Conjugation tables of kup

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkupyāmi kupyāvaḥ kupyāmaḥ
Secondkupyasi kupyathaḥ kupyatha
Thirdkupyati kupyataḥ kupyanti


PassiveSingularDualPlural
Firstkupye kupyāvahe kupyāmahe
Secondkupyase kupyethe kupyadhve
Thirdkupyate kupyete kupyante


Imperfect

ActiveSingularDualPlural
Firstakupyam akupyāva akupyāma
Secondakupyaḥ akupyatam akupyata
Thirdakupyat akupyatām akupyan


PassiveSingularDualPlural
Firstakupye akupyāvahi akupyāmahi
Secondakupyathāḥ akupyethām akupyadhvam
Thirdakupyata akupyetām akupyanta


Optative

ActiveSingularDualPlural
Firstkupyeyam kupyeva kupyema
Secondkupyeḥ kupyetam kupyeta
Thirdkupyet kupyetām kupyeyuḥ


PassiveSingularDualPlural
Firstkupyeya kupyevahi kupyemahi
Secondkupyethāḥ kupyeyāthām kupyedhvam
Thirdkupyeta kupyeyātām kupyeran


Imperative

ActiveSingularDualPlural
Firstkupyāni kupyāva kupyāma
Secondkupya kupyatam kupyata
Thirdkupyatu kupyatām kupyantu


PassiveSingularDualPlural
Firstkupyai kupyāvahai kupyāmahai
Secondkupyasva kupyethām kupyadhvam
Thirdkupyatām kupyetām kupyantām


Future

ActiveSingularDualPlural
Firstkopiṣyāmi kopiṣyāvaḥ kopiṣyāmaḥ
Secondkopiṣyasi kopiṣyathaḥ kopiṣyatha
Thirdkopiṣyati kopiṣyataḥ kopiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkopitāsmi kopitāsvaḥ kopitāsmaḥ
Secondkopitāsi kopitāsthaḥ kopitāstha
Thirdkopitā kopitārau kopitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukopa cukupiva cukupima
Secondcukopitha cukupathuḥ cukupa
Thirdcukopa cukupatuḥ cukupuḥ


Benedictive

ActiveSingularDualPlural
Firstkupyāsam kupyāsva kupyāsma
Secondkupyāḥ kupyāstam kupyāsta
Thirdkupyāt kupyāstām kupyāsuḥ

Participles

Past Passive Participle
kupita m. n. kupitā f.

Past Active Participle
kupitavat m. n. kupitavatī f.

Present Active Participle
kupyat m. n. kupyantī f.

Present Passive Participle
kupyamāna m. n. kupyamānā f.

Future Active Participle
kopiṣyat m. n. kopiṣyantī f.

Future Passive Participle
kopitavya m. n. kopitavyā f.

Future Passive Participle
kopya m. n. kopyā f.

Future Passive Participle
kopanīya m. n. kopanīyā f.

Future Passive Participle
kupya m. n. kupyā f.

Perfect Active Participle
cukupvas m. n. cukupuṣī f.

Indeclinable forms

Infinitive
kopitum

Absolutive
kopitvā

Absolutive
kupitvā

Absolutive
-kupya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkopayāmi kopayāvaḥ kopayāmaḥ
Secondkopayasi kopayathaḥ kopayatha
Thirdkopayati kopayataḥ kopayanti


MiddleSingularDualPlural
Firstkopaye kopayāvahe kopayāmahe
Secondkopayase kopayethe kopayadhve
Thirdkopayate kopayete kopayante


PassiveSingularDualPlural
Firstkopye kopyāvahe kopyāmahe
Secondkopyase kopyethe kopyadhve
Thirdkopyate kopyete kopyante


Imperfect

ActiveSingularDualPlural
Firstakopayam akopayāva akopayāma
Secondakopayaḥ akopayatam akopayata
Thirdakopayat akopayatām akopayan


MiddleSingularDualPlural
Firstakopaye akopayāvahi akopayāmahi
Secondakopayathāḥ akopayethām akopayadhvam
Thirdakopayata akopayetām akopayanta


PassiveSingularDualPlural
Firstakopye akopyāvahi akopyāmahi
Secondakopyathāḥ akopyethām akopyadhvam
Thirdakopyata akopyetām akopyanta


Optative

ActiveSingularDualPlural
Firstkopayeyam kopayeva kopayema
Secondkopayeḥ kopayetam kopayeta
Thirdkopayet kopayetām kopayeyuḥ


MiddleSingularDualPlural
Firstkopayeya kopayevahi kopayemahi
Secondkopayethāḥ kopayeyāthām kopayedhvam
Thirdkopayeta kopayeyātām kopayeran


PassiveSingularDualPlural
Firstkopyeya kopyevahi kopyemahi
Secondkopyethāḥ kopyeyāthām kopyedhvam
Thirdkopyeta kopyeyātām kopyeran


Imperative

ActiveSingularDualPlural
Firstkopayāni kopayāva kopayāma
Secondkopaya kopayatam kopayata
Thirdkopayatu kopayatām kopayantu


MiddleSingularDualPlural
Firstkopayai kopayāvahai kopayāmahai
Secondkopayasva kopayethām kopayadhvam
Thirdkopayatām kopayetām kopayantām


PassiveSingularDualPlural
Firstkopyai kopyāvahai kopyāmahai
Secondkopyasva kopyethām kopyadhvam
Thirdkopyatām kopyetām kopyantām


Future

ActiveSingularDualPlural
Firstkopayiṣyāmi kopayiṣyāvaḥ kopayiṣyāmaḥ
Secondkopayiṣyasi kopayiṣyathaḥ kopayiṣyatha
Thirdkopayiṣyati kopayiṣyataḥ kopayiṣyanti


MiddleSingularDualPlural
Firstkopayiṣye kopayiṣyāvahe kopayiṣyāmahe
Secondkopayiṣyase kopayiṣyethe kopayiṣyadhve
Thirdkopayiṣyate kopayiṣyete kopayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkopayitāsmi kopayitāsvaḥ kopayitāsmaḥ
Secondkopayitāsi kopayitāsthaḥ kopayitāstha
Thirdkopayitā kopayitārau kopayitāraḥ

Participles

Past Passive Participle
kopita m. n. kopitā f.

Past Active Participle
kopitavat m. n. kopitavatī f.

Present Active Participle
kopayat m. n. kopayantī f.

Present Middle Participle
kopayamāna m. n. kopayamānā f.

Present Passive Participle
kopyamāna m. n. kopyamānā f.

Future Active Participle
kopayiṣyat m. n. kopayiṣyantī f.

Future Middle Participle
kopayiṣyamāṇa m. n. kopayiṣyamāṇā f.

Future Passive Participle
kopya m. n. kopyā f.

Future Passive Participle
kopanīya m. n. kopanīyā f.

Future Passive Participle
kopayitavya m. n. kopayitavyā f.

Indeclinable forms

Infinitive
kopayitum

Absolutive
kopayitvā

Absolutive
-kopya

Periphrastic Perfect
kopayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria