Conjugation tables of kvath

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkvathāmi kvathāvaḥ kvathāmaḥ
Secondkvathasi kvathathaḥ kvathatha
Thirdkvathati kvathataḥ kvathanti


PassiveSingularDualPlural
Firstkvathye kvathyāvahe kvathyāmahe
Secondkvathyase kvathyethe kvathyadhve
Thirdkvathyate kvathyete kvathyante


Imperfect

ActiveSingularDualPlural
Firstakvatham akvathāva akvathāma
Secondakvathaḥ akvathatam akvathata
Thirdakvathat akvathatām akvathan


PassiveSingularDualPlural
Firstakvathye akvathyāvahi akvathyāmahi
Secondakvathyathāḥ akvathyethām akvathyadhvam
Thirdakvathyata akvathyetām akvathyanta


Optative

ActiveSingularDualPlural
Firstkvatheyam kvatheva kvathema
Secondkvatheḥ kvathetam kvatheta
Thirdkvathet kvathetām kvatheyuḥ


PassiveSingularDualPlural
Firstkvathyeya kvathyevahi kvathyemahi
Secondkvathyethāḥ kvathyeyāthām kvathyedhvam
Thirdkvathyeta kvathyeyātām kvathyeran


Imperative

ActiveSingularDualPlural
Firstkvathāni kvathāva kvathāma
Secondkvatha kvathatam kvathata
Thirdkvathatu kvathatām kvathantu


PassiveSingularDualPlural
Firstkvathyai kvathyāvahai kvathyāmahai
Secondkvathyasva kvathyethām kvathyadhvam
Thirdkvathyatām kvathyetām kvathyantām


Future

ActiveSingularDualPlural
Firstkvathiṣyāmi kvathiṣyāvaḥ kvathiṣyāmaḥ
Secondkvathiṣyasi kvathiṣyathaḥ kvathiṣyatha
Thirdkvathiṣyati kvathiṣyataḥ kvathiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkvathitāsmi kvathitāsvaḥ kvathitāsmaḥ
Secondkvathitāsi kvathitāsthaḥ kvathitāstha
Thirdkvathitā kvathitārau kvathitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakvātha cakvatha cakvathiva cakvathima
Secondcakvathitha cakvathathuḥ cakvatha
Thirdcakvātha cakvathatuḥ cakvathuḥ


Benedictive

ActiveSingularDualPlural
Firstkvathyāsam kvathyāsva kvathyāsma
Secondkvathyāḥ kvathyāstam kvathyāsta
Thirdkvathyāt kvathyāstām kvathyāsuḥ

Participles

Past Passive Participle
kvathita m. n. kvathitā f.

Past Active Participle
kvathitavat m. n. kvathitavatī f.

Present Active Participle
kvathat m. n. kvathantī f.

Present Passive Participle
kvathyamāna m. n. kvathyamānā f.

Future Active Participle
kvathiṣyat m. n. kvathiṣyantī f.

Future Passive Participle
kvathitavya m. n. kvathitavyā f.

Future Passive Participle
kvāthya m. n. kvāthyā f.

Future Passive Participle
kvathanīya m. n. kvathanīyā f.

Perfect Active Participle
cakvathvas m. n. cakvathuṣī f.

Indeclinable forms

Infinitive
kvathitum

Absolutive
kvathitvā

Absolutive
-kvathya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkvāthayāmi kvāthayāvaḥ kvāthayāmaḥ
Secondkvāthayasi kvāthayathaḥ kvāthayatha
Thirdkvāthayati kvāthayataḥ kvāthayanti


MiddleSingularDualPlural
Firstkvāthaye kvāthayāvahe kvāthayāmahe
Secondkvāthayase kvāthayethe kvāthayadhve
Thirdkvāthayate kvāthayete kvāthayante


PassiveSingularDualPlural
Firstkvāthye kvāthyāvahe kvāthyāmahe
Secondkvāthyase kvāthyethe kvāthyadhve
Thirdkvāthyate kvāthyete kvāthyante


Imperfect

ActiveSingularDualPlural
Firstakvāthayam akvāthayāva akvāthayāma
Secondakvāthayaḥ akvāthayatam akvāthayata
Thirdakvāthayat akvāthayatām akvāthayan


MiddleSingularDualPlural
Firstakvāthaye akvāthayāvahi akvāthayāmahi
Secondakvāthayathāḥ akvāthayethām akvāthayadhvam
Thirdakvāthayata akvāthayetām akvāthayanta


PassiveSingularDualPlural
Firstakvāthye akvāthyāvahi akvāthyāmahi
Secondakvāthyathāḥ akvāthyethām akvāthyadhvam
Thirdakvāthyata akvāthyetām akvāthyanta


Optative

ActiveSingularDualPlural
Firstkvāthayeyam kvāthayeva kvāthayema
Secondkvāthayeḥ kvāthayetam kvāthayeta
Thirdkvāthayet kvāthayetām kvāthayeyuḥ


MiddleSingularDualPlural
Firstkvāthayeya kvāthayevahi kvāthayemahi
Secondkvāthayethāḥ kvāthayeyāthām kvāthayedhvam
Thirdkvāthayeta kvāthayeyātām kvāthayeran


PassiveSingularDualPlural
Firstkvāthyeya kvāthyevahi kvāthyemahi
Secondkvāthyethāḥ kvāthyeyāthām kvāthyedhvam
Thirdkvāthyeta kvāthyeyātām kvāthyeran


Imperative

ActiveSingularDualPlural
Firstkvāthayāni kvāthayāva kvāthayāma
Secondkvāthaya kvāthayatam kvāthayata
Thirdkvāthayatu kvāthayatām kvāthayantu


MiddleSingularDualPlural
Firstkvāthayai kvāthayāvahai kvāthayāmahai
Secondkvāthayasva kvāthayethām kvāthayadhvam
Thirdkvāthayatām kvāthayetām kvāthayantām


PassiveSingularDualPlural
Firstkvāthyai kvāthyāvahai kvāthyāmahai
Secondkvāthyasva kvāthyethām kvāthyadhvam
Thirdkvāthyatām kvāthyetām kvāthyantām


Future

ActiveSingularDualPlural
Firstkvāthayiṣyāmi kvāthayiṣyāvaḥ kvāthayiṣyāmaḥ
Secondkvāthayiṣyasi kvāthayiṣyathaḥ kvāthayiṣyatha
Thirdkvāthayiṣyati kvāthayiṣyataḥ kvāthayiṣyanti


MiddleSingularDualPlural
Firstkvāthayiṣye kvāthayiṣyāvahe kvāthayiṣyāmahe
Secondkvāthayiṣyase kvāthayiṣyethe kvāthayiṣyadhve
Thirdkvāthayiṣyate kvāthayiṣyete kvāthayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkvāthayitāsmi kvāthayitāsvaḥ kvāthayitāsmaḥ
Secondkvāthayitāsi kvāthayitāsthaḥ kvāthayitāstha
Thirdkvāthayitā kvāthayitārau kvāthayitāraḥ

Participles

Past Passive Participle
kvāthita m. n. kvāthitā f.

Past Active Participle
kvāthitavat m. n. kvāthitavatī f.

Present Active Participle
kvāthayat m. n. kvāthayantī f.

Present Middle Participle
kvāthayamāna m. n. kvāthayamānā f.

Present Passive Participle
kvāthyamāna m. n. kvāthyamānā f.

Future Active Participle
kvāthayiṣyat m. n. kvāthayiṣyantī f.

Future Middle Participle
kvāthayiṣyamāṇa m. n. kvāthayiṣyamāṇā f.

Future Passive Participle
kvāthya m. n. kvāthyā f.

Future Passive Participle
kvāthanīya m. n. kvāthanīyā f.

Future Passive Participle
kvāthayitavya m. n. kvāthayitavyā f.

Indeclinable forms

Infinitive
kvāthayitum

Absolutive
kvāthayitvā

Absolutive
-kvāthya

Periphrastic Perfect
kvāthayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria