Conjugation tables of ?kiṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkeṭāmi keṭāvaḥ keṭāmaḥ
Secondkeṭasi keṭathaḥ keṭatha
Thirdkeṭati keṭataḥ keṭanti


MiddleSingularDualPlural
Firstkeṭe keṭāvahe keṭāmahe
Secondkeṭase keṭethe keṭadhve
Thirdkeṭate keṭete keṭante


PassiveSingularDualPlural
Firstkiṭye kiṭyāvahe kiṭyāmahe
Secondkiṭyase kiṭyethe kiṭyadhve
Thirdkiṭyate kiṭyete kiṭyante


Imperfect

ActiveSingularDualPlural
Firstakeṭam akeṭāva akeṭāma
Secondakeṭaḥ akeṭatam akeṭata
Thirdakeṭat akeṭatām akeṭan


MiddleSingularDualPlural
Firstakeṭe akeṭāvahi akeṭāmahi
Secondakeṭathāḥ akeṭethām akeṭadhvam
Thirdakeṭata akeṭetām akeṭanta


PassiveSingularDualPlural
Firstakiṭye akiṭyāvahi akiṭyāmahi
Secondakiṭyathāḥ akiṭyethām akiṭyadhvam
Thirdakiṭyata akiṭyetām akiṭyanta


Optative

ActiveSingularDualPlural
Firstkeṭeyam keṭeva keṭema
Secondkeṭeḥ keṭetam keṭeta
Thirdkeṭet keṭetām keṭeyuḥ


MiddleSingularDualPlural
Firstkeṭeya keṭevahi keṭemahi
Secondkeṭethāḥ keṭeyāthām keṭedhvam
Thirdkeṭeta keṭeyātām keṭeran


PassiveSingularDualPlural
Firstkiṭyeya kiṭyevahi kiṭyemahi
Secondkiṭyethāḥ kiṭyeyāthām kiṭyedhvam
Thirdkiṭyeta kiṭyeyātām kiṭyeran


Imperative

ActiveSingularDualPlural
Firstkeṭāni keṭāva keṭāma
Secondkeṭa keṭatam keṭata
Thirdkeṭatu keṭatām keṭantu


MiddleSingularDualPlural
Firstkeṭai keṭāvahai keṭāmahai
Secondkeṭasva keṭethām keṭadhvam
Thirdkeṭatām keṭetām keṭantām


PassiveSingularDualPlural
Firstkiṭyai kiṭyāvahai kiṭyāmahai
Secondkiṭyasva kiṭyethām kiṭyadhvam
Thirdkiṭyatām kiṭyetām kiṭyantām


Future

ActiveSingularDualPlural
Firstkeṭiṣyāmi keṭiṣyāvaḥ keṭiṣyāmaḥ
Secondkeṭiṣyasi keṭiṣyathaḥ keṭiṣyatha
Thirdkeṭiṣyati keṭiṣyataḥ keṭiṣyanti


MiddleSingularDualPlural
Firstkeṭiṣye keṭiṣyāvahe keṭiṣyāmahe
Secondkeṭiṣyase keṭiṣyethe keṭiṣyadhve
Thirdkeṭiṣyate keṭiṣyete keṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkeṭitāsmi keṭitāsvaḥ keṭitāsmaḥ
Secondkeṭitāsi keṭitāsthaḥ keṭitāstha
Thirdkeṭitā keṭitārau keṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikeṭa cikiṭiva cikiṭima
Secondcikeṭitha cikiṭathuḥ cikiṭa
Thirdcikeṭa cikiṭatuḥ cikiṭuḥ


MiddleSingularDualPlural
Firstcikiṭe cikiṭivahe cikiṭimahe
Secondcikiṭiṣe cikiṭāthe cikiṭidhve
Thirdcikiṭe cikiṭāte cikiṭire


Benedictive

ActiveSingularDualPlural
Firstkiṭyāsam kiṭyāsva kiṭyāsma
Secondkiṭyāḥ kiṭyāstam kiṭyāsta
Thirdkiṭyāt kiṭyāstām kiṭyāsuḥ

Participles

Past Passive Participle
kiṭṭa m. n. kiṭṭā f.

Past Active Participle
kiṭṭavat m. n. kiṭṭavatī f.

Present Active Participle
keṭat m. n. keṭantī f.

Present Middle Participle
keṭamāna m. n. keṭamānā f.

Present Passive Participle
kiṭyamāna m. n. kiṭyamānā f.

Future Active Participle
keṭiṣyat m. n. keṭiṣyantī f.

Future Middle Participle
keṭiṣyamāṇa m. n. keṭiṣyamāṇā f.

Future Passive Participle
keṭitavya m. n. keṭitavyā f.

Future Passive Participle
keṭya m. n. keṭyā f.

Future Passive Participle
keṭanīya m. n. keṭanīyā f.

Perfect Active Participle
cikiṭvas m. n. cikiṭuṣī f.

Perfect Middle Participle
cikiṭāna m. n. cikiṭānā f.

Indeclinable forms

Infinitive
keṭitum

Absolutive
kiṭṭvā

Absolutive
-kiṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria