Conjugation tables of ?kit

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstciketmi cikitvaḥ cikitmaḥ
Secondciketsi cikitthaḥ cikittha
Thirdciketti cikittaḥ cikitati


MiddleSingularDualPlural
Firstcikite cikitvahe cikitmahe
Secondcikitse cikitāthe cikiddhve
Thirdcikitte cikitāte cikitate


PassiveSingularDualPlural
Firstkitye kityāvahe kityāmahe
Secondkityase kityethe kityadhve
Thirdkityate kityete kityante


Imperfect

ActiveSingularDualPlural
Firstaciketam acikitva acikitma
Secondaciket acikittam acikitta
Thirdaciket acikittām aciketuḥ


MiddleSingularDualPlural
Firstacikiti acikitvahi acikitmahi
Secondacikitthāḥ acikitāthām acikiddhvam
Thirdacikitta acikitātām acikitata


PassiveSingularDualPlural
Firstakitye akityāvahi akityāmahi
Secondakityathāḥ akityethām akityadhvam
Thirdakityata akityetām akityanta


Optative

ActiveSingularDualPlural
Firstcikityām cikityāva cikityāma
Secondcikityāḥ cikityātam cikityāta
Thirdcikityāt cikityātām cikityuḥ


MiddleSingularDualPlural
Firstcikitīya cikitīvahi cikitīmahi
Secondcikitīthāḥ cikitīyāthām cikitīdhvam
Thirdcikitīta cikitīyātām cikitīran


PassiveSingularDualPlural
Firstkityeya kityevahi kityemahi
Secondkityethāḥ kityeyāthām kityedhvam
Thirdkityeta kityeyātām kityeran


Imperative

ActiveSingularDualPlural
Firstciketāni ciketāva ciketāma
Secondcikiddhi cikittam cikitta
Thirdcikettu cikittām cikitatu


MiddleSingularDualPlural
Firstciketai ciketāvahai ciketāmahai
Secondcikitsva cikitāthām cikiddhvam
Thirdcikittām cikitātām cikitatām


PassiveSingularDualPlural
Firstkityai kityāvahai kityāmahai
Secondkityasva kityethām kityadhvam
Thirdkityatām kityetām kityantām


Future

ActiveSingularDualPlural
Firstketiṣyāmi ketiṣyāvaḥ ketiṣyāmaḥ
Secondketiṣyasi ketiṣyathaḥ ketiṣyatha
Thirdketiṣyati ketiṣyataḥ ketiṣyanti


MiddleSingularDualPlural
Firstketiṣye ketiṣyāvahe ketiṣyāmahe
Secondketiṣyase ketiṣyethe ketiṣyadhve
Thirdketiṣyate ketiṣyete ketiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstketitāsmi ketitāsvaḥ ketitāsmaḥ
Secondketitāsi ketitāsthaḥ ketitāstha
Thirdketitā ketitārau ketitāraḥ


Perfect

ActiveSingularDualPlural
Firstciketa cikitiva cikitima
Secondciketitha cikitathuḥ cikita
Thirdciketa cikitatuḥ cikituḥ


MiddleSingularDualPlural
Firstcikite cikitivahe cikitimahe
Secondcikitiṣe cikitāthe cikitidhve
Thirdcikite cikitāte cikitire


Benedictive

ActiveSingularDualPlural
Firstkityāsam kityāsva kityāsma
Secondkityāḥ kityāstam kityāsta
Thirdkityāt kityāstām kityāsuḥ

Participles

Past Passive Participle
kitta m. n. kittā f.

Past Active Participle
kittavat m. n. kittavatī f.

Present Active Participle
cikitat m. n. cikitatī f.

Present Middle Participle
cikitāna m. n. cikitānā f.

Present Passive Participle
kityamāna m. n. kityamānā f.

Future Active Participle
ketiṣyat m. n. ketiṣyantī f.

Future Middle Participle
ketiṣyamāṇa m. n. ketiṣyamāṇā f.

Future Passive Participle
ketitavya m. n. ketitavyā f.

Future Passive Participle
ketya m. n. ketyā f.

Future Passive Participle
ketanīya m. n. ketanīyā f.

Perfect Active Participle
cikitvas m. n. cikituṣī f.

Perfect Middle Participle
cikitāna m. n. cikitānā f.

Indeclinable forms

Infinitive
ketitum

Absolutive
kittvā

Absolutive
-kitya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria