Conjugation tables of ?khuj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhojāmi khojāvaḥ khojāmaḥ
Secondkhojasi khojathaḥ khojatha
Thirdkhojati khojataḥ khojanti


MiddleSingularDualPlural
Firstkhoje khojāvahe khojāmahe
Secondkhojase khojethe khojadhve
Thirdkhojate khojete khojante


PassiveSingularDualPlural
Firstkhujye khujyāvahe khujyāmahe
Secondkhujyase khujyethe khujyadhve
Thirdkhujyate khujyete khujyante


Imperfect

ActiveSingularDualPlural
Firstakhojam akhojāva akhojāma
Secondakhojaḥ akhojatam akhojata
Thirdakhojat akhojatām akhojan


MiddleSingularDualPlural
Firstakhoje akhojāvahi akhojāmahi
Secondakhojathāḥ akhojethām akhojadhvam
Thirdakhojata akhojetām akhojanta


PassiveSingularDualPlural
Firstakhujye akhujyāvahi akhujyāmahi
Secondakhujyathāḥ akhujyethām akhujyadhvam
Thirdakhujyata akhujyetām akhujyanta


Optative

ActiveSingularDualPlural
Firstkhojeyam khojeva khojema
Secondkhojeḥ khojetam khojeta
Thirdkhojet khojetām khojeyuḥ


MiddleSingularDualPlural
Firstkhojeya khojevahi khojemahi
Secondkhojethāḥ khojeyāthām khojedhvam
Thirdkhojeta khojeyātām khojeran


PassiveSingularDualPlural
Firstkhujyeya khujyevahi khujyemahi
Secondkhujyethāḥ khujyeyāthām khujyedhvam
Thirdkhujyeta khujyeyātām khujyeran


Imperative

ActiveSingularDualPlural
Firstkhojāni khojāva khojāma
Secondkhoja khojatam khojata
Thirdkhojatu khojatām khojantu


MiddleSingularDualPlural
Firstkhojai khojāvahai khojāmahai
Secondkhojasva khojethām khojadhvam
Thirdkhojatām khojetām khojantām


PassiveSingularDualPlural
Firstkhujyai khujyāvahai khujyāmahai
Secondkhujyasva khujyethām khujyadhvam
Thirdkhujyatām khujyetām khujyantām


Future

ActiveSingularDualPlural
Firstkhojiṣyāmi khojiṣyāvaḥ khojiṣyāmaḥ
Secondkhojiṣyasi khojiṣyathaḥ khojiṣyatha
Thirdkhojiṣyati khojiṣyataḥ khojiṣyanti


MiddleSingularDualPlural
Firstkhojiṣye khojiṣyāvahe khojiṣyāmahe
Secondkhojiṣyase khojiṣyethe khojiṣyadhve
Thirdkhojiṣyate khojiṣyete khojiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhojitāsmi khojitāsvaḥ khojitāsmaḥ
Secondkhojitāsi khojitāsthaḥ khojitāstha
Thirdkhojitā khojitārau khojitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukhoja cukhujiva cukhujima
Secondcukhojitha cukhujathuḥ cukhuja
Thirdcukhoja cukhujatuḥ cukhujuḥ


MiddleSingularDualPlural
Firstcukhuje cukhujivahe cukhujimahe
Secondcukhujiṣe cukhujāthe cukhujidhve
Thirdcukhuje cukhujāte cukhujire


Benedictive

ActiveSingularDualPlural
Firstkhujyāsam khujyāsva khujyāsma
Secondkhujyāḥ khujyāstam khujyāsta
Thirdkhujyāt khujyāstām khujyāsuḥ

Participles

Past Passive Participle
khukta m. n. khuktā f.

Past Active Participle
khuktavat m. n. khuktavatī f.

Present Active Participle
khojat m. n. khojantī f.

Present Middle Participle
khojamāna m. n. khojamānā f.

Present Passive Participle
khujyamāna m. n. khujyamānā f.

Future Active Participle
khojiṣyat m. n. khojiṣyantī f.

Future Middle Participle
khojiṣyamāṇa m. n. khojiṣyamāṇā f.

Future Passive Participle
khojitavya m. n. khojitavyā f.

Future Passive Participle
khojya m. n. khojyā f.

Future Passive Participle
khojanīya m. n. khojanīyā f.

Perfect Active Participle
cukhujvas m. n. cukhujuṣī f.

Perfect Middle Participle
cukhujāna m. n. cukhujānā f.

Indeclinable forms

Infinitive
khojitum

Absolutive
khuktvā

Absolutive
-khujya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria