīyete mīyante


Imperfect

ActiveSingularDualPlural
Firstamayam amayāva amayāma
Secondamayaḥ amayatam amayata
Thirdamayat amayatām amayan


MiddleSingularDualPlural
Firstamaye amayāvahi amayāmahi
Secondamayathāḥ amayethām amayadhvam
Thirdamayata amayetām amayanta


PassiveSingularDualPlural
Firstamīye amīyāvahi amīyāmahi
Secondamīyathāḥ amīyethām amīyadhvam
Thirdamīyata amīyetām amīyanta


Optative

ActiveSingularDualPlural
Firstmayeyam mayeva mayema
Secondmayeḥ mayetam mayeta
Thirdmayet mayetām mayeyuḥ


MiddleSingularDualPlural
Firstmayeya mayevahi mayemahi
Secondmayethāḥ mayeyāthām mayedhvam
Thirdmayeta mayeyātām mayeran


PassiveSingularDualPlural
Firstmīyeya mīyevahi mīyemahi
Secondmīyethāḥ mīyeyāthām mīyedhvam
Thirdmīyeta mīyeyātām mīyeran


Imperative

ActiveSingularDualPlural
Firstmayāni mayāva mayāma
Secondmaya mayatam mayata
Thirdmayatu mayatām mayantu


MiddleSingularDualPlural
Firstmayai mayāvahai mayāmahai
Secondmayasva mayethām mayadhvam
Thirdmayatām mayetām mayantām


PassiveSingularDualPlural
Firstmīyai mīyāvahai mīyāmahai
Secondmīyasva mīyethām mīyadhvam
Thirdmīyatām mīyetām mīyantām


Future

ActiveSingularDualPlural
Firstmāsyāmi māsyāvaḥ māsyāmaḥ
Secondmāsyasi māsyathaḥ māsyatha
Thirdmāsyati māsyataḥ māsyanti


MiddleSingularDualPlural
Firstmāsye māsyāvahe māsyāmahe
Secondmāsyase māsyethe māsyadhve
Thirdmāsyate māsyete māsyante


Periphrastic Future

ActiveSingularDualPlural
Firstmātāsmi mātāsvaḥ mātāsmaḥ
Secondmātāsi mātāsthaḥ mātāstha
Thirdmātā mātārau mātāraḥ


Perfect

ActiveSingularDualPlural
Firstmamau mamiva mamima
Secondmamitha mamātha mamathuḥ mama
Thirdmamau mamatuḥ mamuḥ


MiddleSingularDualPlural
Firstmame mamivahe mamimahe
Secondmamiṣe mamāthe mamidhve
Thirdmame mamāte mamire


Benedictive

ActiveSingularDualPlural
Firstmīyāsam mīyāsva mīyāsma
Secondmīyāḥ mīyāstam mīyāsta
Thirdmīyāt mīyāstām mīyāsuḥ

Participles

Past Passive Participle
mīta m. n. mītā f.

Past Active Participle
mītavat m. n. mītavatī f.

Present Active Participle
mayat m. n. mayantī f.

Present Middle Participle
mayamāna m. n. mayamānā f.

Present Passive Participle
mīyamāna m. n. mīyamānā f.

Future Active Participle
māsyat m. n. māsyantī f.

Future Middle Participle
māsyamāna m. n. māsyamānā f.

Future Passive Participle
mātavya m. n. mātavyā f.

Future Passive Participle
meya m. n. meyā f.

Future Passive Participle
mānīya m. n. mānīyā f.

Perfect Active Participle
mamivas m. n. mamuṣī f.

Perfect Middle Participle
mamāna m. n. mamānā f.

Indeclinable forms

Infinitive
mātum

Absolutive
mītvā

Absolutive
-mīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria