Conjugation tables of ?laḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlaḍayāmi laḍayāvaḥ laḍayāmaḥ
Secondlaḍayasi laḍayathaḥ laḍayatha
Thirdlaḍayati laḍayataḥ laḍayanti


MiddleSingularDualPlural
Firstlaḍaye laḍayāvahe laḍayāmahe
Secondlaḍayase laḍayethe laḍayadhve
Thirdlaḍayate laḍayete laḍayante


PassiveSingularDualPlural
Firstlaḍye laḍyāvahe laḍyāmahe
Secondlaḍyase laḍyethe laḍyadhve
Thirdlaḍyate laḍyete laḍyante


Imperfect

ActiveSingularDualPlural
Firstalaḍayam alaḍayāva alaḍayāma
Secondalaḍayaḥ alaḍayatam alaḍayata
Thirdalaḍayat alaḍayatām alaḍayan


MiddleSingularDualPlural
Firstalaḍaye alaḍayāvahi alaḍayāmahi
Secondalaḍayathāḥ alaḍayethām alaḍayadhvam
Thirdalaḍayata alaḍayetām alaḍayanta


PassiveSingularDualPlural
Firstalaḍye alaḍyāvahi alaḍyāmahi
Secondalaḍyathāḥ alaḍyethām alaḍyadhvam
Thirdalaḍyata alaḍyetām alaḍyanta


Optative

ActiveSingularDualPlural
Firstlaḍayeyam laḍayeva laḍayema
Secondlaḍayeḥ laḍayetam laḍayeta
Thirdlaḍayet laḍayetām laḍayeyuḥ


MiddleSingularDualPlural
Firstlaḍayeya laḍayevahi laḍayemahi
Secondlaḍayethāḥ laḍayeyāthām laḍayedhvam
Thirdlaḍayeta laḍayeyātām laḍayeran


PassiveSingularDualPlural
Firstlaḍyeya laḍyevahi laḍyemahi
Secondlaḍyethāḥ laḍyeyāthām laḍyedhvam
Thirdlaḍyeta laḍyeyātām laḍyeran


Imperative

ActiveSingularDualPlural
Firstlaḍayāni laḍayāva laḍayāma
Secondlaḍaya laḍayatam laḍayata
Thirdlaḍayatu laḍayatām laḍayantu


MiddleSingularDualPlural
Firstlaḍayai laḍayāvahai laḍayāmahai
Secondlaḍayasva laḍayethām laḍayadhvam
Thirdlaḍayatām laḍayetām laḍayantām


PassiveSingularDualPlural
Firstlaḍyai laḍyāvahai laḍyāmahai
Secondlaḍyasva laḍyethām laḍyadhvam
Thirdlaḍyatām laḍyetām laḍyantām


Future

ActiveSingularDualPlural
Firstlaḍayiṣyāmi laḍayiṣyāvaḥ laḍayiṣyāmaḥ
Secondlaḍayiṣyasi laḍayiṣyathaḥ laḍayiṣyatha
Thirdlaḍayiṣyati laḍayiṣyataḥ laḍayiṣyanti


MiddleSingularDualPlural
Firstlaḍayiṣye laḍayiṣyāvahe laḍayiṣyāmahe
Secondlaḍayiṣyase laḍayiṣyethe laḍayiṣyadhve
Thirdlaḍayiṣyate laḍayiṣyete laḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlaḍayitāsmi laḍayitāsvaḥ laḍayitāsmaḥ
Secondlaḍayitāsi laḍayitāsthaḥ laḍayitāstha
Thirdlaḍayitā laḍayitārau laḍayitāraḥ

Participles

Past Passive Participle
laḍita m. n. laḍitā f.

Past Active Participle
laḍitavat m. n. laḍitavatī f.

Present Active Participle
laḍayat m. n. laḍayantī f.

Present Middle Participle
laḍayamāna m. n. laḍayamānā f.

Present Passive Participle
laḍyamāna m. n. laḍyamānā f.

Future Active Participle
laḍayiṣyat m. n. laḍayiṣyantī f.

Future Middle Participle
laḍayiṣyamāṇa m. n. laḍayiṣyamāṇā f.

Future Passive Participle
laḍayitavya m. n. laḍayitavyā f.

Future Passive Participle
laḍya m. n. laḍyā f.

Future Passive Participle
laḍanīya m. n. laḍanīyā f.

Indeclinable forms

Infinitive
laḍayitum

Absolutive
laḍayitvā

Absolutive
-laḍayya

Periphrastic Perfect
laḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria