Conjugation tables of kuṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṇṭhayāmi kuṇṭhayāvaḥ kuṇṭhayāmaḥ
Secondkuṇṭhayasi kuṇṭhayathaḥ kuṇṭhayatha
Thirdkuṇṭhayati kuṇṭhayataḥ kuṇṭhayanti


PassiveSingularDualPlural
Firstkuṇṭhye kuṇṭhyāvahe kuṇṭhyāmahe
Secondkuṇṭhyase kuṇṭhyethe kuṇṭhyadhve
Thirdkuṇṭhyate kuṇṭhyete kuṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstakuṇṭhayam akuṇṭhayāva akuṇṭhayāma
Secondakuṇṭhayaḥ akuṇṭhayatam akuṇṭhayata
Thirdakuṇṭhayat akuṇṭhayatām akuṇṭhayan


PassiveSingularDualPlural
Firstakuṇṭhye akuṇṭhyāvahi akuṇṭhyāmahi
Secondakuṇṭhyathāḥ akuṇṭhyethām akuṇṭhyadhvam
Thirdakuṇṭhyata akuṇṭhyetām akuṇṭhyanta


Optative

ActiveSingularDualPlural
Firstkuṇṭhayeyam kuṇṭhayeva kuṇṭhayema
Secondkuṇṭhayeḥ kuṇṭhayetam kuṇṭhayeta
Thirdkuṇṭhayet kuṇṭhayetām kuṇṭhayeyuḥ


PassiveSingularDualPlural
Firstkuṇṭhyeya kuṇṭhyevahi kuṇṭhyemahi
Secondkuṇṭhyethāḥ kuṇṭhyeyāthām kuṇṭhyedhvam
Thirdkuṇṭhyeta kuṇṭhyeyātām kuṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstkuṇṭhayāni kuṇṭhayāva kuṇṭhayāma
Secondkuṇṭhaya kuṇṭhayatam kuṇṭhayata
Thirdkuṇṭhayatu kuṇṭhayatām kuṇṭhayantu


PassiveSingularDualPlural
Firstkuṇṭhyai kuṇṭhyāvahai kuṇṭhyāmahai
Secondkuṇṭhyasva kuṇṭhyethām kuṇṭhyadhvam
Thirdkuṇṭhyatām kuṇṭhyetām kuṇṭhyantām


Future

ActiveSingularDualPlural
Firstkuṇṭhayiṣyāmi kuṇṭhayiṣyāvaḥ kuṇṭhayiṣyāmaḥ
Secondkuṇṭhayiṣyasi kuṇṭhayiṣyathaḥ kuṇṭhayiṣyatha
Thirdkuṇṭhayiṣyati kuṇṭhayiṣyataḥ kuṇṭhayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkuṇṭhayitāsmi kuṇṭhayitāsvaḥ kuṇṭhayitāsmaḥ
Secondkuṇṭhayitāsi kuṇṭhayitāsthaḥ kuṇṭhayitāstha
Thirdkuṇṭhayitā kuṇṭhayitārau kuṇṭhayitāraḥ

Participles

Past Passive Participle
kuṇṭhita m. n. kuṇṭhitā f.

Past Active Participle
kuṇṭhitavat m. n. kuṇṭhitavatī f.

Present Active Participle
kuṇṭhayat m. n. kuṇṭhayantī f.

Present Passive Participle
kuṇṭhyamāna m. n. kuṇṭhyamānā f.

Future Active Participle
kuṇṭhayiṣyat m. n. kuṇṭhayiṣyantī f.

Future Passive Participle
kuṇṭhayitavya m. n. kuṇṭhayitavyā f.

Future Passive Participle
kuṇṭhya m. n. kuṇṭhyā f.

Future Passive Participle
kuṇṭhanīya m. n. kuṇṭhanīyā f.

Indeclinable forms

Infinitive
kuṇṭhayitum

Absolutive
kuṇṭhayitvā

Absolutive
-kuṇṭhya

Periphrastic Perfect
kuṇṭhayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkuṇṭhayāmi kuṇṭhayāvaḥ kuṇṭhayāmaḥ
Secondkuṇṭhayasi kuṇṭhayathaḥ kuṇṭhayatha
Thirdkuṇṭhayati kuṇṭhayataḥ kuṇṭhayanti


MiddleSingularDualPlural
Firstkuṇṭhaye kuṇṭhayāvahe kuṇṭhayāmahe
Secondkuṇṭhayase kuṇṭhayethe kuṇṭhayadhve
Thirdkuṇṭhayate kuṇṭhayete kuṇṭhayante


PassiveSingularDualPlural
Firstkuṇṭhye kuṇṭhyāvahe kuṇṭhyāmahe
Secondkuṇṭhyase kuṇṭhyethe kuṇṭhyadhve
Thirdkuṇṭhyate kuṇṭhyete kuṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstakuṇṭhayam akuṇṭhayāva akuṇṭhayāma
Secondakuṇṭhayaḥ akuṇṭhayatam akuṇṭhayata
Thirdakuṇṭhayat akuṇṭhayatām akuṇṭhayan


MiddleSingularDualPlural
Firstakuṇṭhaye akuṇṭhayāvahi akuṇṭhayāmahi
Secondakuṇṭhayathāḥ akuṇṭhayethām akuṇṭhayadhvam
Thirdakuṇṭhayata akuṇṭhayetām akuṇṭhayanta


PassiveSingularDualPlural
Firstakuṇṭhye akuṇṭhyāvahi akuṇṭhyāmahi
Secondakuṇṭhyathāḥ akuṇṭhyethām akuṇṭhyadhvam
Thirdakuṇṭhyata akuṇṭhyetām akuṇṭhyanta


Optative

ActiveSingularDualPlural
Firstkuṇṭhayeyam kuṇṭhayeva kuṇṭhayema
Secondkuṇṭhayeḥ kuṇṭhayetam kuṇṭhayeta
Thirdkuṇṭhayet kuṇṭhayetām kuṇṭhayeyuḥ


MiddleSingularDualPlural
Firstkuṇṭhayeya kuṇṭhayevahi kuṇṭhayemahi
Secondkuṇṭhayethāḥ kuṇṭhayeyāthām kuṇṭhayedhvam
Thirdkuṇṭhayeta kuṇṭhayeyātām kuṇṭhayeran


PassiveSingularDualPlural
Firstkuṇṭhyeya kuṇṭhyevahi kuṇṭhyemahi
Secondkuṇṭhyethāḥ kuṇṭhyeyāthām kuṇṭhyedhvam
Thirdkuṇṭhyeta kuṇṭhyeyātām kuṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstkuṇṭhayāni kuṇṭhayāva kuṇṭhayāma
Secondkuṇṭhaya kuṇṭhayatam kuṇṭhayata
Thirdkuṇṭhayatu kuṇṭhayatām kuṇṭhayantu


MiddleSingularDualPlural
Firstkuṇṭhayai kuṇṭhayāvahai kuṇṭhayāmahai
Secondkuṇṭhayasva kuṇṭhayethām kuṇṭhayadhvam
Thirdkuṇṭhayatām kuṇṭhayetām kuṇṭhayantām


PassiveSingularDualPlural
Firstkuṇṭhyai kuṇṭhyāvahai kuṇṭhyāmahai
Secondkuṇṭhyasva kuṇṭhyethām kuṇṭhyadhvam
Thirdkuṇṭhyatām kuṇṭhyetām kuṇṭhyantām


Future

ActiveSingularDualPlural
Firstkuṇṭhayiṣyāmi kuṇṭhayiṣyāvaḥ kuṇṭhayiṣyāmaḥ
Secondkuṇṭhayiṣyasi kuṇṭhayiṣyathaḥ kuṇṭhayiṣyatha
Thirdkuṇṭhayiṣyati kuṇṭhayiṣyataḥ kuṇṭhayiṣyanti


MiddleSingularDualPlural
Firstkuṇṭhayiṣye kuṇṭhayiṣyāvahe kuṇṭhayiṣyāmahe
Secondkuṇṭhayiṣyase kuṇṭhayiṣyethe kuṇṭhayiṣyadhve
Thirdkuṇṭhayiṣyate kuṇṭhayiṣyete kuṇṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuṇṭhayitāsmi kuṇṭhayitāsvaḥ kuṇṭhayitāsmaḥ
Secondkuṇṭhayitāsi kuṇṭhayitāsthaḥ kuṇṭhayitāstha
Thirdkuṇṭhayitā kuṇṭhayitārau kuṇṭhayitāraḥ

Participles

Past Passive Participle
kuṇṭhita m. n. kuṇṭhitā f.

Past Active Participle
kuṇṭhitavat m. n. kuṇṭhitavatī f.

Present Active Participle
kuṇṭhayat m. n. kuṇṭhayantī f.

Present Middle Participle
kuṇṭhayamāna m. n. kuṇṭhayamānā f.

Present Passive Participle
kuṇṭhyamāna m. n. kuṇṭhyamānā f.

Future Active Participle
kuṇṭhayiṣyat m. n. kuṇṭhayiṣyantī f.

Future Middle Participle
kuṇṭhayiṣyamāṇa m. n. kuṇṭhayiṣyamāṇā f.

Future Passive Participle
kuṇṭhya m. n. kuṇṭhyā f.

Future Passive Participle
kuṇṭhanīya m. n. kuṇṭhanīyā f.

Future Passive Participle
kuṇṭhayitavya m. n. kuṇṭhayitavyā f.

Indeclinable forms

Infinitive
kuṇṭhayitum

Absolutive
kuṇṭhayitvā

Absolutive
-kuṇṭhya

Periphrastic Perfect
kuṇṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria