Conjugation tables of ?kuth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuthyāmi kuthyāvaḥ kuthyāmaḥ
Secondkuthyasi kuthyathaḥ kuthyatha
Thirdkuthyati kuthyataḥ kuthyanti


MiddleSingularDualPlural
Firstkuthye kuthyāvahe kuthyāmahe
Secondkuthyase kuthyethe kuthyadhve
Thirdkuthyate kuthyete kuthyante


PassiveSingularDualPlural
Firstkuthye kuthyāvahe kuthyāmahe
Secondkuthyase kuthyethe kuthyadhve
Thirdkuthyate kuthyete kuthyante


Imperfect

ActiveSingularDualPlural
Firstakuthyam akuthyāva akuthyāma
Secondakuthyaḥ akuthyatam akuthyata
Thirdakuthyat akuthyatām akuthyan


MiddleSingularDualPlural
Firstakuthye akuthyāvahi akuthyāmahi
Secondakuthyathāḥ akuthyethām akuthyadhvam
Thirdakuthyata akuthyetām akuthyanta


PassiveSingularDualPlural
Firstakuthye akuthyāvahi akuthyāmahi
Secondakuthyathāḥ akuthyethām akuthyadhvam
Thirdakuthyata akuthyetām akuthyanta


Optative

ActiveSingularDualPlural
Firstkuthyeyam kuthyeva kuthyema
Secondkuthyeḥ kuthyetam kuthyeta
Thirdkuthyet kuthyetām kuthyeyuḥ


MiddleSingularDualPlural
Firstkuthyeya kuthyevahi kuthyemahi
Secondkuthyethāḥ kuthyeyāthām kuthyedhvam
Thirdkuthyeta kuthyeyātām kuthyeran


PassiveSingularDualPlural
Firstkuthyeya kuthyevahi kuthyemahi
Secondkuthyethāḥ kuthyeyāthām kuthyedhvam
Thirdkuthyeta kuthyeyātām kuthyeran


Imperative

ActiveSingularDualPlural
Firstkuthyāni kuthyāva kuthyāma
Secondkuthya kuthyatam kuthyata
Thirdkuthyatu kuthyatām kuthyantu


MiddleSingularDualPlural
Firstkuthyai kuthyāvahai kuthyāmahai
Secondkuthyasva kuthyethām kuthyadhvam
Thirdkuthyatām kuthyetām kuthyantām


PassiveSingularDualPlural
Firstkuthyai kuthyāvahai kuthyāmahai
Secondkuthyasva kuthyethām kuthyadhvam
Thirdkuthyatām kuthyetām kuthyantām


Future

ActiveSingularDualPlural
Firstkothiṣyāmi kothiṣyāvaḥ kothiṣyāmaḥ
Secondkothiṣyasi kothiṣyathaḥ kothiṣyatha
Thirdkothiṣyati kothiṣyataḥ kothiṣyanti


MiddleSingularDualPlural
Firstkothiṣye kothiṣyāvahe kothiṣyāmahe
Secondkothiṣyase kothiṣyethe kothiṣyadhve
Thirdkothiṣyate kothiṣyete kothiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkothitāsmi kothitāsvaḥ kothitāsmaḥ
Secondkothitāsi kothitāsthaḥ kothitāstha
Thirdkothitā kothitārau kothitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukotha cukuthiva cukuthima
Secondcukothitha cukuthathuḥ cukutha
Thirdcukotha cukuthatuḥ cukuthuḥ


MiddleSingularDualPlural
Firstcukuthe cukuthivahe cukuthimahe
Secondcukuthiṣe cukuthāthe cukuthidhve
Thirdcukuthe cukuthāte cukuthire


Benedictive

ActiveSingularDualPlural
Firstkuthyāsam kuthyāsva kuthyāsma
Secondkuthyāḥ kuthyāstam kuthyāsta
Thirdkuthyāt kuthyāstām kuthyāsuḥ

Participles

Past Passive Participle
kuttha m. n. kutthā f.

Past Active Participle
kutthavat m. n. kutthavatī f.

Present Active Participle
kuthyat m. n. kuthyantī f.

Present Middle Participle
kuthyamāna m. n. kuthyamānā f.

Present Passive Participle
kuthyamāna m. n. kuthyamānā f.

Future Active Participle
kothiṣyat m. n. kothiṣyantī f.

Future Middle Participle
kothiṣyamāṇa m. n. kothiṣyamāṇā f.

Future Passive Participle
kothitavya m. n. kothitavyā f.

Future Passive Participle
kothya m. n. kothyā f.

Future Passive Participle
kothanīya m. n. kothanīyā f.

Perfect Active Participle
cukuthvas m. n. cukuthuṣī f.

Perfect Middle Participle
cukuthāna m. n. cukuthānā f.

Indeclinable forms

Infinitive
kothitum

Absolutive
kutthvā

Absolutive
-kuthya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria