Conjugation tables of ?mṛkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛkṣayāmi mṛkṣayāvaḥ mṛkṣayāmaḥ
Secondmṛkṣayasi mṛkṣayathaḥ mṛkṣayatha
Thirdmṛkṣayati mṛkṣayataḥ mṛkṣayanti


MiddleSingularDualPlural
Firstmṛkṣaye mṛkṣayāvahe mṛkṣayāmahe
Secondmṛkṣayase mṛkṣayethe mṛkṣayadhve
Thirdmṛkṣayate mṛkṣayete mṛkṣayante


PassiveSingularDualPlural
Firstmṛkṣye mṛkṣyāvahe mṛkṣyāmahe
Secondmṛkṣyase mṛkṣyethe mṛkṣyadhve
Thirdmṛkṣyate mṛkṣyete mṛkṣyante


Imperfect

ActiveSingularDualPlural
Firstamṛkṣayam amṛkṣayāva amṛkṣayāma
Secondamṛkṣayaḥ amṛkṣayatam amṛkṣayata
Thirdamṛkṣayat amṛkṣayatām amṛkṣayan


MiddleSingularDualPlural
Firstamṛkṣaye amṛkṣayāvahi amṛkṣayāmahi
Secondamṛkṣayathāḥ amṛkṣayethām amṛkṣayadhvam
Thirdamṛkṣayata amṛkṣayetām amṛkṣayanta


PassiveSingularDualPlural
Firstamṛkṣye amṛkṣyāvahi amṛkṣyāmahi
Secondamṛkṣyathāḥ amṛkṣyethām amṛkṣyadhvam
Thirdamṛkṣyata amṛkṣyetām amṛkṣyanta


Optative

ActiveSingularDualPlural
Firstmṛkṣayeyam mṛkṣayeva mṛkṣayema
Secondmṛkṣayeḥ mṛkṣayetam mṛkṣayeta
Thirdmṛkṣayet mṛkṣayetām mṛkṣayeyuḥ


MiddleSingularDualPlural
Firstmṛkṣayeya mṛkṣayevahi mṛkṣayemahi
Secondmṛkṣayethāḥ mṛkṣayeyāthām mṛkṣayedhvam
Thirdmṛkṣayeta mṛkṣayeyātām mṛkṣayeran


PassiveSingularDualPlural
Firstmṛkṣyeya mṛkṣyevahi mṛkṣyemahi
Secondmṛkṣyethāḥ mṛkṣyeyāthām mṛkṣyedhvam
Thirdmṛkṣyeta mṛkṣyeyātām mṛkṣyeran


Imperative

ActiveSingularDualPlural
Firstmṛkṣayāṇi mṛkṣayāva mṛkṣayāma
Secondmṛkṣaya mṛkṣayatam mṛkṣayata
Thirdmṛkṣayatu mṛkṣayatām mṛkṣayantu


MiddleSingularDualPlural
Firstmṛkṣayai mṛkṣayāvahai mṛkṣayāmahai
Secondmṛkṣayasva mṛkṣayethām mṛkṣayadhvam
Thirdmṛkṣayatām mṛkṣayetām mṛkṣayantām


PassiveSingularDualPlural
Firstmṛkṣyai mṛkṣyāvahai mṛkṣyāmahai
Secondmṛkṣyasva mṛkṣyethām mṛkṣyadhvam
Thirdmṛkṣyatām mṛkṣyetām mṛkṣyantām


Future

ActiveSingularDualPlural
Firstmṛkṣayiṣyāmi mṛkṣayiṣyāvaḥ mṛkṣayiṣyāmaḥ
Secondmṛkṣayiṣyasi mṛkṣayiṣyathaḥ mṛkṣayiṣyatha
Thirdmṛkṣayiṣyati mṛkṣayiṣyataḥ mṛkṣayiṣyanti


MiddleSingularDualPlural
Firstmṛkṣayiṣye mṛkṣayiṣyāvahe mṛkṣayiṣyāmahe
Secondmṛkṣayiṣyase mṛkṣayiṣyethe mṛkṣayiṣyadhve
Thirdmṛkṣayiṣyate mṛkṣayiṣyete mṛkṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmṛkṣayitāsmi mṛkṣayitāsvaḥ mṛkṣayitāsmaḥ
Secondmṛkṣayitāsi mṛkṣayitāsthaḥ mṛkṣayitāstha
Thirdmṛkṣayitā mṛkṣayitārau mṛkṣayitāraḥ

Participles

Past Passive Participle
mṛkṣita m. n. mṛkṣitā f.

Past Active Participle
mṛkṣitavat m. n. mṛkṣitavatī f.

Present Active Participle
mṛkṣayat m. n. mṛkṣayantī f.

Present Middle Participle
mṛkṣayamāṇa m. n. mṛkṣayamāṇā f.

Present Passive Participle
mṛkṣyamāṇa m. n. mṛkṣyamāṇā f.

Future Active Participle
mṛkṣayiṣyat m. n. mṛkṣayiṣyantī f.

Future Middle Participle
mṛkṣayiṣyamāṇa m. n. mṛkṣayiṣyamāṇā f.

Future Passive Participle
mṛkṣayitavya m. n. mṛkṣayitavyā f.

Future Passive Participle
mṛkṣya m. n. mṛkṣyā f.

Future Passive Participle
mṛkṣaṇīya m. n. mṛkṣaṇīyā f.

Indeclinable forms

Infinitive
mṛkṣayitum

Absolutive
mṛkṣayitvā

Absolutive
-mṛkṣya

Periphrastic Perfect
mṛkṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria