Conjugation tables of kuts

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkutsayāmi kutsayāvaḥ kutsayāmaḥ
Secondkutsayasi kutsayathaḥ kutsayatha
Thirdkutsayati kutsayataḥ kutsayanti


MiddleSingularDualPlural
Firstkutsaye kutsayāvahe kutsayāmahe
Secondkutsayase kutsayethe kutsayadhve
Thirdkutsayate kutsayete kutsayante


PassiveSingularDualPlural
Firstkutsye kutsyāvahe kutsyāmahe
Secondkutsyase kutsyethe kutsyadhve
Thirdkutsyate kutsyete kutsyante


Imperfect

ActiveSingularDualPlural
Firstakutsayam akutsayāva akutsayāma
Secondakutsayaḥ akutsayatam akutsayata
Thirdakutsayat akutsayatām akutsayan


MiddleSingularDualPlural
Firstakutsaye akutsayāvahi akutsayāmahi
Secondakutsayathāḥ akutsayethām akutsayadhvam
Thirdakutsayata akutsayetām akutsayanta


PassiveSingularDualPlural
Firstakutsye akutsyāvahi akutsyāmahi
Secondakutsyathāḥ akutsyethām akutsyadhvam
Thirdakutsyata akutsyetām akutsyanta


Optative

ActiveSingularDualPlural
Firstkutsayeyam kutsayeva kutsayema
Secondkutsayeḥ kutsayetam kutsayeta
Thirdkutsayet kutsayetām kutsayeyuḥ


MiddleSingularDualPlural
Firstkutsayeya kutsayevahi kutsayemahi
Secondkutsayethāḥ kutsayeyāthām kutsayedhvam
Thirdkutsayeta kutsayeyātām kutsayeran


PassiveSingularDualPlural
Firstkutsyeya kutsyevahi kutsyemahi
Secondkutsyethāḥ kutsyeyāthām kutsyedhvam
Thirdkutsyeta kutsyeyātām kutsyeran


Imperative

ActiveSingularDualPlural
Firstkutsayāni kutsayāva kutsayāma
Secondkutsaya kutsayatam kutsayata
Thirdkutsayatu kutsayatām kutsayantu


MiddleSingularDualPlural
Firstkutsayai kutsayāvahai kutsayāmahai
Secondkutsayasva kutsayethām kutsayadhvam
Thirdkutsayatām kutsayetām kutsayantām


PassiveSingularDualPlural
Firstkutsyai kutsyāvahai kutsyāmahai
Secondkutsyasva kutsyethām kutsyadhvam
Thirdkutsyatām kutsyetām kutsyantām


Future

ActiveSingularDualPlural
Firstkutsayiṣyāmi kutsayiṣyāvaḥ kutsayiṣyāmaḥ
Secondkutsayiṣyasi kutsayiṣyathaḥ kutsayiṣyatha
Thirdkutsayiṣyati kutsayiṣyataḥ kutsayiṣyanti


MiddleSingularDualPlural
Firstkutsayiṣye kutsayiṣyāvahe kutsayiṣyāmahe
Secondkutsayiṣyase kutsayiṣyethe kutsayiṣyadhve
Thirdkutsayiṣyate kutsayiṣyete kutsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkutsayitāsmi kutsayitāsvaḥ kutsayitāsmaḥ
Secondkutsayitāsi kutsayitāsthaḥ kutsayitāstha
Thirdkutsayitā kutsayitārau kutsayitāraḥ

Participles

Past Passive Participle
kutsita m. n. kutsitā f.

Past Active Participle
kutsitavat m. n. kutsitavatī f.

Present Active Participle
kutsayat m. n. kutsayantī f.

Present Middle Participle
kutsayamāna m. n. kutsayamānā f.

Present Passive Participle
kutsyamāna m. n. kutsyamānā f.

Future Active Participle
kutsayiṣyat m. n. kutsayiṣyantī f.

Future Middle Participle
kutsayiṣyamāṇa m. n. kutsayiṣyamāṇā f.

Future Passive Participle
kutsayitavya m. n. kutsayitavyā f.

Future Passive Participle
kutsya m. n. kutsyā f.

Future Passive Participle
kutsanīya m. n. kutsanīyā f.

Indeclinable forms

Infinitive
kutsayitum

Absolutive
kutsayitvā

Absolutive
-kutsya

Periphrastic Perfect
kutsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria