Conjugation tables of ?kīṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkīṭayāmi kīṭayāvaḥ kīṭayāmaḥ
Secondkīṭayasi kīṭayathaḥ kīṭayatha
Thirdkīṭayati kīṭayataḥ kīṭayanti


MiddleSingularDualPlural
Firstkīṭaye kīṭayāvahe kīṭayāmahe
Secondkīṭayase kīṭayethe kīṭayadhve
Thirdkīṭayate kīṭayete kīṭayante


PassiveSingularDualPlural
Firstkīṭye kīṭyāvahe kīṭyāmahe
Secondkīṭyase kīṭyethe kīṭyadhve
Thirdkīṭyate kīṭyete kīṭyante


Imperfect

ActiveSingularDualPlural
Firstakīṭayam akīṭayāva akīṭayāma
Secondakīṭayaḥ akīṭayatam akīṭayata
Thirdakīṭayat akīṭayatām akīṭayan


MiddleSingularDualPlural
Firstakīṭaye akīṭayāvahi akīṭayāmahi
Secondakīṭayathāḥ akīṭayethām akīṭayadhvam
Thirdakīṭayata akīṭayetām akīṭayanta


PassiveSingularDualPlural
Firstakīṭye akīṭyāvahi akīṭyāmahi
Secondakīṭyathāḥ akīṭyethām akīṭyadhvam
Thirdakīṭyata akīṭyetām akīṭyanta


Optative

ActiveSingularDualPlural
Firstkīṭayeyam kīṭayeva kīṭayema
Secondkīṭayeḥ kīṭayetam kīṭayeta
Thirdkīṭayet kīṭayetām kīṭayeyuḥ


MiddleSingularDualPlural
Firstkīṭayeya kīṭayevahi kīṭayemahi
Secondkīṭayethāḥ kīṭayeyāthām kīṭayedhvam
Thirdkīṭayeta kīṭayeyātām kīṭayeran


PassiveSingularDualPlural
Firstkīṭyeya kīṭyevahi kīṭyemahi
Secondkīṭyethāḥ kīṭyeyāthām kīṭyedhvam
Thirdkīṭyeta kīṭyeyātām kīṭyeran


Imperative

ActiveSingularDualPlural
Firstkīṭayāni kīṭayāva kīṭayāma
Secondkīṭaya kīṭayatam kīṭayata
Thirdkīṭayatu kīṭayatām kīṭayantu


MiddleSingularDualPlural
Firstkīṭayai kīṭayāvahai kīṭayāmahai
Secondkīṭayasva kīṭayethām kīṭayadhvam
Thirdkīṭayatām kīṭayetām kīṭayantām


PassiveSingularDualPlural
Firstkīṭyai kīṭyāvahai kīṭyāmahai
Secondkīṭyasva kīṭyethām kīṭyadhvam
Thirdkīṭyatām kīṭyetām kīṭyantām


Future

ActiveSingularDualPlural
Firstkīṭayiṣyāmi kīṭayiṣyāvaḥ kīṭayiṣyāmaḥ
Secondkīṭayiṣyasi kīṭayiṣyathaḥ kīṭayiṣyatha
Thirdkīṭayiṣyati kīṭayiṣyataḥ kīṭayiṣyanti


MiddleSingularDualPlural
Firstkīṭayiṣye kīṭayiṣyāvahe kīṭayiṣyāmahe
Secondkīṭayiṣyase kīṭayiṣyethe kīṭayiṣyadhve
Thirdkīṭayiṣyate kīṭayiṣyete kīṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkīṭayitāsmi kīṭayitāsvaḥ kīṭayitāsmaḥ
Secondkīṭayitāsi kīṭayitāsthaḥ kīṭayitāstha
Thirdkīṭayitā kīṭayitārau kīṭayitāraḥ

Participles

Past Passive Participle
kīṭita m. n. kīṭitā f.

Past Active Participle
kīṭitavat m. n. kīṭitavatī f.

Present Active Participle
kīṭayat m. n. kīṭayantī f.

Present Middle Participle
kīṭayamāna m. n. kīṭayamānā f.

Present Passive Participle
kīṭyamāna m. n. kīṭyamānā f.

Future Active Participle
kīṭayiṣyat m. n. kīṭayiṣyantī f.

Future Middle Participle
kīṭayiṣyamāṇa m. n. kīṭayiṣyamāṇā f.

Future Passive Participle
kīṭayitavya m. n. kīṭayitavyā f.

Future Passive Participle
kīṭya m. n. kīṭyā f.

Future Passive Participle
kīṭanīya m. n. kīṭanīyā f.

Indeclinable forms

Infinitive
kīṭayitum

Absolutive
kīṭayitvā

Absolutive
-kīṭya

Periphrastic Perfect
kīṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria