Conjugation tables of klam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstklamāmi klamāvaḥ klamāmaḥ
Secondklamasi klamathaḥ klamatha
Thirdklamati klamataḥ klamanti


PassiveSingularDualPlural
Firstklamye klamyāvahe klamyāmahe
Secondklamyase klamyethe klamyadhve
Thirdklamyate klamyete klamyante


Imperfect

ActiveSingularDualPlural
Firstaklamam aklamāva aklamāma
Secondaklamaḥ aklamatam aklamata
Thirdaklamat aklamatām aklaman


PassiveSingularDualPlural
Firstaklamye aklamyāvahi aklamyāmahi
Secondaklamyathāḥ aklamyethām aklamyadhvam
Thirdaklamyata aklamyetām aklamyanta


Optative

ActiveSingularDualPlural
Firstklameyam klameva klamema
Secondklameḥ klametam klameta
Thirdklamet klametām klameyuḥ


PassiveSingularDualPlural
Firstklamyeya klamyevahi klamyemahi
Secondklamyethāḥ klamyeyāthām klamyedhvam
Thirdklamyeta klamyeyātām klamyeran


Imperative

ActiveSingularDualPlural
Firstklamāni klamāva klamāma
Secondklama klamatam klamata
Thirdklamatu klamatām klamantu


PassiveSingularDualPlural
Firstklamyai klamyāvahai klamyāmahai
Secondklamyasva klamyethām klamyadhvam
Thirdklamyatām klamyetām klamyantām


Future

ActiveSingularDualPlural
Firstklamiṣyāmi klamiṣyāvaḥ klamiṣyāmaḥ
Secondklamiṣyasi klamiṣyathaḥ klamiṣyatha
Thirdklamiṣyati klamiṣyataḥ klamiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstklamitāsmi klamitāsvaḥ klamitāsmaḥ
Secondklamitāsi klamitāsthaḥ klamitāstha
Thirdklamitā klamitārau klamitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaklāma caklama caklamiva caklamima
Secondcaklamitha caklamathuḥ caklama
Thirdcaklāma caklamatuḥ caklamuḥ


Benedictive

ActiveSingularDualPlural
Firstklamyāsam klamyāsva klamyāsma
Secondklamyāḥ klamyāstam klamyāsta
Thirdklamyāt klamyāstām klamyāsuḥ

Participles

Past Passive Participle
klānta m. n. klāntā f.

Past Active Participle
klāntavat m. n. klāntavatī f.

Present Active Participle
klamat m. n. klamantī f.

Present Passive Participle
klamyamāna m. n. klamyamānā f.

Future Active Participle
klamiṣyat m. n. klamiṣyantī f.

Future Passive Participle
klamitavya m. n. klamitavyā f.

Future Passive Participle
klamya m. n. klamyā f.

Future Passive Participle
klamanīya m. n. klamanīyā f.

Perfect Active Participle
caklanvas m. n. caklamuṣī f.

Indeclinable forms

Infinitive
klamitum

Absolutive
klāntvā

Absolutive
-klamya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstklāmayāmi klāmayāvaḥ klāmayāmaḥ
Secondklāmayasi klāmayathaḥ klāmayatha
Thirdklāmayati klāmayataḥ klāmayanti


MiddleSingularDualPlural
Firstklāmaye klāmayāvahe klāmayāmahe
Secondklāmayase klāmayethe klāmayadhve
Thirdklāmayate klāmayete klāmayante


PassiveSingularDualPlural
Firstklāmye klāmyāvahe klāmyāmahe
Secondklāmyase klāmyethe klāmyadhve
Thirdklāmyate klāmyete klāmyante


Imperfect

ActiveSingularDualPlural
Firstaklāmayam aklāmayāva aklāmayāma
Secondaklāmayaḥ aklāmayatam aklāmayata
Thirdaklāmayat aklāmayatām aklāmayan


MiddleSingularDualPlural
Firstaklāmaye aklāmayāvahi aklāmayāmahi
Secondaklāmayathāḥ aklāmayethām aklāmayadhvam
Thirdaklāmayata aklāmayetām aklāmayanta


PassiveSingularDualPlural
Firstaklāmye aklāmyāvahi aklāmyāmahi
Secondaklāmyathāḥ aklāmyethām aklāmyadhvam
Thirdaklāmyata aklāmyetām aklāmyanta


Optative

ActiveSingularDualPlural
Firstklāmayeyam klāmayeva klāmayema
Secondklāmayeḥ klāmayetam klāmayeta
Thirdklāmayet klāmayetām klāmayeyuḥ


MiddleSingularDualPlural
Firstklāmayeya klāmayevahi klāmayemahi
Secondklāmayethāḥ klāmayeyāthām klāmayedhvam
Thirdklāmayeta klāmayeyātām klāmayeran


PassiveSingularDualPlural
Firstklāmyeya klāmyevahi klāmyemahi
Secondklāmyethāḥ klāmyeyāthām klāmyedhvam
Thirdklāmyeta klāmyeyātām klāmyeran


Imperative

ActiveSingularDualPlural
Firstklāmayāni klāmayāva klāmayāma
Secondklāmaya klāmayatam klāmayata
Thirdklāmayatu klāmayatām klāmayantu


MiddleSingularDualPlural
Firstklāmayai klāmayāvahai klāmayāmahai
Secondklāmayasva klāmayethām klāmayadhvam
Thirdklāmayatām klāmayetām klāmayantām


PassiveSingularDualPlural
Firstklāmyai klāmyāvahai klāmyāmahai
Secondklāmyasva klāmyethām klāmyadhvam
Thirdklāmyatām klāmyetām klāmyantām


Future

ActiveSingularDualPlural
Firstklāmayiṣyāmi klāmayiṣyāvaḥ klāmayiṣyāmaḥ
Secondklāmayiṣyasi klāmayiṣyathaḥ klāmayiṣyatha
Thirdklāmayiṣyati klāmayiṣyataḥ klāmayiṣyanti


MiddleSingularDualPlural
Firstklāmayiṣye klāmayiṣyāvahe klāmayiṣyāmahe
Secondklāmayiṣyase klāmayiṣyethe klāmayiṣyadhve
Thirdklāmayiṣyate klāmayiṣyete klāmayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstklāmayitāsmi klāmayitāsvaḥ klāmayitāsmaḥ
Secondklāmayitāsi klāmayitāsthaḥ klāmayitāstha
Thirdklāmayitā klāmayitārau klāmayitāraḥ

Participles

Past Passive Participle
klāmita m. n. klāmitā f.

Past Active Participle
klāmitavat m. n. klāmitavatī f.

Present Active Participle
klāmayat m. n. klāmayantī f.

Present Middle Participle
klāmayamāna m. n. klāmayamānā f.

Present Passive Participle
klāmyamāna m. n. klāmyamānā f.

Future Active Participle
klāmayiṣyat m. n. klāmayiṣyantī f.

Future Middle Participle
klāmayiṣyamāṇa m. n. klāmayiṣyamāṇā f.

Future Passive Participle
klāmya m. n. klāmyā f.

Future Passive Participle
klāmanīya m. n. klāmanīyā f.

Future Passive Participle
klāmayitavya m. n. klāmayitavyā f.

Indeclinable forms

Infinitive
klāmayitum

Absolutive
klāmayitvā

Absolutive
-klāmya

Periphrastic Perfect
klāmayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria