Conjugation tables of ?kruḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkroḍayāmi kroḍayāvaḥ kroḍayāmaḥ
Secondkroḍayasi kroḍayathaḥ kroḍayatha
Thirdkroḍayati kroḍayataḥ kroḍayanti


MiddleSingularDualPlural
Firstkroḍaye kroḍayāvahe kroḍayāmahe
Secondkroḍayase kroḍayethe kroḍayadhve
Thirdkroḍayate kroḍayete kroḍayante


PassiveSingularDualPlural
Firstkroḍye kroḍyāvahe kroḍyāmahe
Secondkroḍyase kroḍyethe kroḍyadhve
Thirdkroḍyate kroḍyete kroḍyante


Imperfect

ActiveSingularDualPlural
Firstakroḍayam akroḍayāva akroḍayāma
Secondakroḍayaḥ akroḍayatam akroḍayata
Thirdakroḍayat akroḍayatām akroḍayan


MiddleSingularDualPlural
Firstakroḍaye akroḍayāvahi akroḍayāmahi
Secondakroḍayathāḥ akroḍayethām akroḍayadhvam
Thirdakroḍayata akroḍayetām akroḍayanta


PassiveSingularDualPlural
Firstakroḍye akroḍyāvahi akroḍyāmahi
Secondakroḍyathāḥ akroḍyethām akroḍyadhvam
Thirdakroḍyata akroḍyetām akroḍyanta


Optative

ActiveSingularDualPlural
Firstkroḍayeyam kroḍayeva kroḍayema
Secondkroḍayeḥ kroḍayetam kroḍayeta
Thirdkroḍayet kroḍayetām kroḍayeyuḥ


MiddleSingularDualPlural
Firstkroḍayeya kroḍayevahi kroḍayemahi
Secondkroḍayethāḥ kroḍayeyāthām kroḍayedhvam
Thirdkroḍayeta kroḍayeyātām kroḍayeran


PassiveSingularDualPlural
Firstkroḍyeya kroḍyevahi kroḍyemahi
Secondkroḍyethāḥ kroḍyeyāthām kroḍyedhvam
Thirdkroḍyeta kroḍyeyātām kroḍyeran


Imperative

ActiveSingularDualPlural
Firstkroḍayāni kroḍayāva kroḍayāma
Secondkroḍaya kroḍayatam kroḍayata
Thirdkroḍayatu kroḍayatām kroḍayantu


MiddleSingularDualPlural
Firstkroḍayai kroḍayāvahai kroḍayāmahai
Secondkroḍayasva kroḍayethām kroḍayadhvam
Thirdkroḍayatām kroḍayetām kroḍayantām


PassiveSingularDualPlural
Firstkroḍyai kroḍyāvahai kroḍyāmahai
Secondkroḍyasva kroḍyethām kroḍyadhvam
Thirdkroḍyatām kroḍyetām kroḍyantām


Future

ActiveSingularDualPlural
Firstkroḍayiṣyāmi kroḍayiṣyāvaḥ kroḍayiṣyāmaḥ
Secondkroḍayiṣyasi kroḍayiṣyathaḥ kroḍayiṣyatha
Thirdkroḍayiṣyati kroḍayiṣyataḥ kroḍayiṣyanti


MiddleSingularDualPlural
Firstkroḍayiṣye kroḍayiṣyāvahe kroḍayiṣyāmahe
Secondkroḍayiṣyase kroḍayiṣyethe kroḍayiṣyadhve
Thirdkroḍayiṣyate kroḍayiṣyete kroḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkroḍayitāsmi kroḍayitāsvaḥ kroḍayitāsmaḥ
Secondkroḍayitāsi kroḍayitāsthaḥ kroḍayitāstha
Thirdkroḍayitā kroḍayitārau kroḍayitāraḥ

Participles

Past Passive Participle
kroḍita m. n. kroḍitā f.

Past Active Participle
kroḍitavat m. n. kroḍitavatī f.

Present Active Participle
kroḍayat m. n. kroḍayantī f.

Present Middle Participle
kroḍayamāna m. n. kroḍayamānā f.

Present Passive Participle
kroḍyamāna m. n. kroḍyamānā f.

Future Active Participle
kroḍayiṣyat m. n. kroḍayiṣyantī f.

Future Middle Participle
kroḍayiṣyamāṇa m. n. kroḍayiṣyamāṇā f.

Future Passive Participle
kroḍayitavya m. n. kroḍayitavyā f.

Future Passive Participle
kroḍya m. n. kroḍyā f.

Future Passive Participle
kroḍanīya m. n. kroḍanīyā f.

Indeclinable forms

Infinitive
kroḍayitum

Absolutive
kroḍayitvā

Absolutive
-kroḍayya

Periphrastic Perfect
kroḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria