Conjugation tables of ?kundr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkundrayāmi kundrayāvaḥ kundrayāmaḥ
Secondkundrayasi kundrayathaḥ kundrayatha
Thirdkundrayati kundrayataḥ kundrayanti


MiddleSingularDualPlural
Firstkundraye kundrayāvahe kundrayāmahe
Secondkundrayase kundrayethe kundrayadhve
Thirdkundrayate kundrayete kundrayante


PassiveSingularDualPlural
Firstkundrye kundryāvahe kundryāmahe
Secondkundryase kundryethe kundryadhve
Thirdkundryate kundryete kundryante


Imperfect

ActiveSingularDualPlural
Firstakundrayam akundrayāva akundrayāma
Secondakundrayaḥ akundrayatam akundrayata
Thirdakundrayat akundrayatām akundrayan


MiddleSingularDualPlural
Firstakundraye akundrayāvahi akundrayāmahi
Secondakundrayathāḥ akundrayethām akundrayadhvam
Thirdakundrayata akundrayetām akundrayanta


PassiveSingularDualPlural
Firstakundrye akundryāvahi akundryāmahi
Secondakundryathāḥ akundryethām akundryadhvam
Thirdakundryata akundryetām akundryanta


Optative

ActiveSingularDualPlural
Firstkundrayeyam kundrayeva kundrayema
Secondkundrayeḥ kundrayetam kundrayeta
Thirdkundrayet kundrayetām kundrayeyuḥ


MiddleSingularDualPlural
Firstkundrayeya kundrayevahi kundrayemahi
Secondkundrayethāḥ kundrayeyāthām kundrayedhvam
Thirdkundrayeta kundrayeyātām kundrayeran


PassiveSingularDualPlural
Firstkundryeya kundryevahi kundryemahi
Secondkundryethāḥ kundryeyāthām kundryedhvam
Thirdkundryeta kundryeyātām kundryeran


Imperative

ActiveSingularDualPlural
Firstkundrayāṇi kundrayāva kundrayāma
Secondkundraya kundrayatam kundrayata
Thirdkundrayatu kundrayatām kundrayantu


MiddleSingularDualPlural
Firstkundrayai kundrayāvahai kundrayāmahai
Secondkundrayasva kundrayethām kundrayadhvam
Thirdkundrayatām kundrayetām kundrayantām


PassiveSingularDualPlural
Firstkundryai kundryāvahai kundryāmahai
Secondkundryasva kundryethām kundryadhvam
Thirdkundryatām kundryetām kundryantām


Future

ActiveSingularDualPlural
Firstkundrayiṣyāmi kundrayiṣyāvaḥ kundrayiṣyāmaḥ
Secondkundrayiṣyasi kundrayiṣyathaḥ kundrayiṣyatha
Thirdkundrayiṣyati kundrayiṣyataḥ kundrayiṣyanti


MiddleSingularDualPlural
Firstkundrayiṣye kundrayiṣyāvahe kundrayiṣyāmahe
Secondkundrayiṣyase kundrayiṣyethe kundrayiṣyadhve
Thirdkundrayiṣyate kundrayiṣyete kundrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkundrayitāsmi kundrayitāsvaḥ kundrayitāsmaḥ
Secondkundrayitāsi kundrayitāsthaḥ kundrayitāstha
Thirdkundrayitā kundrayitārau kundrayitāraḥ

Participles

Past Passive Participle
kundrita m. n. kundritā f.

Past Active Participle
kundritavat m. n. kundritavatī f.

Present Active Participle
kundrayat m. n. kundrayantī f.

Present Middle Participle
kundrayamāṇa m. n. kundrayamāṇā f.

Present Passive Participle
kundryamāṇa m. n. kundryamāṇā f.

Future Active Participle
kundrayiṣyat m. n. kundrayiṣyantī f.

Future Middle Participle
kundrayiṣyamāṇa m. n. kundrayiṣyamāṇā f.

Future Passive Participle
kundrayitavya m. n. kundrayitavyā f.

Future Passive Participle
kundrya m. n. kundryā f.

Future Passive Participle
kundraṇīya m. n. kundraṇīyā f.

Indeclinable forms

Infinitive
kundrayitum

Absolutive
kundrayitvā

Absolutive
-kundrya

Periphrastic Perfect
kundrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria