Conjugation tables of ?mṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛṇāmi mṛṇīvaḥ mṛṇīmaḥ
Secondmṛṇāsi mṛṇīthaḥ mṛṇītha
Thirdmṛṇāti mṛṇītaḥ mṛṇanti


MiddleSingularDualPlural
Firstmṛṇe mṛṇīvahe mṛṇīmahe
Secondmṛṇīṣe mṛṇāthe mṛṇīdhve
Thirdmṛṇīte mṛṇāte mṛṇate


PassiveSingularDualPlural
Firstmūrye mūryāvahe mūryāmahe
Secondmūryase mūryethe mūryadhve
Thirdmūryate mūryete mūryante


Imperfect

ActiveSingularDualPlural
Firstamṛṇām amṛṇīva amṛṇīma
Secondamṛṇāḥ amṛṇītam amṛṇīta
Thirdamṛṇāt amṛṇītām amṛṇan


MiddleSingularDualPlural
Firstamṛṇi amṛṇīvahi amṛṇīmahi
Secondamṛṇīthāḥ amṛṇāthām amṛṇīdhvam
Thirdamṛṇīta amṛṇātām amṛṇata


PassiveSingularDualPlural
Firstamūrye amūryāvahi amūryāmahi
Secondamūryathāḥ amūryethām amūryadhvam
Thirdamūryata amūryetām amūryanta


Optative

ActiveSingularDualPlural
Firstmṛṇīyām mṛṇīyāva mṛṇīyāma
Secondmṛṇīyāḥ mṛṇīyātam mṛṇīyāta
Thirdmṛṇīyāt mṛṇīyātām mṛṇīyuḥ


MiddleSingularDualPlural
Firstmṛṇīya mṛṇīvahi mṛṇīmahi
Secondmṛṇīthāḥ mṛṇīyāthām mṛṇīdhvam
Thirdmṛṇīta mṛṇīyātām mṛṇīran


PassiveSingularDualPlural
Firstmūryeya mūryevahi mūryemahi
Secondmūryethāḥ mūryeyāthām mūryedhvam
Thirdmūryeta mūryeyātām mūryeran


Imperative

ActiveSingularDualPlural
Firstmṛṇāni mṛṇāva mṛṇāma
Secondmṛṇīhi mṛṇītam mṛṇīta
Thirdmṛṇātu mṛṇītām mṛṇantu


MiddleSingularDualPlural
Firstmṛṇai mṛṇāvahai mṛṇāmahai
Secondmṛṇīṣva mṛṇāthām mṛṇīdhvam
Thirdmṛṇītām mṛṇātām mṛṇatām


PassiveSingularDualPlural
Firstmūryai mūryāvahai mūryāmahai
Secondmūryasva mūryethām mūryadhvam
Thirdmūryatām mūryetām mūryantām


Future

ActiveSingularDualPlural
Firstmarīṣyāmi mariṣyāmi marīṣyāvaḥ mariṣyāvaḥ marīṣyāmaḥ mariṣyāmaḥ
Secondmarīṣyasi mariṣyasi marīṣyathaḥ mariṣyathaḥ marīṣyatha mariṣyatha
Thirdmarīṣyati mariṣyati marīṣyataḥ mariṣyataḥ marīṣyanti mariṣyanti


MiddleSingularDualPlural
Firstmarīṣye mariṣye marīṣyāvahe mariṣyāvahe marīṣyāmahe mariṣyāmahe
Secondmarīṣyase mariṣyase marīṣyethe mariṣyethe marīṣyadhve mariṣyadhve
Thirdmarīṣyate mariṣyate marīṣyete mariṣyete marīṣyante mariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarītāsmi maritāsmi marītāsvaḥ maritāsvaḥ marītāsmaḥ maritāsmaḥ
Secondmarītāsi maritāsi marītāsthaḥ maritāsthaḥ marītāstha maritāstha
Thirdmarītā maritā marītārau maritārau marītāraḥ maritāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāra mamara mamariva mamarima
Secondmamaritha mamarathuḥ mamara
Thirdmamāra mamaratuḥ mamaruḥ


MiddleSingularDualPlural
Firstmamare mamarivahe mamarimahe
Secondmamariṣe mamarāthe mamaridhve
Thirdmamare mamarāte mamarire


Benedictive

ActiveSingularDualPlural
Firstmūryāsam mūryāsva mūryāsma
Secondmūryāḥ mūryāstam mūryāsta
Thirdmūryāt mūryāstām mūryāsuḥ

Participles

Past Passive Participle
mūrta m. n. mūrtā f.

Past Active Participle
mūrtavat m. n. mūrtavatī f.

Present Active Participle
mṛṇat m. n. mṛṇatī f.

Present Middle Participle
mṛṇāna m. n. mṛṇānā f.

Present Passive Participle
mūryamāṇa m. n. mūryamāṇā f.

Future Active Participle
mariṣyat m. n. mariṣyantī f.

Future Active Participle
marīṣyat m. n. marīṣyantī f.

Future Middle Participle
marīṣyamāṇa m. n. marīṣyamāṇā f.

Future Middle Participle
mariṣyamāṇa m. n. mariṣyamāṇā f.

Future Passive Participle
maritavya m. n. maritavyā f.

Future Passive Participle
marītavya m. n. marītavyā f.

Future Passive Participle
mārya m. n. māryā f.

Future Passive Participle
maraṇīya m. n. maraṇīyā f.

Perfect Active Participle
mamarvas m. n. mamaruṣī f.

Perfect Middle Participle
mamarāṇa m. n. mamarāṇā f.

Indeclinable forms

Infinitive
marītum

Infinitive
maritum

Absolutive
mūrtvā

Absolutive
-mūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria