Conjugation tables of ?ki

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcikemi cikivaḥ cikimaḥ
Secondcikeṣi cikithaḥ cikitha
Thirdciketi cikitaḥ cikyati


MiddleSingularDualPlural
Firstcikye cikivahe cikimahe
Secondcikiṣe cikyāthe cikidhve
Thirdcikite cikyāte cikyate


PassiveSingularDualPlural
Firstkīye kīyāvahe kīyāmahe
Secondkīyase kīyethe kīyadhve
Thirdkīyate kīyete kīyante


Imperfect

ActiveSingularDualPlural
Firstacikayam acikiva acikima
Secondacikeḥ acikitam acikita
Thirdaciket acikitām acikayuḥ


MiddleSingularDualPlural
Firstacikī acikivahi acikimahi
Secondacikithāḥ acikyāthām acikidhvam
Thirdacikita acikyātām acikyata


PassiveSingularDualPlural
Firstakīye akīyāvahi akīyāmahi
Secondakīyathāḥ akīyethām akīyadhvam
Thirdakīyata akīyetām akīyanta


Optative

ActiveSingularDualPlural
Firstcikiyām cikiyāva cikiyāma
Secondcikiyāḥ cikiyātam cikiyāta
Thirdcikiyāt cikiyātām cikiyuḥ


MiddleSingularDualPlural
Firstcikīya cikīvahi cikīmahi
Secondcikīthāḥ cikīyāthām cikīdhvam
Thirdcikīta cikīyātām cikīran


PassiveSingularDualPlural
Firstkīyeya kīyevahi kīyemahi
Secondkīyethāḥ kīyeyāthām kīyedhvam
Thirdkīyeta kīyeyātām kīyeran


Imperative

ActiveSingularDualPlural
Firstcikayāni cikayāva cikayāma
Secondcikihi cikitam cikita
Thirdciketu cikitām cikyatu


MiddleSingularDualPlural
Firstcikayai cikayāvahai cikayāmahai
Secondcikiṣva cikyāthām cikidhvam
Thirdcikitām cikyātām cikyatām


PassiveSingularDualPlural
Firstkīyai kīyāvahai kīyāmahai
Secondkīyasva kīyethām kīyadhvam
Thirdkīyatām kīyetām kīyantām


Future

ActiveSingularDualPlural
Firstkeṣyāmi keṣyāvaḥ keṣyāmaḥ
Secondkeṣyasi keṣyathaḥ keṣyatha
Thirdkeṣyati keṣyataḥ keṣyanti


MiddleSingularDualPlural
Firstkeṣye keṣyāvahe keṣyāmahe
Secondkeṣyase keṣyethe keṣyadhve
Thirdkeṣyate keṣyete keṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstketāsmi ketāsvaḥ ketāsmaḥ
Secondketāsi ketāsthaḥ ketāstha
Thirdketā ketārau ketāraḥ


Perfect

ActiveSingularDualPlural
Firstcikāya cikaya cikyiva cikayiva cikyima cikayima
Secondciketha cikayitha cikyathuḥ cikya
Thirdcikāya cikyatuḥ cikyuḥ


MiddleSingularDualPlural
Firstcikye cikyivahe cikyimahe
Secondcikyiṣe cikyāthe cikyidhve
Thirdcikye cikyāte cikyire


Benedictive

ActiveSingularDualPlural
Firstkīyāsam kīyāsva kīyāsma
Secondkīyāḥ kīyāstam kīyāsta
Thirdkīyāt kīyāstām kīyāsuḥ

Participles

Past Passive Participle
kīta m. n. kītā f.

Past Active Participle
kītavat m. n. kītavatī f.

Present Active Participle
cikyat m. n. cikyatī f.

Present Middle Participle
cikyāna m. n. cikyānā f.

Present Passive Participle
kīyamāna m. n. kīyamānā f.

Future Active Participle
keṣyat m. n. keṣyantī f.

Future Middle Participle
keṣyamāṇa m. n. keṣyamāṇā f.

Future Passive Participle
ketavya m. n. ketavyā f.

Future Passive Participle
keya m. n. keyā f.

Future Passive Participle
kayanīya m. n. kayanīyā f.

Perfect Active Participle
cikivas m. n. cikyuṣī f.

Perfect Middle Participle
cikyāna m. n. cikyānā f.

Indeclinable forms

Infinitive
ketum

Absolutive
kītvā

Absolutive
-kītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria